< Johannes 13 >
1 Men før Paaskehøjtiden, da Jesus vidste, at hans Time var kommen, til at han skulde gaa bort fra denne Verden til Faderen, da, ligesom han havde elsket sine egne, som vare i Verden, saa elskede han dem indtil Enden.
nistārotsavasya kiñcitkālāt pūrvvaṁ pṛthivyāḥ pituḥ samīpagamanasya samayaḥ sannikarṣobhūd iti jñātvā yīśurāprathamād yeṣu jagatpravāsiṣvātmīyalokeṣa prema karoti sma teṣu śeṣaṁ yāvat prema kṛtavān|
2 Og medens der holdtes Aftensmaaltid, da Djævelen allerede havde indskudt i Judas's, Simons Søns, Iskariots Hjerte, at han skulde forraade ham;
pitā tasya haste sarvvaṁ samarpitavān svayam īśvarasya samīpād āgacchad īśvarasya samīpaṁ yāsyati ca, sarvvāṇyetāni jñātvā rajanyāṁ bhojane sampūrṇe sati,
3 da Jesus vidste, at Faderen havde givet ham alle Ting i Hænde, og at han var udgaaet fra Gud og gik hen til Gud:
yadā śaitān taṁ parahasteṣu samarpayituṁ śimonaḥ putrasya īṣkāriyotiyasya yihūdā antaḥkaraṇe kupravṛttiṁ samārpayat,
4 saa rejser han sig fra Maaltidet og lægger sine Klæder fra sig, og han tog et Linklæde og bandt det om sig.
tadā yīśu rbhojanāsanād utthāya gātravastraṁ mocayitvā gātramārjanavastraṁ gṛhītvā tena svakaṭim abadhnāt,
5 Derefter hælder han Vand i Vadskefadet og begyndte at to Disciplenes Fødder og at tørre dem med Linklædet, som han var ombunden med.
paścād ekapātre jalam abhiṣicya śiṣyāṇāṁ pādān prakṣālya tena kaṭibaddhagātramārjanavāsasā mārṣṭuṁ prārabhata|
6 Han kommer da til Simon Peter; og denne siger til ham: „Herre! tor du mine Fødder?‟
tataḥ śimonpitarasya samīpamāgate sa uktavān he prabho bhavān kiṁ mama pādau prakṣālayiṣyati?
7 Jesus svarede og sagde til ham: „Hvad jeg gør, ved du ikke nu, men du skal forstaa det siden efter.‟
yīśuruditavān ahaṁ yat karomi tat samprati na jānāsi kintu paścāj jñāsyasi|
8 Peter siger til ham: „Du skal i al Evighed ikke to mine Fødder.‟ Jesus svarede ham: „Dersom jeg ikke tor dig, har du ikke Lod sammen med mig.‟ (aiōn )
tataḥ pitaraḥ kathitavān bhavān kadāpi mama pādau na prakṣālayiṣyati| yīśurakathayad yadi tvāṁ na prakṣālaye tarhi mayi tava kopyaṁśo nāsti| (aiōn )
9 Simon Peter siger til ham: „Herre! ikke mine Fødder alene, men ogsaa Hænderne og Hovedet.‟
tadā śimonpitaraḥ kathitavān he prabho tarhi kevalapādau na, mama hastau śiraśca prakṣālayatu|
10 Jesus siger til ham: „Den, som er tvættet, har ikke nødig at to andet end Fødderne, men er ren over det hele; og I ere rene, men ikke alle.‟
tato yīśuravadad yo jano dhautastasya sarvvāṅgapariṣkṛtatvāt pādau vinānyāṅgasya prakṣālanāpekṣā nāsti| yūyaṁ pariṣkṛtā iti satyaṁ kintu na sarvve,
11 Thi han kendte den, som forraadte ham; derfor sagde han: „I ere ikke alle rene.‟
yato yo janastaṁ parakareṣu samarpayiṣyati taṁ sa jñātavāna; ataeva yūyaṁ sarvve na pariṣkṛtā imāṁ kathāṁ kathitavān|
12 Da han nu havde toet deres Fødder og havde taget sine Klæder og atter sat sig til Bords, sagde han til dem: „Vide I, hvad jeg har gjort ved eder?
itthaṁ yīśusteṣāṁ pādān prakṣālya vastraṁ paridhāyāsane samupaviśya kathitavān ahaṁ yuṣmān prati kiṁ karmmākārṣaṁ jānītha?
13 I kalde mig Mester og Herre, og I tale ret, thi jeg er det.
yūyaṁ māṁ guruṁ prabhuñca vadatha tat satyameva vadatha yatohaṁ saeva bhavāmi|
14 Naar da jeg, Herren og Mesteren, har toet eders Fødder, saa ere ogsaa I skyldige at to hverandres Fødder.
yadyahaṁ prabhu rguruśca san yuṣmākaṁ pādān prakṣālitavān tarhi yuṣmākamapi parasparaṁ pādaprakṣālanam ucitam|
15 Thi jeg har givet eder et Eksempel, for at, ligesom jeg gjorde ved eder, skulle ogsaa I gøre.
ahaṁ yuṣmān prati yathā vyavāharaṁ yuṣmān tathā vyavaharttum ekaṁ panthānaṁ darśitavān|
16 Sandelig, sandelig, siger jeg eder, en Tjener er ikke større end sin Herre, ikke heller et Sendebud større end den, som har sendt ham.
ahaṁ yuṣmānatiyathārthaṁ vadāmi, prabho rdāso na mahān prerakācca prerito na mahān|
17 Naar I vide dette, ere I salige, om I gøre det.
imāṁ kathāṁ viditvā yadi tadanusārataḥ karmmāṇi kurutha tarhi yūyaṁ dhanyā bhaviṣyatha|
18 Jeg taler ikke om eder alle; jeg ved, hvilke jeg har udvalgt; men Skriften maatte opfyldes: Den, som æder Brødet med mig, har opløftet sin Hæl imod mig.
sarvveṣu yuṣmāsu kathāmimāṁ kathayāmi iti na, ye mama manonītāstānahaṁ jānāmi, kintu mama bhakṣyāṇi yo bhuṅkte matprāṇaprātikūlyataḥ| utthāpayati pādasya mūlaṁ sa eṣa mānavaḥ|yadetad dharmmapustakasya vacanaṁ tadanusāreṇāvaśyaṁ ghaṭiṣyate|
19 Fra nu af siger jeg eder det, førend det sker, for at I, naar det er sket, skulle tro, at det er mig.
ahaṁ sa jana ityatra yathā yuṣmākaṁ viśvāso jāyate tadarthaṁ etādṛśaghaṭanāt pūrvvam ahamidānīṁ yuṣmabhyamakathayam|
20 Sandelig, sandelig, siger jeg eder, den, som modtager, hvem jeg sender, modtager mig; men den, som modtager mig, modtager ham, som har sendt mig.‟
ahaṁ yuṣmānatīva yathārthaṁ vadāmi, mayā preritaṁ janaṁ yo gṛhlāti sa māmeva gṛhlāti yaśca māṁ gṛhlāti sa matprerakaṁ gṛhlāti|
21 Da Jesus havde sagt dette, blev han heftigt bevæget i Aanden og vidnede og sagde: „Sandelig, sandelig, siger jeg eder, en af eder vil forraade mig.‟
etāṁ kathāṁ kathayitvā yīśu rduḥkhī san pramāṇaṁ dattvā kathitavān ahaṁ yuṣmānatiyathārthaṁ vadāmi yuṣmākam eko jano māṁ parakareṣu samarpayiṣyati|
22 Da saa Disciplene paa hverandre, tvivlraadige om, hvem han talte om.
tataḥ sa kamuddiśya kathāmetāṁ kathitavān ityatra sandigdhāḥ śiṣyāḥ parasparaṁ mukhamālokayituṁ prārabhanta|
23 Men der var en iblandt hans Disciple, som sad til Bords ved Jesu Side, han, hvem Jesus elskede.
tasmin samaye yīśu ryasmin aprīyata sa śiṣyastasya vakṣaḥsthalam avālambata|
24 Til denne nikker da Simon Peter og siger til ham: „Sig, hvem det er, han taler om?‟
śimonpitarastaṁ saṅketenāvadat, ayaṁ kamuddiśya kathāmetām kathayatīti pṛccha|
25 Men denne bøjer sig op til Jesu Bryst og siger til ham: „Herre! hvem er det?‟
tadā sa yīśo rvakṣaḥsthalam avalambya pṛṣṭhavān, he prabho sa janaḥ kaḥ?
26 Jesus svarer: „Det er den, hvem jeg giver det Stykke Brød, som jeg dypper.‟ Saa dypper han Stykket og tager og giver det til Judas, Simons Søn, Iskariot.
tato yīśuḥ pratyavadad ekakhaṇḍaṁ pūpaṁ majjayitvā yasmai dāsyāmi saeva saḥ; paścāt pūpakhaṇḍamekaṁ majjayitvā śimonaḥ putrāya īṣkariyotīyāya yihūdai dattavān|
27 Og efter at han havde faaet Stykket, da gik Satan ind i ham. Saa siger Jesus til ham: „Hvad du gør, gør det snart!‟
tasmin datte sati śaitān tamāśrayat; tadā yīśustam avadat tvaṁ yat kariṣyasi tat kṣipraṁ kuru|
28 Men ingen af dem, som sade til Bords, forstod, hvorfor han sagde ham dette.
kintu sa yenāśayena tāṁ kathāmakathāyat tam upaviṣṭalokānāṁ kopi nābudhyata;
29 Thi nogle mente, efterdi Judas havde Pungen, at Jesus sagde til ham: „Køb, hvad vi have nødig til Højtiden; ‟ eller at han skulde give noget til de fattige.
kintu yihūdāḥ samīpe mudrāsampuṭakasthiteḥ kecid ittham abudhyanta pārvvaṇāsādanārthaṁ kimapi dravyaṁ kretuṁ vā daridrebhyaḥ kiñcid vitarituṁ kathitavān|
30 Da han nu havde faaet Stykket, gik han straks ud. Men det var Nat.
tadā pūpakhaṇḍagrahaṇāt paraṁ sa tūrṇaṁ bahiragacchat; rātriśca samupasyitā|
31 Da han nu var gaaet ud, siger Jesus: „Nu er Menneskesønnen herliggjort, og Gud er herliggjort i ham.
yihūde bahirgate yīśurakathayad idānīṁ mānavasutasya mahimā prakāśate teneśvarasyāpi mahimā prakāśate|
32 Dersom Gud er herliggjort i ham, skal Gud ogsaa herliggøre ham i sig, og han skal snart herliggøre ham.
yadi teneśvarasya mahimā prakāśate tarhīśvaropi svena tasya mahimānaṁ prakāśayiṣyati tūrṇameva prakāśayiṣyati|
33 Børnlille! endnu en liden Stund er jeg hos eder. I skulle lede efter mig, og ligesom jeg sagde til Jøderne: „Hvor jeg gaar hen, kunne I ikke komme, ‟ siger jeg nu ogsaa til eder.
he vatsā ahaṁ yuṣmābhiḥ sārddhaṁ kiñcitkālamātram āse, tataḥ paraṁ māṁ mṛgayiṣyadhve kintvahaṁ yatsthānaṁ yāmi tatsthānaṁ yūyaṁ gantuṁ na śakṣyatha, yāmimāṁ kathāṁ yihūdīyebhyaḥ kathitavān tathādhunā yuṣmabhyamapi kathayāmi|
34 Jeg giver eder en ny Befaling, at I skulle elske hverandre, at ligesom jeg elskede eder, skulle ogsaa I elske hverandre.
yūyaṁ parasparaṁ prīyadhvam ahaṁ yuṣmāsu yathā prīye yūyamapi parasparam tathaiva prīyadhvaṁ, yuṣmān imāṁ navīnām ājñām ādiśāmi|
35 Derpaa skulle alle kende, at I ere mine Disciple, om I have indbyrdes Kærlighed.‟
tenaiva yadi parasparaṁ prīyadhve tarhi lakṣaṇenānena yūyaṁ mama śiṣyā iti sarvve jñātuṁ śakṣyanti|
36 Simon Peter siger til ham: „Herre! hvor gaar du hen?‟ Jesus svarede ham: „Hvor jeg gaar hen, kan du ikke nu følge mig, men siden skal du følge mig.‟
śimonapitaraḥ pṛṣṭhavān he prabho bhavān kutra yāsyati? tato yīśuḥ pratyavadat, ahaṁ yatsthānaṁ yāmi tatsthānaṁ sāmprataṁ mama paścād gantuṁ na śaknoṣi kintu paścād gamiṣyasi|
37 Peter siger til ham: „Herre! hvorfor kan jeg ikke følge dig nu? Jeg vil sætte mit Liv til for dig.‟
tadā pitaraḥ pratyuditavān, he prabho sāmprataṁ kuto hetostava paścād gantuṁ na śaknomi? tvadarthaṁ prāṇān dātuṁ śaknomi|
38 Jesus svarer: „Vil du sætte dit Liv til for mig? Sandelig, sandelig, siger jeg dig, Hanen skal ikke gale, førend du har fornægtet mig tre Gange.‟
tato yīśuḥ pratyuktavān mannimittaṁ kiṁ prāṇān dātuṁ śaknoṣi? tvāmahaṁ yathārthaṁ vadāmi, kukkuṭaravaṇāt pūrvvaṁ tvaṁ tri rmām apahnoṣyase|