< Filipperne 2 >

1 Er der da nogen Formaning i Kristus, er der nogen Kærlighedens Opmuntring, er der noget Aandens Samfund, er der nogen inderlig Kærlighed og Barmhjertighed:
khrīṣṭād yadi kimapi sāntvanaṁ kaścit prēmajātō harṣaḥ kiñcid ātmanaḥ samabhāgitvaṁ kācid anukampā kr̥pā vā jāyatē tarhi yūyaṁ mamāhlādaṁ pūrayanta
2 Da fuldkommer min Glæde, at I maa være enige indbyrdes, saa I have den samme Kærlighed, samme Sjæl, een Higen,
ēkabhāvā ēkaprēmāṇa ēkamanasa ēkacēṣṭāśca bhavata|
3 intet gøre af Egennytte eller Lyst til tom Ære, men i Ydmyghed agte hverandre højere end eder selv
virōdhād darpād vā kimapi mā kuruta kintu namratayā svēbhyō'parān viśiṣṭān manyadhvaṁ|
4 og ikke se hver paa sit, men enhver ogsaa paa andres.
kēvalam ātmahitāya na cēṣṭamānāḥ parahitāyāpi cēṣṭadhvaṁ|
5 Det samme Sindelag være i eder, som ogsaa var i Kristus Jesus,
khrīṣṭasya yīśō ryādr̥śaḥ svabhāvō yuṣmākam api tādr̥śō bhavatu|
6 han, som, da han var i Guds Skikkelse, ikke holdt det for et Rov at være Gud lig,
sa īśvararūpī san svakīyām īśvaratulyatāṁ ślāghāspadaṁ nāmanyata,
7 men forringede sig selv, idet han tog en Tjeners Skikkelse paa og blev Mennesker lig;
kintu svaṁ śūnyaṁ kr̥tvā dāsarūpī babhūva narākr̥tiṁ lēbhē ca|
8 og da han i Fremtræden fandtes som et Menneske, fornedrede han sig selv, saa han blev lydig indtil Døden, ja, Korsdøden.
itthaṁ naramūrttim āśritya namratāṁ svīkr̥tya mr̥tyōrarthataḥ kruśīyamr̥tyōrēva bhōgāyājñāgrāhī babhūva|
9 Derfor har ogsaa Gud højt ophøjet ham og skænket ham det Navn, som er over alle Navne,
tatkāraṇād īśvarō'pi taṁ sarvvōnnataṁ cakāra yacca nāma sarvvēṣāṁ nāmnāṁ śrēṣṭhaṁ tadēva tasmai dadau,
10 for at i Jesu Navn hvert Knæ skal bøje sig, deres i Himmelen og paa Jorden og under Jorden,
tatastasmai yīśunāmnē svargamartyapātālasthitaiḥ sarvvai rjānupātaḥ karttavyaḥ,
11 og hver Tunge skal bekende, at Jesus Kristus er Herre, til Gud Faders Ære.
tātasthēśvarasya mahimnē ca yīśukhrīṣṭaḥ prabhuriti jihvābhiḥ svīkarttavyaṁ|
12 Derfor, mine elskede! ligesom I altid have været lydige, saa arbejder ikke alene som i min Nærværelse, men nu meget mere i min Fraværelse paa eders egen Frelse med Frygt og Bæven;
atō hē priyatamāḥ, yuṣmābhi ryadvat sarvvadā kriyatē tadvat kēvalē mamōpasthitikālē tannahi kintvidānīm anupasthitē'pi mayi bahutarayatnēnājñāṁ gr̥hītvā bhayakampābhyāṁ svasvaparitrāṇaṁ sādhyatāṁ|
13 thi Gud er den, som virker i eder baade at ville og at virke, efter sit Velbehag.
yata īśvara ēva svakīyānurōdhād yuṣmanmadhyē manaskāmanāṁ karmmasiddhiñca vidadhāti|
14 Gører alle Ting uden Knurren og Betænkeligheder,
yūyaṁ kalahavivādarvijatam ācāraṁ kurvvantō'nindanīyā akuṭilā
15 for at I maa blive udadlelige og rene, Guds ulastelige Børn, midt i en vanartet og forvendt Slægt, iblandt hvilke I vise eder som Himmellys i Verden,
īśvarasya niṣkalaṅkāśca santānāiva vakrabhāvānāṁ kuṭilācāriṇāñca lōkānāṁ madhyē tiṣṭhata,
16 idet I fremholde Livets Ord, mig til Ros paa Kristi Dag, at jeg ikke har løbet forgæves, ej heller arbejdet forgæves.
yatastēṣāṁ madhyē yūyaṁ jīvanavākyaṁ dhārayantō jagatō dīpakā iva dīpyadhvē| yuṣmābhistathā kr̥tē mama yatnaḥ pariśramō vā na niṣphalō jāta ityahaṁ khrīṣṭasya dinē ślāghāṁ karttuṁ śakṣyāmi|
17 Ja, selv om jeg bliver ofret under Ofringen og Betjeningen af eders Tro, saa glæder jeg mig og glæder mig med eder alle.
yuṣmākaṁ viśvāsārthakāya balidānāya sēvanāya ca yadyapyahaṁ nivēditavyō bhavēyaṁ tathāpi tēnānandāmi sarvvēṣāṁ yuṣmākam ānandasyāṁśī bhavāmi ca|
18 Men ligeledes skulle ogsaa I glæde eder, og glæde eder med mig!
tadvad yūyamapyānandata madīyānandasyāṁśinō bhavata ca|
19 Men jeg haaber i den Herre Jesus snart at kunne sende Timotheus til eder, for at ogsaa jeg kan blive ved godt Mod ved at erfare, hvorledes det gaar eder.
yuṣmākam avasthām avagatyāhamapi yat sāntvanāṁ prāpnuyāṁ tadarthaṁ tīmathiyaṁ tvarayā yuṣmatsamīpaṁ prēṣayiṣyāmīti prabhau pratyāśāṁ kurvvē|
20 Thi jeg har ingen ligesindet, der saa oprigtig vil have Omsorg for, hvorledes det gaar eder;
yaḥ satyarūpēṇa yuṣmākaṁ hitaṁ cintayati tādr̥śa ēkabhāvastasmādanyaḥ kō'pi mama sannidhau nāsti|
21 thi de søge alle deres eget, ikke hvad der hører Kristus Jesus til.
yatō'parē sarvvē yīśōḥ khrīṣṭasya viṣayān na cintayanta ātmaviṣayān cintayanti|
22 Men hans prøvede Troskab kende I, at, ligesom et Barn tjener sin Fader, saaledes har han tjent med mig for Evangeliet.
kintu tasya parīkṣitatvaṁ yuṣmābhi rjñāyatē yataḥ putrō yādr̥k pituḥ sahakārī bhavati tathaiva susaṁvādasya paricaryyāyāṁ sa mama sahakārī jātaḥ|
23 Ham haaber jeg altsaa at sende straks, naar jeg ser Udgangen paa min Sag.
ataēva mama bhāvidaśāṁ jñātvā tatkṣaṇāt tamēva prēṣayituṁ pratyāśāṁ kurvvē
24 Men jeg har den Tillid til Herren, at jeg ogsaa selv snart skal komme.
svayam ahamapi tūrṇaṁ yuṣmatsamīpaṁ gamiṣyāmītyāśāṁ prabhunā kurvvē|
25 Men jeg har agtet det nødvendigt at sende Epafroditus til eder, min Broder og Medarbejder og Medstrider, og eders Udsending og Tjener for min Trang,
aparaṁ ya ipāphradītō mama bhrātā karmmayuddhābhyāṁ mama sahāyaśca yuṣmākaṁ dūtō madīyōpakārāya pratinidhiścāsti yuṣmatsamīpē tasya prēṣaṇam āvaśyakam amanyē|
26 efterdi han længtes efter eder alle og var saare ængstelig, fordi I havde hørt, at han var bleven syg.
yataḥ sa yuṣmān sarvvān akāṅkṣata yuṣmābhistasya rōgasya vārttāśrāvīti buddhvā paryyaśōcacca|
27 Ja, han var ogsaa syg og Døden nær; men Gud forbarmede sig over ham, ja, ikke alene over ham, men ogsaa over mig, for at jeg ikke skulde have Sorg paa Sorg.
sa pīḍayā mr̥takalpō'bhavaditi satyaṁ kintvīśvarastaṁ dayitavān mama ca duḥkhāt paraṁ punarduḥkhaṁ yanna bhavēt tadarthaṁ kēvalaṁ taṁ na dayitvā māmapi dayitavān|
28 Derfor skynder jeg mig desto mere med at sende ham, for at I atter kunne glædes, naar I se ham, og jeg være mere sorgfri.
ataēva yūyaṁ taṁ vilōkya yat punarānandēta mamāpi duḥkhasya hrāsō yad bhavēt tadartham ahaṁ tvarayā tam aprēṣayaṁ|
29 Modtager ham altsaa i Herren med al Glæde og holder saadanne i Ære;
atō yūyaṁ prabhōḥ kr̥tē sampūrṇēnānandēna taṁ gr̥hlīta tādr̥śān lōkāṁścādaraṇīyān manyadhvaṁ|
30 thi for Kristi Gernings Skyld kom han Døden nær, idet han satte sit Liv i Vove for at udfylde Savnet af eder i eders Tjeneste imod mig.
yatō mama sēvanē yuṣmākaṁ truṭiṁ pūrayituṁ sa prāṇān paṇīkr̥tya khrīṣṭasya kāryyārthaṁ mr̥taprāyē'bhavat|

< Filipperne 2 >