< Hebræerne 8 >
1 Men Hovedpunktet ved det, hvorom her tales, er dette: Vi have en saadan Ypperstepræst, der har taget Sæde paa højre Side af Majestætens Trone i Himlene
kathyamānānāṁ vākyānāṁ sārō'yam asmākam ētādr̥śa ēkō mahāyājakō'sti yaḥ svargē mahāmahimnaḥ siṁhāsanasya dakṣiṇapārśvō samupaviṣṭavān
2 som Tjener ved Helligdommen og det sande Tabernakel, hvilket Herren har oprejst, og ikke et Menneske.
yacca dūṣyaṁ na manujaiḥ kintvīśvarēṇa sthāpitaṁ tasya satyadūṣyasya pavitravastūnāñca sēvakaḥ sa bhavati|
3 Thi hver Ypperstepræst indsættes til at frembære Gaver og Slagtofre; derfor er det nødvendigt, at ogsaa denne maa have noget at frembære.
yata ēkaikō mahāyājakō naivēdyānāṁ balīnāñca dānē niyujyatē, atō hētōrētasyāpi kiñcid utsarjanīyaṁ vidyata ityāvaśyakaṁ|
4 Dersom han nu var paa Jorden, da var han ikke engang Præst, efterdi der her er dem, som frembære Gaverne efter Loven;
kiñca sa yadi pr̥thivyām asthāsyat tarhi yājakō nābhaviṣyat, yatō yē vyavasthānusārāt naivēdyāni dadatyētādr̥śā yājakā vidyantē|
5 hvilke jo tjene ved en Afbildning og Skygge af det himmelske, saaledes som det blev Moses betydet af Gud, da han skulde indrette Tabernakelet: „Se til, sagde han, at du gør alting efter det Forbillede, der blev vist dig paa Bjerget.‟
tē tu svargīyavastūnāṁ dr̥ṣṭāntēna chāyayā ca sēvāmanutiṣṭhanti yatō mūsasi dūṣyaṁ sādhayitum udyatē satīśvarastadēva tamādiṣṭavān phalataḥ sa tamuktavān, yathā, "avadhēhi girau tvāṁ yadyannidarśanaṁ darśitaṁ tadvat sarvvāṇi tvayā kriyantāṁ|"
6 Men nu har han faaet en saa meget ypperligere Tjeneste, som han ogsaa er Mellemmand for en bedre Pagt, der jo er grundet paa bedre Forjættelser.
kintvidānīm asau tasmāt śrēṣṭhaṁ sēvakapadaṁ prāptavān yataḥ sa śrēṣṭhapratijñābhiḥ sthāpitasya śrēṣṭhaniyamasya madhyasthō'bhavat|
7 Thi dersom hin første var udadlelig, da vilde der ikke blive søgt Sted for en anden.
sa prathamō niyamō yadi nirddōṣō'bhaviṣyata tarhi dvitīyasya niyamasya kimapi prayōjanaṁ nābhaviṣyat|
8 Thi dadlende siger han til dem: „Se, der kommer Dage, siger Herren, da jeg vil slutte en ny Pagt med Israels Hus og med Judas Hus;
kintu sa dōṣamārōpayan tēbhyaḥ kathayati, yathā, "paramēśvara idaṁ bhāṣatē paśya yasmin samayē'ham isrāyēlavaṁśēna yihūdāvaṁśēna ca sārddham ēkaṁ navīnaṁ niyamaṁ sthirīkariṣyāmyētādr̥śaḥ samaya āyāti|
9 ikke som den Pagt, jeg gjorde med deres Fædre paa den Dag, da jeg tog dem ved Haanden for at føre dem ud af Ægyptens Land; thi de bleve ikke i min Pagt, og jeg brød ‟mig ikke om dem, siger Herren.
paramēśvarō'paramapi kathayati tēṣāṁ pūrvvapuruṣāṇāṁ misaradēśād ānayanārthaṁ yasmin dinē'haṁ tēṣāṁ karaṁ dhr̥tvā taiḥ saha niyamaṁ sthirīkr̥tavān taddinasya niyamānusārēṇa nahi yatastai rmama niyamē laṅghitē'haṁ tān prati cintāṁ nākaravaṁ|
10 Thi dette er den Pagt, som jeg vil oprette med Israels Hus efter de Dage, siger Herren: Jeg vil give mine Love i deres Sind, og jeg vil indskrive dem i deres Hjerte, og jeg vil være deres Gud, og de skulle være mit Folk.
kintu paramēśvaraḥ kathayati taddināt paramahaṁ isrāyēlavaṁśīyaiḥ sārddham imaṁ niyamaṁ sthirīkariṣyāmi, tēṣāṁ cittē mama vidhīn sthāpayiṣyāmi tēṣāṁ hr̥tpatrē ca tān lēkhiṣyāmi, aparamahaṁ tēṣām īśvarō bhaviṣyāmi tē ca mama lōkā bhaviṣyanti|
11 Og de skulle ikke lære hver sin Medborger og hver sin Broder og sige: Kend Herren; thi de skulle alle kende mig, fra den mindste indtil den største iblandt dem.
aparaṁ tvaṁ paramēśvaraṁ jānīhītivākyēna tēṣāmēkaikō janaḥ svaṁ svaṁ samīpavāsinaṁ bhrātarañca puna rna śikṣayiṣyati yata ākṣudrāt mahāntaṁ yāvat sarvvē māṁ jñāsyanti|
12 Thi jeg vil være naadig imod deres Uretfærdigheder og ikke mere ihukomme deres Synder.‟
yatō hētōrahaṁ tēṣām adharmmān kṣamiṣyē tēṣāṁ pāpānyaparādhāṁśca punaḥ kadāpi na smariṣyāmi|"
13 Naar han siger: „En ny‟, har han erklæret den første for gammel; men det, som bliver gammelt og ældes, er nær ved at forsvinde.
anēna taṁ niyamaṁ nūtanaṁ gaditvā sa prathamaṁ niyamaṁ purātanīkr̥tavān; yacca purātanaṁ jīrṇāñca jātaṁ tasya lōpō nikaṭō 'bhavat|