< Efeserne 5 >

1 Vorder derfor Guds Efterlignere som elskede Børn,
ato yūyaṁ priyabālakā iveśvarasyānukāriṇo bhavata,
2 og vandrer i Kærlighed, ligesom ogsaa Kristus elskede os og gav sig selv hen for os som en Gave og et Slagtoffer, Gud til en velbehagelig Lugt.
khrīṣṭa iva premācāraṁ kuruta ca, yataḥ so'smāsu prema kṛtavān asmākaṁ vinimayena cātmanivedanaṁ kṛtvā grāhyasugandhārthakam upahāraṁ baliñceśvarāca dattavān|
3 Men Utugt og al Urenhed eller Havesyge bør end ikke nævnes iblandt eder, som det sømmer sig for hellige,
kintu veśyāgamanaṁ sarvvavidhāśaucakriyā lobhaścaiteṣām uccāraṇamapi yuṣmākaṁ madhye na bhavatu, etadeva pavitralokānām ucitaṁ|
4 ej heller ublu Væsen eller daarlig Snak eller letfærdig Skemt, hvilket er utilbørligt, men hellere Taksigelse.
aparaṁ kutsitālāpaḥ pralāpaḥ śleṣoktiśca na bhavatu yata etānyanucitāni kintvīśvarasya dhanyavādo bhavatu|
5 Thi dette vide og erkende I, at ingen utugtig eller uren eller havesyg, hvilket er en Afgudsdyrker, har Arv i Kristi og Guds Rige.
veśyāgāmyaśaucācārī devapūjaka iva gaṇyo lobhī caiteṣāṁ koṣi khrīṣṭasya rājye'rthata īśvarasya rājye kamapyadhikāraṁ na prāpsyatīti yuṣmābhiḥ samyak jñāyatāṁ|
6 Ingen bedrage eder med tomme Ord; thi for disse Ting kommer Guds Vrede over Genstridighedens Børn.
anarthakavākyena ko'pi yuṣmān na vañcayatu yatastādṛgācārahetoranājñāgrāhiṣu lokeṣvīśvarasya kopo varttate|
7 Derfor, bliver ikke meddelagtige med dem!
tasmād yūyaṁ taiḥ sahabhāgino na bhavata|
8 Thi I vare forhen Mørke, men nu ere I Lys i Herren; vandrer som Lysets Børn,
pūrvvaṁ yūyam andhakārasvarūpā ādhvaṁ kintvidānīṁ prabhunā dīptisvarūpā bhavatha tasmād dīpteḥ santānā iva samācarata|
9 (Lysets Frugt viser sig jo i al Godhed og Retfærdighed og Sandhed, )
dīpte ryat phalaṁ tat sarvvavidhahitaiṣitāyāṁ dharmme satyālāpe ca prakāśate|
10 saa I prøve, hvad der er velbehageligt for Herren.
prabhave yad rocate tat parīkṣadhvaṁ|
11 Og haver ikke Samfund med Mørkets ufrugtbare Gerninger. Men revser dem hellere;
yūyaṁ timirasya viphalakarmmaṇām aṁśino na bhūtvā teṣāṁ doṣitvaṁ prakāśayata|
12 thi hvad der lønligt bedrives af dem, er skammeligt endog at sige;
yataste lokā rahami yad yad ācaranti taduccāraṇam api lajjājanakaṁ|
13 men alt dette bliver aabenbaret, naar det revses af Lyset. Thi alt det, som bliver aabenbaret, er Lys.
yato dīptyā yad yat prakāśyate tat tayā cakāsyate yacca cakāsti tad dīptisvarūpaṁ bhavati|
14 Derfor hedder det: „Vaagn op, du, som sover, og staa op fra de døde, og Kristus skal lyse for dig!‟
etatkāraṇād uktam āste, "he nidrita prabudhyasva mṛtebhyaścotthitiṁ kuru| tatkṛte sūryyavat khrīṣṭaḥ svayaṁ tvāṁ dyotayiṣyati|"
15 Ser derfor nøje til, hvorledes I vandre, ikke som uvise, men som vise,
ataḥ sāvadhānā bhavata, ajñānā iva mācarata kintu jñānina iva satarkam ācarata|
16 saa I købe den belejlige Tid, efterdi Dagene ere onde.
samayaṁ bahumūlyaṁ gaṇayadhvaṁ yataḥ kālā abhadrāḥ|
17 Derfor bliver ikke uforstandige, men skønner, hvad Herrens Villie er.
tasmād yūyam ajñānā na bhavata kintu prabhorabhimataṁ kiṁ tadavagatā bhavata|
18 Og drikker eder ikke drukne i Vin, i hvilket der er Ryggesløshed, men lader eder fylde med Aanden,
sarvvanāśajanakena surāpānena mattā mā bhavata kintvātmanā pūryyadhvaṁ|
19 saa I tale hverandre til med Psalmer og Lovsange og aandelige Viser og synge og spille i eders Hjerte for Herren
aparaṁ gītai rgānaiḥ pāramārthikakīrttanaiśca parasparam ālapanto manasā sārddhaṁ prabhum uddiśya gāyata vādayata ca|
20 og altid sige Gud og Faderen Tak for alle Ting i vor Herres Jesu Kristi Navn
sarvvadā sarvvaviṣaye'smatprabho yīśoḥ khrīṣṭasya nāmnā tātam īśvaraṁ dhanyaṁ vadata|
21 og underordne eder under hverandre i Kristi Frygt;
yūyam īśvarād bhītāḥ santa anye'pareṣāṁ vaśībhūtā bhavata|
22 Hustruerne skulle underordne sig under deres egne Mænd, som under Herren;
he yoṣitaḥ, yūyaṁ yathā prabhostathā svasvasvāmino vaśaṅgatā bhavata|
23 thi en Mand er sin Hustrus Hoved, ligesom ogsaa Kristus er Menighedens Hoved. Han er sit Legemes Frelser.
yataḥ khrīṣṭo yadvat samite rmūrddhā śarīrasya trātā ca bhavati tadvat svāmī yoṣito mūrddhā|
24 Dog, ligesom Menigheden underordner sig under Kristus, saaledes skulle ogsaa Hustruerne underordne sig under deres Mænd i alle Ting.
ataḥ samiti ryadvat khrīṣṭasya vaśībhūtā tadvad yoṣidbhirapi svasvasvāmino vaśatā svīkarttavyā|
25 I Mænd! elsker eders Hustruer, ligesom ogsaa Kristus elskede Menigheden og hengav sig selv for den,
aparañca he puruṣāḥ, yūyaṁ khrīṣṭa iva svasvayoṣitsu prīyadhvaṁ|
26 for at han kunde hellige den, idet han rensede den ved Vandbadet med et Ord,
sa khrīṣṭo'pi samitau prītavān tasyāḥ kṛte ca svaprāṇān tyaktavān yataḥ sa vākye jalamajjanena tāṁ pariṣkṛtya pāvayitum
27 for at han selv kunde fremstille Menigheden for sig som herlig, uden Plet eller Rynke eller noget deslige, men for at den maatte være hellig og ulastelig.
aparaṁ tilakavalyādivihīnāṁ pavitrāṁ niṣkalaṅkāñca tāṁ samitiṁ tejasvinīṁ kṛtvā svahaste samarpayituñcābhilaṣitavān|
28 Saaledes ere Mændene skyldige at elske deres egne Hustruer som deres egne Legemer; den, som elsker sin egen Hustru, elsker sig selv.
tasmāt svatanuvat svayoṣiti premakaraṇaṁ puruṣasyocitaṁ, yena svayoṣiti prema kriyate tenātmaprema kriyate|
29 Ingen har jo nogen Sinde hadet sit eget Kød, men han nærer og plejer det, ligesom ogsaa Kristus Menigheden.
ko'pi kadāpi na svakīyāṁ tanum ṛtīyitavān kintu sarvve tāṁ vibhrati puṣṇanti ca| khrīṣṭo'pi samitiṁ prati tadeva karoti,
30 Thi vi ere Lemmer paa hans Legeme.
yato vayaṁ tasya śarīrasyāṅgāni māṁsāsthīni ca bhavāmaḥ|
31 Derfor skal et Menneske forlade sin Fader og Moder og holde fast ved sin Hustru, og de to skulle være eet Kød.
etadarthaṁ mānavaḥ svamātāpitaro parityajya svabhāryyāyām āsaṁkṣyati tau dvau janāvekāṅgau bhaviṣyataḥ|
32 Denne Hemmelighed er stor — jeg sigter nemlig til Kristus og til Menigheden.
etannigūḍhavākyaṁ gurutaraṁ mayā ca khrīṣṭasamitī adhi tad ucyate|
33 Dog, ogsaa I skulle elske hver især sin egen Hustru som sig selv; men Hustruen have Ærefrygt for Manden!
ataeva yuṣmākam ekaiko jana ātmavat svayoṣiti prīyatāṁ bhāryyāpi svāminaṁ samādarttuṁ yatatāṁ|

< Efeserne 5 >