< Markus 3 >

1 Og han gik atter ind i en Synagoge, og der var der en Mand, som havde en vissen Haand.
anantaraṁ yīśuḥ puna rbhajanagṛhaṁ praviṣṭastasmin sthāne śuṣkahasta eko mānava āsīt|
2 Og de toge Vare paa ham, om han vilde helbrede ham paa Sabbaten, for at de kunde anklage ham.
sa viśrāmavāre tamarogiṇaṁ kariṣyati navetyatra bahavastam apavadituṁ chidramapekṣitavantaḥ|
3 Og han siger til Manden, som havde den visne Haand: „Træd frem her i Midten!”
tadā sa taṁ śuṣkahastaṁ manuṣyaṁ jagāda madhyasthāne tvamuttiṣṭha|
4 Og han siger til dem: „Er det tilladt at gøre godt paa Sabbaten eller at gøre ondt, at frelse Liv eller at slaa ihjel?” Men de tav.
tataḥ paraṁ sa tān papraccha viśrāmavāre hitamahitaṁ tathā hi prāṇarakṣā vā prāṇanāśa eṣāṁ madhye kiṁ karaṇīyaṁ? kintu te niḥśabdāstasthuḥ|
5 Og han saa omkring paa dem med Vrede, bedrøvet over deres Hjertes Forhærdelse, og siger til Manden: „Ræk din Haand ud!” og han rakte den ud, og hans Haand blev sund igen.
tadā sa teṣāmantaḥkaraṇānāṁ kāṭhinyāddheto rduḥkhitaḥ krodhāt cartudaśo dṛṣṭavān taṁ mānuṣaṁ gaditavān taṁ hastaṁ vistāraya, tatastena haste vistṛte taddhasto'nyahastavad arogo jātaḥ|
6 Og Farisæerne gik straks ud og holdt Raad med Herodianerne imod ham, hvorledes de kunde slaa ham ihjel.
atha phirūśinaḥ prasthāya taṁ nāśayituṁ herodīyaiḥ saha mantrayitumārebhire|
7 Og Jesus drog med sine Disciple bort til Søen, og en stor Mængde fulgte med fra Galilæa; og fra Judæa
ataeva yīśustatsthānaṁ parityajya śiṣyaiḥ saha punaḥ sāgarasamīpaṁ gataḥ;
8 og fra Jerusalem og fra Idumæa og Landet hinsides Jordan og fra Egnen om Tyrus og Sidon kom de til ham i stor Mængde, da de hørte, hvor store Gerninger han gjorde.
tato gālīlyihūdā-yirūśālam-idom-yardannadīpārasthānebhyo lokasamūhastasya paścād gataḥ; tadanyaḥ sorasīdanoḥ samīpavāsilokasamūhaśca tasya mahākarmmaṇāṁ vārttaṁ śrutvā tasya sannidhimāgataḥ|
9 Og han sagde til sine Disciple, at en Baad skulde være til Rede til ham for Skarens Skyld, for at de ikke skulde trænge ham.
tadā lokasamūhaścet tasyopari patati ityāśaṅkya sa nāvamekāṁ nikaṭe sthāpayituṁ śiṣyānādiṣṭavān|
10 Thi han helbredte mange, saa at alle, som havde Plager, styrtede ind paa ham for at røre ved ham.
yato'nekamanuṣyāṇāmārogyakaraṇād vyādhigrastāḥ sarvve taṁ spraṣṭuṁ parasparaṁ balena yatnavantaḥ|
11 Og naar de urene Aander saa ham, faldt de ned for ham og raabte og sagde: „Du er Guds Søn.”
aparañca apavitrabhūtāstaṁ dṛṣṭvā taccaraṇayoḥ patitvā procaiḥ procuḥ, tvamīśvarasya putraḥ|
12 Og han truede dem meget, at de ikke maatte gøre ham kendt.
kintu sa tān dṛḍham ājñāpya svaṁ paricāyituṁ niṣiddhavān|
13 Og han stiger op paa Bjerget og hidkalder, hvem han selv vilde; og de gik hen til ham.
anantaraṁ sa parvvatamāruhya yaṁ yaṁ praticchā taṁ tamāhūtavān tataste tatsamīpamāgatāḥ|
14 Og han beskikkede tolv, til at de skulde være hos ham, og til at han kunde udsende dem til at prædike
tadā sa dvādaśajanān svena saha sthātuṁ susaṁvādapracārāya preritā bhavituṁ
15 og at have Magt til at uddrive de onde Aander.
sarvvaprakāravyādhīnāṁ śamanakaraṇāya prabhāvaṁ prāptuṁ bhūtān tyājayituñca niyuktavān|
16 Og han beskikkede de tolv, og han tillagde Simon Navnet Peter;
teṣāṁ nāmānīmāni, śimon sivadiputro
17 fremdeles Jakob, Zebedæus's Søn, og Johannes, Jakobs Broder, og han tillagde dem Navnet Boanerges, det er Tordensønner;
yākūb tasya bhrātā yohan ca āndriyaḥ philipo barthalamayaḥ,
18 og Andreas og Filip og Bartholomæus og Matthæus og Thomas og Jakob, Alfæus's Søn, og Thaddæus og Simon Kananæeren
mathī thomā ca ālphīyaputro yākūb thaddīyaḥ kinānīyaḥ śimon yastaṁ parahasteṣvarpayiṣyati sa īṣkariyotīyayihūdāśca|
19 og Judas Iskariot, han, som forraadte ham.
sa śimone pitara ityupanāma dadau yākūbyohanbhyāṁ ca binerigiś arthato meghanādaputrāvityupanāma dadau|
20 Og han kommer hjem, og der samles atter en Skare, saa at de end ikke kunne faa Mad.
anantaraṁ te niveśanaṁ gatāḥ, kintu tatrāpi punarmahān janasamāgamo 'bhavat tasmātte bhoktumapyavakāśaṁ na prāptāḥ|
21 Og da hans nærmeste hørte det, gik de ud for at drage ham til sig; thi de sagde: „Han er ude af sig selv.”
tatastasya suhṛllokā imāṁ vārttāṁ prāpya sa hatajñānobhūd iti kathāṁ kathayitvā taṁ dhṛtvānetuṁ gatāḥ|
22 Og de skriftkloge, som vare komne ned fra Jerusalem, sagde: „Han har Beelzebul, og ved de onde Aanders Fyrste uddriver han de onde Aander.”
aparañca yirūśālama āgatā ye ye'dhyāpakāste jagadurayaṁ puruṣo bhūtapatyābiṣṭastena bhūtapatinā bhūtān tyājayati|
23 Og han kaldte dem til sig og sagde til dem i Lignelser: „Hvorledes kan Satan uddrive Satan?
tatastānāhūya yīśu rdṛṣṭāntaiḥ kathāṁ kathitavān śaitān kathaṁ śaitānaṁ tyājayituṁ śaknoti?
24 Og dersom et Rige er kommet i Splid med sig selv, kan samme Rige ikke bestaa.
kiñcana rājyaṁ yadi svavirodhena pṛthag bhavati tarhi tad rājyaṁ sthiraṁ sthātuṁ na śaknoti|
25 Og dersom et Hus er kommet i Splid med sig selv, vil samme Hus ikke kunne bestaa.
tathā kasyāpi parivāro yadi parasparaṁ virodhī bhavati tarhi sopi parivāraḥ sthiraṁ sthātuṁ na śaknoti|
26 Og dersom Satan har sat sig op imod sig selv og er kommen i Splid med sig selv, kan han ikke bestaa, men det er ude med ham.
tadvat śaitān yadi svavipakṣatayā uttiṣṭhan bhinno bhavati tarhi sopi sthiraṁ sthātuṁ na śaknoti kintūcchinno bhavati|
27 Men ingen kan gaa ind i den stærkes Hus og røve hans Ejendele, uden han først binder den stærke, og da kan han plyndre hans Hus.
aparañca prabalaṁ janaṁ prathamaṁ na baddhā kopi tasya gṛhaṁ praviśya dravyāṇi luṇṭhayituṁ na śaknoti, taṁ badvvaiva tasya gṛhasya dravyāṇi luṇṭhayituṁ śaknoti|
28 Sandelig, siger jeg eder, alle Ting skulle forlades Menneskenes Børn, Synder og Bespottelser, hvor store Bespottelser de end tale;
atoheto ryuṣmabhyamahaṁ satyaṁ kathayāmi manuṣyāṇāṁ santānā yāni yāni pāpānīśvaranindāñca kurvvanti teṣāṁ tatsarvveṣāmaparādhānāṁ kṣamā bhavituṁ śaknoti,
29 men den, som taler bespotteligt imod den Helligaand, har evindeligt ingen Forladelse, men skal være skyldig i en evig Synd.” (aiōn g165, aiōnios g166)
kintu yaḥ kaścit pavitramātmānaṁ nindati tasyāparādhasya kṣamā kadāpi na bhaviṣyati sonantadaṇḍasyārho bhaviṣyati| (aiōn g165, aiōnios g166)
30 De sagde nemlig: „Han har en uren Aand.”
tasyāpavitrabhūto'sti teṣāmetatkathāhetoḥ sa itthaṁ kathitavān|
31 Og hans Moder og hans Brødre komme, og de stode udenfor og sendte Bud ind til ham og lode ham kalde.
atha tasya mātā bhrātṛgaṇaścāgatya bahistiṣṭhanato lokān preṣya tamāhūtavantaḥ|
32 Og en Skare sad omkring ham, og de sige til ham: „Se, din Moder og dine Brødre og dine Søstre ere udenfor og spørge efter dig.”
tatastatsannidhau samupaviṣṭā lokāstaṁ babhāṣire paśya bahistava mātā bhrātaraśca tvām anvicchanti|
33 Og han svarer dem og siger: „Hvem er min Moder og mine Brødre?”
tadā sa tān pratyuvāca mama mātā kā bhrātaro vā ke? tataḥ paraṁ sa svamīpopaviṣṭān śiṣyān prati avalokanaṁ kṛtvā kathayāmāsa
34 Og han saa omkring paa dem, som sade rundt om ham, og sagde: „Se, her er min Moder og mine Brødre!
paśyataite mama mātā bhrātaraśca|
35 Thi den, som gør Guds Villie, det er min Broder og Søster og Moder.”
yaḥ kaścid īśvarasyeṣṭāṁ kriyāṁ karoti sa eva mama bhrātā bhaginī mātā ca|

< Markus 3 >