< 1 Korinterne 13 >
1 Taler jeg med Menneskers og Engles Tunger, men ikke har Kærlighed, da er jeg bleven et lydende Malm eller en klingende Bjælde.
martyasvargīyāṇāṁ bhāṣā bhāṣamāṇo'haṁ yadi premahīno bhaveyaṁ tarhi vādakatālasvarūpo ninādakāribherīsvarūpaśca bhavāmi|
2 Og har jeg profetisk Gave og kender alle Hemmelighederne og al Kundskaben, og har jeg al Troen, saa at jeg kan flytte Bjerge, men ikke har Kærlighed, da er jeg intet.
aparañca yadyaham īśvarīyādeśāḍhyaḥ syāṁ sarvvāṇi guptavākyāni sarvvavidyāñca jānīyāṁ pūrṇaviśvāsaḥ san śailān sthānāntarīkarttuṁ śaknuyāñca kintu yadi premahīno bhaveyaṁ tarhyagaṇanīya eva bhavāmi|
3 Og uddeler jeg alt, hvad jeg ejer, til de fattige og giver mit Legeme hen til at brændes, men ikke har Kærlighed, da gavner det mig intet.
aparaṁ yadyaham annadānena sarvvasvaṁ tyajeyaṁ dāhanāya svaśarīraṁ samarpayeyañca kintu yadi premahīno bhaveyaṁ tarhi tatsarvvaṁ madarthaṁ niṣphalaṁ bhavati|
4 Kærligheden er langmodig, er velvillig; Kærligheden bærer ikke Nid; Kærligheden praler ikke, opblæses ikke,
prema cirasahiṣṇu hitaiṣi ca, prema nirdveṣam aśaṭhaṁ nirgarvvañca|
5 gør intet usømmeligt, søger ikke sit eget, forbitres ikke, tilregner ikke det onde;
aparaṁ tat kutsitaṁ nācarati, ātmaceṣṭāṁ na kurute sahasā na krudhyati parāniṣṭaṁ na cintayati,
6 glæder sig ikke over Uretfærdigheden, men glæder sig ved Sandheden;
adharmme na tuṣyati satya eva santuṣyati|
7 den taaler alt, tror alt, haaber alt, udholder alt.
tat sarvvaṁ titikṣate sarvvatra viśvasiti sarvvatra bhadraṁ pratīkṣate sarvvaṁ sahate ca|
8 Kærligheden bortfalder aldrig; men enten det er profetiske Gaver, de skulle forgaa, eller Tungetale, den skal ophøre, eller Kundskab, den skal forgaa;
premno lopaḥ kadāpi na bhaviṣyati, īśvarīyādeśakathanaṁ lopsyate parabhāṣābhāṣaṇaṁ nivarttiṣyate jñānamapi lopaṁ yāsyati|
9 thi vi kende stykkevis og profetere stykkevis;
yato'smākaṁ jñānaṁ khaṇḍamātram īśvarīyādeśakathanamapi khaṇḍamātraṁ|
10 men naar det fuldkomne kommer, da skal det stykkevise forgaa.
kintvasmāsu siddhatāṁ gateṣu tāni khaṇḍamātrāṇi lopaṁ yāsyante|
11 Da jeg var Barn, talte jeg som et Barn, tænkte jeg som et Barn, dømte jeg som et Barn; efter at jeg er bleven Mand, har jeg aflagt det barnagtige.
bālyakāle'haṁ bāla ivābhāṣe bāla ivācintayañca kintu yauvane jāte tatsarvvaṁ bālyācaraṇaṁ parityaktavān|
12 Nu se vi jo i et Spejl, i en Gaade, men da skulle vi se Ansigt til Ansigt; nu kender jeg stykkevis, men da skal jeg erkende, ligesom jeg jo blev erkendt.
idānīm abhramadhyenāspaṣṭaṁ darśanam asmābhi rlabhyate kintu tadā sākṣāt darśanaṁ lapsyate| adhunā mama jñānam alpiṣṭhaṁ kintu tadāhaṁ yathāvagamyastathaivāvagato bhaviṣyāmi|
13 Saa bliver da Tro, Haab, Kærlighed, disse tre; men størst iblandt disse er Kærligheden.
idānīṁ pratyayaḥ pratyāśā prema ca trīṇyetāni tiṣṭhanti teṣāṁ madhye ca prema śreṣṭhaṁ|