< Hebræerne 12 >

1 Derfor lader ogsaa os, efterdi vi have saa stor en Sky af Vidner omkring os, aflægge enhver Byrde og Synden, som lettelig hilder os, og med Udholdenhed gennemløbe den foran os liggende Bane,
atō hētōrētāvatsākṣimēghai rvēṣṭitāḥ santō vayamapi sarvvabhāram āśubādhakaṁ pāpañca nikṣipyāsmākaṁ gamanāya nirūpitē mārgē dhairyyēṇa dhāvāma|
2 idet vi se hen til Troens Begynder og Fuldender, Jesus, som for den foran ham liggende Glædes Skyld udholdt et Kors, idet han ringeagtede Skændselen, og som har taget Sæde paa højre Side af Guds Trone.
yaścāsmākaṁ viśvāsasyāgrēsaraḥ siddhikarttā cāsti taṁ yīśuṁ vīkṣāmahai yataḥ sa svasammukhasthitānandasya prāptyartham apamānaṁ tucchīkr̥tya kruśasya yātanāṁ sōḍhavān īśvarīyasiṁhāsanasya dakṣiṇapārśvē samupaviṣṭavāṁśca|
3 Ja, tænker paa ham, som har udholdt en saadan Modsigelse imod sig af Syndere, for at I ikke skulle blive trætte og forsagte i eders Sjæle.
yaḥ pāpibhiḥ svaviruddham ētādr̥śaṁ vaiparītyaṁ sōḍhavān tam ālōcayata tēna yūyaṁ svamanaḥsu śrāntāḥ klāntāśca na bhaviṣyatha|
4 Endnu have I ikke staaet imod indtil Blodet i eders Kamp imod Synden,
yūyaṁ pāpēna saha yudhyantō'dyāpi śōṇitavyayaparyyantaṁ pratirōdhaṁ nākuruta|
5 og I have glemt Formaningen, der jo dog taler til eder som til Sønner: „Min Søn! agt ikke Herrens Tugtelse ringe, vær heller ikke forsagt, naar du revses af ham;
tathā ca putrān pratīva yuṣmān prati ya upadēśa uktastaṁ kiṁ vismr̥tavantaḥ? "parēśēna kr̥tāṁ śāstiṁ hē matputra na tucchaya| tēna saṁbhartsitaścāpi naiva klāmya kadācana|
6 thi hvem Herren elsker, den tugter han, og han slaar haardelig hver Søn, som han tager sig af.‟
parēśaḥ prīyatē yasmin tasmai śāstiṁ dadāti yat| yantu putraṁ sa gr̥hlāti tamēva praharatyapi|"
7 Holder ud og lader eder tugte; Gud handler med eder som med Sønner; thi hvem er den Søn, som Faderen ikke tugter?
yadi yūyaṁ śāstiṁ sahadhvaṁ tarhīśvaraḥ putrairiva yuṣmābhiḥ sārddhaṁ vyavaharati yataḥ pitā yasmai śāstiṁ na dadāti tādr̥śaḥ putraḥ kaḥ?
8 Men dersom I ere uden Tugtelse, hvori alle have faaet Del, da ere I jo uægte og ikke Sønner.
sarvvē yasyāḥ śāstēraṁśinō bhavanti sā yadi yuṣmākaṁ na bhavati tarhi yūyam ātmajā na kintu jārajā ādhvē|
9 Fremdeles, vore kødelige Fædre havde vi til Optugtere, og vi følte Ærefrygt; skulde vi da ikke meget mere underordne os under Aandernes Fader og leve?
aparam asmākaṁ śārīrikajanmadātārō'smākaṁ śāstikāriṇō'bhavan tē cāsmābhiḥ sammānitāstasmād ya ātmanāṁ janayitā vayaṁ kiṁ tatō'dhikaṁ tasya vaśībhūya na jīviṣyāmaḥ?
10 Thi hine tugtede os for nogle faa Dage efter deres Tykke, men han gør det til vort Gavn, for at vi skulle faa Del i hans Hellighed.
tē tvalpadināni yāvat svamanō'matānusārēṇa śāstiṁ kr̥tavantaḥ kintvēṣō'smākaṁ hitāya tasya pavitratāyā aṁśitvāya cāsmān śāsti|
11 Al Tugtelse synes vel, imedens den er nærværende, ikke at være til Glæde, men til Bedrøvelse; men siden giver den til Gengæld dem, som derved ere øvede, en Fredens Frugt i Retfærdighed.
śāstiśca varttamānasamayē kēnāpi nānandajanikā kintu śōkajanikaiva manyatē tathāpi yē tayā vinīyantē tēbhyaḥ sā paścāt śāntiyuktaṁ dharmmaphalaṁ dadāti|
12 Derfor, retter de slappede Hænder og de lammede Knæ,
ataēva yūyaṁ śithilān hastān durbbalāni jānūni ca sabalāni kurudhvaṁ|
13 og træder lige Spor med eders Fødder, for at ikke det lamme skal vrides af Led, men snarere helbredes.
yathā ca durbbalasya sandhisthānaṁ na bhajyēta svasthaṁ tiṣṭhēt tathā svacaraṇārthaṁ saralaṁ mārgaṁ nirmmāta|
14 Stræber efter Fred med alle og efter Helliggørelsen, uden hvilken ingen skal se Herren;
aparañca sarvvaiḥ sārtham ēkyabhāvaṁ yacca vinā paramēśvarasya darśanaṁ kēnāpi na lapsyatē tat pavitratvaṁ cēṣṭadhvaṁ|
15 og ser til, at ikke nogen gaar Glip af Guds Naade, at ikke nogen bitter Rod skyder op og gør Skade, og de mange smittes ved den;
yathā kaścid īśvarasyānugrahāt na patēt, yathā ca tiktatāyā mūlaṁ praruhya bādhājanakaṁ na bhavēt tēna ca bahavō'pavitrā na bhavēyuḥ,
16 at ikke nogen er en utugtig eller en vanhellig som Esau, der for een Ret Mad solgte sin Førstefødselsret.
yathā ca kaścit lampaṭō vā ēkakr̥tva āhārārthaṁ svīyajyēṣṭhādhikāravikrētā ya ēṣaustadvad adharmmācārī na bhavēt tathā sāvadhānā bhavata|
17 Thi I vide, at han ogsaa siden, da han ønskede at arve Velsignelsen, blev forkastet (thi han fandt ikke Rum for Omvendelse), omendskønt han begærede den med Taarer.
yataḥ sa ēṣauḥ paścād āśīrvvādādhikārī bhavitum icchannapi nānugr̥hīta iti yūyaṁ jānītha, sa cāśrupātēna matyantaraṁ prārthayamānō'pi tadupāyaṁ na lēbhē|
18 I ere jo ikke komne til en haandgribelig og brændende Ild og til Mulm og Mørke og Uvejr,
aparañca spr̥śyaḥ parvvataḥ prajvalitō vahniḥ kr̥ṣṇāvarṇō mēghō 'ndhakārō jhañbhśa tūrīvādyaṁ vākyānāṁ śabdaśca naitēṣāṁ sannidhau yūyam āgatāḥ|
19 og ikke til Basunens Klang og til en talende Røst, hvorom de, der hørte den, bade, at der ikke mere maatte tales til dem.
taṁ śabdaṁ śrutvā śrōtārastādr̥śaṁ sambhāṣaṇaṁ yat puna rna jāyatē tat prārthitavantaḥ|
20 Thi de kunde ikke bære det, som blev paabudt: „Endog om et Dyr rører ved Bjerget, skal det stenes.‟
yataḥ paśurapi yadi dharādharaṁ spr̥śati tarhi sa pāṣāṇāghātai rhantavya ityādēśaṁ sōḍhuṁ tē nāśaknuvan|
21 Og — saa frygteligt var Synet — Moses sagde: „Jeg er forfærdet og bæver.‟
tacca darśanam ēvaṁ bhayānakaṁ yat mūsasōktaṁ bhītastrāsayuktaścāsmīti|
22 Men I ere komne til Zions Bjerg og til den levende Guds Stad, til det himmelske Jerusalem og til Englenes Titusinder i Højtidsskare
kintu sīyōnparvvatō 'marēśvarasya nagaraṁ svargasthayirūśālamam ayutāni divyadūtāḥ
23 og til de førstefødtes Menighed, som ere indskrevne i Himlene, og til en Dommer, som er alles Gud, og til de fuldkommede retfærdiges Aander
svargē likhitānāṁ prathamajātānām utsavaḥ samitiśca sarvvēṣāṁ vicārādhipatirīśvaraḥ siddhīkr̥tadhārmmikānām ātmānō
24 og til den nye Pagts Mellemmand, Jesus, og til Bestænkelsens Blod, som taler bedre end Abel.
nūtananiyamasya madhyasthō yīśuḥ, aparaṁ hābilō raktāt śrēyaḥ pracārakaṁ prōkṣaṇasya raktañcaitēṣāṁ sannidhau yūyam āgatāḥ|
25 Ser til, at I ikke bede eder fri for den, som taler. Thi naar de, som bade sig fri for ham, der talte sit Guddomsord paa Jorden, ikke undslap, da skulle vi det meget mindre, naar vi vende os bort fra ham, der taler fra Himlene,
sāvadhānā bhavata taṁ vaktāraṁ nāvajānīta yatō hētōḥ pr̥thivīsthitaḥ sa vaktā yairavajñātastai ryadi rakṣā nāprāpi tarhi svargīyavaktuḥ parāṅmukhībhūyāsmābhiḥ kathaṁ rakṣā prāpsyatē?
26 han, hvis Røst dengang rystede Jorden, men som nu har forjættet og sagt: „Endnu een Gang vil jeg ryste, ikke alene Jorden, men ogsaa Himmelen.‟
tadā tasya ravāt pr̥thivī kampitā kintvidānīṁ tēnēdaṁ pratijñātaṁ yathā, "ahaṁ punarēkakr̥tvaḥ pr̥thivīṁ kampayiṣyāmi kēvalaṁ tannahi gaganamapi kampayiṣyāmi|"
27 Men dette „endnu een Gang‟ giver til Kende, at de Ting, der rystes, skulle omskiftes, efterdi de ere skabte, for at de Ting, der ikke rystes, skulle blive.
sa ēkakr̥tvaḥ śabdō niścalaviṣayāṇāṁ sthitayē nirmmitānāmiva cañcalavastūnāṁ sthānāntarīkaraṇaṁ prakāśayati|
28 Derfor, efterdi vi modtage et Rige, som ikke kan rystes, saa lader os være taknemmelige og derved tjene Gud til hans Velbehag, med Ængstelse og Frygt.
ataēva niścalarājyaprāptairasmābhiḥ sō'nugraha ālambitavyō yēna vayaṁ sādaraṁ sabhayañca tuṣṭijanakarūpēṇēśvaraṁ sēvituṁ śaknuyāma|
29 Thi vor Gud er en fortærende Ild.
yatō'smākam īśvaraḥ saṁhārakō vahniḥ|

< Hebræerne 12 >