< Kolossensern 4 >

1 I Herrer! yder eders Trælle, hvad ret og billigt er, da I vide, at ogsaa I have en Herre i Himmelen.
aparañca he adhipatayaḥ, yūyaṁ dāsān prati nyāyyaṁ yathārthañcācaraṇaṁ kurudhvaṁ yuṣmākamapyeko'dhipatiḥ svarge vidyata iti jānīta|
2 Værer vedholdende i Bønnen, idet I ere aarvaagne i den med Taksigelse,
yūyaṁ prārthanāyāṁ nityaṁ pravarttadhvaṁ dhanyavādaṁ kurvvantastatra prabuddhāstiṣṭhata ca|
3 idet I tillige bede ogsaa for os, at Gud vil oplade os en Ordets Dør til at tale Kristi Hemmelighed, for hvis Skyld jeg ogsaa er bunden,
prārthanākāle mamāpi kṛte prārthanāṁ kurudhvaṁ,
4 for at jeg kan aabenbare den saaledes, som jeg bør tale.
phalataḥ khrīṣṭasya yannigūḍhavākyakāraṇād ahaṁ baddho'bhavaṁ tatprakāśāyeśvaro yat madarthaṁ vāgdvāraṁ kuryyāt, ahañca yathocitaṁ tat prakāśayituṁ śaknuyām etat prārthayadhvaṁ|
5 Vandrer i Visdom over for dem, som ere udenfor, saa I købe den belejlige Tid.
yūyaṁ samayaṁ bahumūlyaṁ jñātvā bahiḥsthān lokān prati jñānācāraṁ kurudhvaṁ|
6 Eders Tale være altid med Ynde, krydret med Salt, saa I vide, hvorledes I bør svare enhver især.
yuṣmākam ālāpaḥ sarvvadānugrahasūcako lavaṇena susvāduśca bhavatu yasmai yaduttaraṁ dātavyaṁ tad yuṣmābhiravagamyatāṁ|
7 Hvorledes det gaar mig, skal Tykikus, den elskede Broder og tro Tjener og Medtjener i Herren, kundgøre eder alt sammen;
mama yā daśākti tāṁ tukhikanāmā prabhau priyo mama bhrātā viśvasanīyaḥ paricārakaḥ sahadāsaśca yuṣmān jñāpayiṣyati|
8 ham sender jeg til eder, netop for at I skulle lære at kende, hvorledes det staar til med os, og for at han skal opmuntre eders Hjerter,
sa yad yuṣmākaṁ daśāṁ jānīyāt yuṣmākaṁ manāṁsi sāntvayecca tadarthamevāhaṁ
9 tillige med Onesimus, den tro og elskede Broder, som er fra eders By; de skulle fortælle eder, hvorledes alt staar til her.
tam onīṣimanāmānañca yuṣmaddeśīyaṁ viśvastaṁ priyañca bhrātaraṁ preṣitavān tau yuṣmān atratyāṁ sarvvavārttāṁ jñāpayiṣyataḥ|
10 Aristarkus, min Medfange, hilser eder, og Markus, Barnabas's Søskendebarn, om hvem I have faaet Befalinger — dersom han kommer til eder, da tager imod ham —
āriṣṭārkhanāmā mama sahabandī barṇabbā bhāgineyo mārko yuṣṭanāmnā vikhyāto yīśuścaite chinnatvaco bhrātaro yuṣmān namaskāraṁ jñāpayanti, teṣāṁ madhye mārkamadhi yūyaṁ pūrvvam ājñāpitāḥ sa yadi yuṣmatsamīpam upatiṣṭhet tarhi yuṣmābhi rgṛhyatāṁ|
11 og Jesus, som kaldes Justus, hvilke af de omskaarne ere de eneste Medarbejdere for Guds Rige, som ere blevne mig en Trøst.
kevalameta īśvararājye mama sāntvanājanakāḥ sahakāriṇo'bhavan|
12 Epafras hilser eder, han, som er fra eders By, en Kristi Jesu Tjener, som altid strider for eder i sine Bønner, for at I maa staa fuldkomne og fuldvisse i al Guds Villie.
khrīṣṭasya dāso yo yuṣmaddeśīya ipaphrāḥ sa yuṣmān namaskāraṁ jñāpayati yūyañceśvarasya sarvvasmin mano'bhilāṣe yat siddhāḥ pūrṇāśca bhaveta tadarthaṁ sa nityaṁ prārthanayā yuṣmākaṁ kṛte yatate|
13 Thi jeg giver ham det Vidnesbyrd, at han har megen Møje for eder og dem i Laodikea og dem i Hierapolis.
yuṣmākaṁ lāyadikeyāsthitānāṁ hiyarāpalisthitānāñca bhrātṛṇāṁ hitāya so'tīva ceṣṭata ityasmin ahaṁ tasya sākṣī bhavāmi|
14 Lægen Lukas, den elskede, hilser eder, og Demas.
lūkanāmā priyaścikitsako dīmāśca yuṣmabhyaṁ namaskurvvāte|
15 Hilser Brødrene i Laodikea og Nymfas og Menigheden i deres Hus.
yūyaṁ lāyadikeyāsthān bhrātṛn numphāṁ tadgṛhasthitāṁ samitiñca mama namaskāraṁ jñāpayata|
16 Og naar dette Brev er oplæst hos eder, da sørger for, at det ogsaa bliver oplæst i Laodikensernes Menighed, og at I ogsaa læse Brevet fra Laodikea.
aparaṁ yuṣmatsannidhau patrasyāsya pāṭhe kṛte lāyadikeyāsthasamitāvapi tasya pāṭho yathā bhavet lāyadikeyāñca yat patraṁ mayā prahitaṁ tad yathā yuṣmābhirapi paṭhyeta tathā ceṣṭadhvaṁ|
17 Og siger til Arkippus: Giv Agt paa den Tjeneste, som du har modtaget i Herren, at du fuldbyrder den.
aparam ārkhippaṁ vadata prabho ryat paricaryyāpadaṁ tvayāprāpi tatsādhanāya sāvadhāno bhava|
18 Hilsenen med min, Paulus's, egen Haand. Kommer mine Lænker i Hu! Naaden være med eder!
ahaṁ paulaḥ svahastākṣareṇa yuṣmān namaskāraṁ jñāpayāmi yūyaṁ mama bandhanaṁ smarata| yuṣmān pratyanugraho bhūyāt| āmena|

< Kolossensern 4 >