< Apostelenes gerninger 6 >
1 Men da i de Dage Disciplenes Antal forøgedes, begyndte Hellenisterne at knurre imod Hebræerne, fordi deres Enker bleve tilsidesatte ved den daglige Uddeling.
tasmin samaye śiṣyāṇāṁ bāhulyāt prātyahikadānasya viśrāṇanai rbhinnadeśīyānāṁ vidhavāstrīgaṇa upekṣite sati ibrīyalokaiḥ sahānyadeśīyānāṁ vivāda upātiṣṭhat|
2 Da sammenkaldte de tolv Disciplenes Skare og sagde: „Det huer os ikke at forlade Guds Ord for at tjene ved Bordene.
tadā dvādaśapreritāḥ sarvvān śiṣyān saṁgṛhyākathayan īśvarasya kathāpracāraṁ parityajya bhojanagaveṣaṇam asmākam ucitaṁ nahi|
3 Udser derfor, Brødre! iblandt eder syv Mænd, som have godt Vidnesbyrd og ere fulde af Aand og Visdom; dem ville vi saa indsætte til denne Gerning.
ato he bhrātṛgaṇa vayam etatkarmmaṇo bhāraṁ yebhyo dātuṁ śaknuma etādṛśān sukhyātyāpannān pavitreṇātmanā jñānena ca pūrṇān sapprajanān yūyaṁ sveṣāṁ madhye manonītān kuruta,
4 Men vi ville holde trolig ved i Bønnen og Ordets Tjeneste.”
kintu vayaṁ prārthanāyāṁ kathāpracārakarmmaṇi ca nityapravṛttāḥ sthāsyāmaḥ|
5 Og denne Tale behagede hele Mængden; og de udvalgte Stefanus, en Mand fuld af Tro og den Helligaand, og Filip og Prokorus og Nikanor og Timon og Parmenas og Nikolaus, en Proselyt fra Antiokia;
etasyāṁ kathāyāṁ sarvve lokāḥ santuṣṭāḥ santaḥ sveṣāṁ madhyāt stiphānaḥ philipaḥ prakharo nikānor tīman parmmiṇā yihūdimatagrāhī-āntiyakhiyānagarīyo nikalā etān paramabhaktān pavitreṇātmanā paripūrṇān sapta janān
6 dem stillede de frem for Apostlene; og disse bade og lagde Hænderne paa dem.
preritānāṁ samakṣam ānayan, tataste prārthanāṁ kṛtvā teṣāṁ śiraḥsu hastān ārpayan|
7 Og Guds Ord havde Fremgang, og Disciplenes Tal forøgedes meget i Jerusalem; og en stor Mængde af Præsterne adløde Troen.
aparañca īśvarasya kathā deśaṁ vyāpnot viśeṣato yirūśālami nagare śiṣyāṇāṁ saṁkhyā prabhūtarūpeṇāvarddhata yājakānāṁ madhyepi bahavaḥ khrīṣṭamatagrāhiṇo'bhavan|
8 Men Stefanus, fuld af Naade og Kraft, gjorde Undere og store Tegn iblandt Folket.
stiphāno viśvāsena parākrameṇa ca paripūrṇaḥ san lokānāṁ madhye bahuvidham adbhutam āścaryyaṁ karmmākarot|
9 Da stod der nogle frem af den Synagoge, som kaldes de frigivnes og Kyrenæernes og Aleksandrinernes, og nogle af dem fra Kilikien og Asien, og de tvistedes med Stefanus.
tena libarttinīyanāmnā vikhyātasaṅghasya katipayajanāḥ kurīṇīyasikandarīya-kilikīyāśīyādeśīyāḥ kiyanto janāścotthāya stiphānena sārddhaṁ vyavadanta|
10 Og de kunde ikke modstaa den Visdom og den Aand, som han talte af.
kintu stiphāno jñānena pavitreṇātmanā ca īdṛśīṁ kathāṁ kathitavān yasyāste āpattiṁ karttuṁ nāśaknuvan|
11 Da fik de hemmeligt nogle Mænd til at sige: „Vi have hørt ham tale bespottelige Ord imod Moses og imod Gud.”
paścāt tai rlobhitāḥ katipayajanāḥ kathāmenām akathayan, vayaṁ tasya mukhato mūsā īśvarasya ca nindāvākyam aśrauṣma|
12 Og de ophidsede Folket og de Ældste og de skriftkloge, og de overfaldt ham og slæbte ham med sig og førte ham for Raadet;
te lokānāṁ lokaprācīnānām adhyāpakānāñca pravṛttiṁ janayitvā stiphānasya sannidhim āgatya taṁ dhṛtvā mahāsabhāmadhyam ānayan|
13 og de fremstillede falske Vidner, som sagde: „Dette Menneske holder ikke op med at tale Ord imod dette hellige Sted og imod Loven.
tadanantaraṁ katipayajaneṣu mithyāsākṣiṣu samānīteṣu te'kathayan eṣa jana etatpuṇyasthānavyavasthayo rnindātaḥ kadāpi na nivarttate|
14 Thi vi have hørt ham sige, at denne Jesus af Nazareth skal nedbryde dette Sted og forandre de Skikke, som Moses har overgivet os.”
phalato nāsaratīyayīśuḥ sthānametad ucchinnaṁ kariṣyati mūsāsamarpitam asmākaṁ vyavaharaṇam anyarūpaṁ kariṣyati tasyaitādṛśīṁ kathāṁ vayam aśṛṇuma|
15 Og alle de, som sade i Raadet, stirrede paa ham, og de saa hans Ansigt som en Engels Ansigt.
tadā mahāsabhāsthāḥ sarvve taṁ prati sthirāṁ dṛṣṭiṁ kṛtvā svargadūtamukhasadṛśaṁ tasya mukham apaśyan|