< Aabenbaringen 4 >

1 Derefter saa jeg, og se, der var en Dør aabnet i Himmelen, og den første Røst, hvilken jeg havde hørt som af en Basun, der talte med mig, sagde: Stig herop, og jeg vil vise dig, hvad der skal ske herefter.
tataḥ paraṁ mayā dr̥ṣṭipātaṁ kr̥tvā svargē muktaṁ dvāram ēkaṁ dr̥ṣṭaṁ mayā sahabhāṣamāṇasya ca yasya tūrīvādyatulyō ravaḥ pūrvvaṁ śrutaḥ sa mām avōcat sthānamētad ārōhaya, itaḥ paraṁ yēna yēna bhavitavyaṁ tadahaṁ tvāṁ darśayiṣyē|
2 Straks henryktes jeg i Aanden; og se, en Trone stod i Himmelen, og en sad paa Tronen,
tēnāhaṁ tatkṣaṇād ātmāviṣṭō bhūtvā 'paśyaṁ svargē siṁhāsanamēkaṁ sthāpitaṁ tatra siṁhāsanē ēkō jana upaviṣṭō 'sti|
3 og den siddende var at se til ligesom Jaspissten og Sarder, og der var en Regnbue omkring Tronen, at se til ligesom Smaragd.
siṁhāsanē upaviṣṭasya tasya janasya rūpaṁ sūryyakāntamaṇēḥ pravālasya ca tulyaṁ tat siṁhāsanañca marakatamaṇivadrūpaviśiṣṭēna mēghadhanuṣā vēṣṭitaṁ|
4 Og omkring Tronen var der fire og tyve Troner, og paa Tronerne sad der fire og tyve Ældste, iførte hvide Klæder og med Guldkranse paa deres Hoveder.
tasya siṁhāsanē caturdikṣu caturviṁśatisiṁhāsanāni tiṣṭhanti tēṣu siṁhāsanēṣu caturviṁśati prācīnalōkā upaviṣṭāstē śubhravāsaḥparihitāstēṣāṁ śirāṁsi ca suvarṇakirīṭai rbhūṣitāni|
5 Og fra Tronen udgaar der Lyn og Røster pg Tordener, og syv Ildfakler brænde foran Tronen, hvilke ere de syv Guds Aander.
tasya siṁhāsanasya madhyāt taḍitō ravāḥ stanitāni ca nirgacchanti siṁhāsanasyāntikē ca sapta dīpā jvalanti ta īśvarasya saptātmānaḥ|
6 Og foran Tronen er der som et Glarhav, ligesom Krystal, og midt for Tronen og rundt om Tronen fire levende Væsener, fulde af Øjne fortil og bagtil.
aparaṁ siṁhāsanasyāntikē sphaṭikatulyaḥ kācamayō jalāśayō vidyatē, aparam agrataḥ paścācca bahucakṣuṣmantaścatvāraḥ prāṇinaḥ siṁhasanasya madhyē caturdikṣu ca vidyantē|
7 Og det første Væsen ligner en Løve; og det andet Væsen ligner en Okse; og det tredje Væsen har Ansigt som et Menneske; og det fjerde Væsen ligner en flyvende Ørn.
tēṣāṁ prathamaḥ prāṇī siṁhākārō dvitīyaḥ prāṇī gōvātsākārastr̥tīyaḥ prāṇī manuṣyavadvadanaviśiṣṭaścaturthaśca prāṇī uḍḍīyamānakurarōpamaḥ|
8 Og de fire Væsener have hvert især seks Vinger, rundt om og indadtil ere de fulde af Øjne; og uden Ophør sige de Dag og Nat: Hellig, hellig, hellig er Herren, Gud, den almægtige, han, som var, og som er, og som kommer!
tēṣāṁ caturṇām ēkaikasya prāṇinaḥ ṣaṭ pakṣāḥ santi tē ca sarvvāṅgēṣvabhyantarē ca bahucakṣurviśiṣṭāḥ, tē divāniśaṁ na viśrāmya gadanti pavitraḥ pavitraḥ pavitraḥ sarvvaśaktimān varttamānō bhūtō bhaviṣyaṁśca prabhuḥ paramēśvaraḥ|
9 Og naar Væsenerne give Ære og Pris og Tak til ham, som sidder paa Tronen, ham, som lever i Evighedernes Evigheder, (aiōn g165)
itthaṁ taiḥ prāṇibhistasyānantajīvinaḥ siṁhāsanōpaviṣṭasya janasya prabhāvē gauravē dhanyavādē ca prakīrttitē (aiōn g165)
10 da falde de fire og tyve Ældste ned for ham, som sidder paa Tronen, og tilbede ham, som lever i Evighedernes Evigheder, og lægge deres Kranse ned for Tronen og sige: (aiōn g165)
tē caturviṁśatiprācīnā api tasya siṁhāsanōpaviṣṭasyāntikē praṇinatya tam anantajīvinaṁ praṇamanti svīyakirīṭāṁśca siṁhāsanasyāntikē nikṣipya vadanti, (aiōn g165)
11 Værdig er du, vor Herre og Gud, til at faa Prisen og Æren og Magten; thi du har skabt alle Ting, og paa Grund af din Villie vare de, og bleve de skabte.
hē prabhō īśvarāsmākaṁ prabhāvaṁ gauravaṁ balaṁ| tvamēvārhasi samprāptuṁ yat sarvvaṁ sasr̥jē tvayā| tavābhilāṣataścaiva sarvvaṁ sambhūya nirmmamē||

< Aabenbaringen 4 >