< Jakob 2 >

1 Mine Brødre! Eders Tro paa vor Herre Jesus Kristus, den herliggjorte, være ikke forbunden med Persons Anseelse!
he mama bhrātaraḥ, yūyam asmākaṁ tejasvinaḥ prabho ryīśukhrīṣṭasya dharmmaṁ mukhāpekṣayā na dhārayata|
2 Naar der nemlig kommer en Mand ind i eders Forsamling med Guldring paa Fingeren, i prægtig Klædning, men der ogsaa kommer en fattig ind i smudsig Klædning,
yato yuṣmākaṁ sabhāyāṁ svarṇāṅgurīyakayukte bhrājiṣṇuparicchade puruṣe praviṣṭe malinavastre kasmiṁścid daridre'pi praviṣṭe
3 og I fæste Øjet paa den, som bærer den prægtige Klædning, og sige: Sæt du dig her paa den gode Plads, og I sige til den fattige: Staa du der eller sæt dig nede ved min Fodskammel:
yūyaṁ yadi taṁ bhrājiṣṇuparicchadavasānaṁ janaṁ nirīkṣya vadeta bhavān atrottamasthāna upaviśatviti kiñca taṁ daridraṁ yadi vadeta tvam amusmin sthāne tiṣṭha yadvātra mama pādapīṭha upaviśeti,
4 Ere I saa ikke komne i Strid med eder selv og blevne Dommere med slette Tanker?
tarhi manaḥsu viśeṣya yūyaṁ kiṁ kutarkaiḥ kuvicārakā na bhavatha?
5 Hører, mine elskede Brødre! Har Gud ikke udvalgt de for Verden fattige til at være rige i Tro og Arvinger til det Rige, som han har forjættet dem, der elske ham?
he mama priyabhrātaraḥ, śṛṇuta, saṁsāre ye daridrāstān īśvaro viśvāsena dhaninaḥ svapremakāribhyaśca pratiśrutasya rājyasyādhikāriṇaḥ karttuṁ kiṁ na varītavān? kintu daridro yuṣmābhiravajñāyate|
6 Men I have vanæret den fattige! Er det ikke de rige, som underkue eder, og er det ikke dem, som slæbe eder for Domstolene?
dhanavanta eva kiṁ yuṣmān nopadravanti balācca vicārāsanānāṁ samīpaṁ na nayanti?
7 Er det ikke dem, som bespotte det skønne Navn, som er nævnet over eder?
yuṣmadupari parikīrttitaṁ paramaṁ nāma kiṁ taireva na nindyate?
8 Ganske vist, dersom I opfylde den kongelige Lov efter Skriften: „Du skal elske din Næste som dig selv,” gøre I ret;
kiñca tvaṁ svasamīpavāsini svātmavat prīyasva, etacchāstrīyavacanānusārato yadi yūyaṁ rājakīyavyavasthāṁ pālayatha tarhi bhadraṁ kurutha|
9 men dersom I anse Personer, gøre I Synd og revses af Loven som Overtrædere.
yadi ca mukhāpekṣāṁ kurutha tarhi pāpam ācaratha vyavasthayā cājñālaṅghina iva dūṣyadhve|
10 Thi den, som holder hele Loven, men støder an i eet Stykke, er bleven skyldig i alle.
yato yaḥ kaścit kṛtsnāṁ vyavasthāṁ pālayati sa yadyekasmin vidhau skhalati tarhi sarvveṣām aparādhī bhavati|
11 Thi han, som sagde: „Du maa ikke bedrive Hor,” sagde ogsaa: „Du maa ikke slaa ihjel.” Dersom du da ikke bedriver Hor, men slaar ihjel, da er du bleven en Lovens Overtræder.
yato hetostvaṁ paradārān mā gaccheti yaḥ kathitavān sa eva narahatyāṁ mā kuryyā ityapi kathitavān tasmāt tvaṁ paradārān na gatvā yadi narahatyāṁ karoṣi tarhi vyavasthālaṅghī bhavasi|
12 Taler saaledes og gører saaledes, som de, der skulle dømmes efter Frihedens Lov.
mukte rvyavasthāto yeṣāṁ vicāreṇa bhavitavyaṁ tādṛśā lokā iva yūyaṁ kathāṁ kathayata karmma kuruta ca|
13 Thi Dommen er ubarmhjertig imod den, som ikke har øvet Barmhjertighed; Barmhjertighed træder frimodigt op imod Dommen.
yo dayāṁ nācarati tasya vicāro nirddayena kāriṣyate, kintu dayā vicāram abhibhaviṣyati|
14 Hvad gavner det, mine Brødre! om nogen siger, han har Tro, men ikke har Gerninger? mon Troen kan frelse ham?
he mama bhrātaraḥ, mama pratyayo'stīti yaḥ kathayati tasya karmmāṇi yadi na vidyanta tarhi tena kiṁ phalaṁ? tena pratyayena kiṁ tasya paritrāṇaṁ bhavituṁ śaknoti?
15 Dersom en Broder eller Søster er nøgen og fattes den daglige Føde,
keṣucid bhrātṛṣu bhaginīṣu vā vasanahīneṣu prātyahikāhārahīneṣu ca satsu yuṣmākaṁ ko'pi tebhyaḥ śarīrārthaṁ prayojanīyāni dravyāṇi na datvā yadi tān vadet,
16 og en af eder siger til dem: Gaar bort i Fred, varmer eder og mætter eder, men I ikke give dem det, som hører til Legemets Nødtørft, hvad gavner det?
yūyaṁ sakuśalaṁ gatvoṣṇagātrā bhavata tṛpyata ceti tarhyetena kiṁ phalaṁ?
17 Ligesaa er ogsaa Troen, dersom den ikke har Gerninger, død i sig selv.
tadvat pratyayo yadi karmmabhi ryukto na bhavet tarhyekākitvāt mṛta evāste|
18 Men man vil sige: Du har Tro, Og jeg har Gerninger. Vis mig din Tro uden Gerningerne, og jeg vil af mine Gerninger vise dig Troen.
kiñca kaścid idaṁ vadiṣyati tava pratyayo vidyate mama ca karmmāṇi vidyante, tvaṁ karmmahīnaṁ svapratyayaṁ māṁ darśaya tarhyahamapi matkarmmabhyaḥ svapratyayaṁ tvāṁ darśayiṣyāmi|
19 Du tror, at Gud er een; deri gør du ret; ogsaa de onde Aander tro det og skælve.
eka īśvaro 'stīti tvaṁ pratyeṣi| bhadraṁ karoṣi| bhūtā api tat pratiyanti kampante ca|
20 Men vil du vide, du tomme Menneske! at Troen uden Gerninger er unyttig?
kintu he nirbbodhamānava, karmmahīnaḥ pratyayo mṛta evāstyetad avagantuṁ kim icchasi?
21 Blev ikke vor Fader Abraham retfærdiggjort af Gerninger, da han ofrede sin Søn Isak paa Alteret?
asmākaṁ pūrvvapuruṣo ya ibrāhīm svaputram ishākaṁ yajñavedyām utsṛṣṭavān sa kiṁ karmmabhyo na sapuṇyīkṛtaḥ?
22 Du ser, at Troen virkede sammen med hans Gerninger, og ved Gerningerne blev Troen fuldkommet,
pratyaye tasya karmmaṇāṁ sahakāriṇi jāte karmmabhiḥ pratyayaḥ siddho 'bhavat tat kiṁ paśyasi?
23 og Skriften blev opfyldt, som siger: „Abraham troede Gud, og det blev regnet ham til Retfærdighed,” og han blev kaldet Guds Ven.
itthañcedaṁ śāstrīyavacanaṁ saphalam abhavat, ibrāhīm parameśvare viśvasitavān tacca tasya puṇyāyāgaṇyata sa ceśvarasya mitra iti nāma labdhavān|
24 I se, at et Menneske retfærdiggøres af Gerninger, og ikke af Tro alene.
paśyata mānavaḥ karmmabhyaḥ sapuṇyīkriyate na caikākinā pratyayena|
25 Ligesaa Skøgen Rahab, blev ikke ogsaa hun retfærdiggjort af Gerninger, da hun tog imod Sendebudene og lod dem slippe bort ad en anden Vej?
tadvad yā rāhabnāmikā vārāṅganā cārān anugṛhyāpareṇa mārgeṇa visasarja sāpi kiṁ karmmabhyo na sapuṇyīkṛtā?
26 Thi ligesom Legemet er dødt uden Aand, saaledes er ogsaa Troen død uden Gerninger.
ataevātmahīno deho yathā mṛto'sti tathaiva karmmahīnaḥ pratyayo'pi mṛto'sti|

< Jakob 2 >