< Apostelenes gerninger 23 >

1 Da saa Paulus fast paa Raadet og sagde: „I Mænd, Brødre! jeg har med al god Samvittighed vandret for Gud indtil denne Dag.‟
sabhāsadlōkān prati paulō'nanyadr̥ṣṭyā paśyan akathayat, hē bhrātr̥gaṇā adya yāvat saralēna sarvvāntaḥkaraṇēnēśvarasya sākṣād ācarāmi|
2 Men Ypperstepræsten Ananias befalede dem, som stode hos ham, at slaa ham paa Munden.
anēna hanānīyanāmā mahāyājakastaṁ kapōlē capēṭēnāhantuṁ samīpasthalōkān ādiṣṭavān|
3 Da sagde Paulus til ham: „Gud skal slaa dig, du kalkede Væg! Og du sidder for at dømme mig efter Loven, og tvært imod Loven befaler du, at jeg skal slaas.‟
tadā paulastamavadat, hē bahiṣpariṣkr̥ta, īśvarastvāṁ praharttum udyatōsti, yatō vyavasthānusārēṇa vicārayitum upaviśya vyavasthāṁ laṅghitvā māṁ praharttum ājñāpayasi|
4 Men de, som stode hos, sagde: „Udskælder du Guds Ypperstepræst?‟
tatō nikaṭasthā lōkā akathayan, tvaṁ kim īśvarasya mahāyājakaṁ nindasi?
5 Og Paulus sagde: „Brødre! jeg vidste ikke, at han er Ypperstepræst; thi der er skrevet: En Fyrste i dit Folk maa du ikke tale ondt imod.‟
tataḥ paulaḥ pratibhāṣitavān hē bhrātr̥gaṇa mahāyājaka ēṣa iti na buddhaṁ mayā tadanyacca svalōkānām adhipatiṁ prati durvvākyaṁ mā kathaya, ētādr̥śī lipirasti|
6 Men da Paulus vidste, at den ene Del bestod af Saddukæere, men den anden af Farisæere, raabte han i Raadet: „I Mænd, Brødre! jeg er en Farisæer, Søn af Farisæere, for Haab og for dødes Opstandelse er det, jeg dømmes.‟
anantaraṁ paulastēṣām arddhaṁ sidūkilōkā arddhaṁ phirūśilōkā iti dr̥ṣṭvā prōccaiḥ sabhāsthalōkān avadat hē bhrātr̥gaṇa ahaṁ phirūśimatāvalambī phirūśinaḥ satnānaśca, mr̥talōkānām utthānē pratyāśākaraṇād ahamapavāditōsmi|
7 Men da han udtalte dette, opkom der Splid imellem Farisæerne og Saddukæerne, og Mængden blev uenig.
iti kathāyāṁ kathitāyāṁ phirūśisidūkinōḥ parasparaṁ bhinnavākyatvāt sabhāyā madhyē dvau saṁghau jātau|
8 Thi Saddukæerne sige, at der ingen Opstandelse er, ej heller nogen Engel eller Aand; men Farisæerne hævde begge Dele.
yataḥ sidūkilōkā utthānaṁ svargīyadūtā ātmānaśca sarvvēṣām ētēṣāṁ kamapi na manyantē, kintu phirūśinaḥ sarvvam aṅgīkurvvanti|
9 Men der opstod en stærk Raaben; og nogle af de skriftkloge af Farisæernes Parti stode op, strede heftigt og sagde: „Vi finde intet ondt hos dette Menneske; men hvad om en Aand eller en Engel har talt til ham!‟
tataḥ parasparam atiśayakōlāhalē samupasthitē phirūśināṁ pakṣīyāḥ sabhāsthā adhyāpakāḥ pratipakṣā uttiṣṭhantō 'kathayan, ētasya mānavasya kamapi dōṣaṁ na paśyāmaḥ; yadi kaścid ātmā vā kaścid dūta ēnaṁ pratyādiśat tarhi vayam īśvarasya prātikūlyēna na yōtsyāmaḥ|
10 Men da der blev stærk Splid, frygtede Krigsøversten, at Paulus skulde blive sønderslidt af dem, og befalede Krigsfolket at gaa ned og rive ham ud fra dem og føre ham ind i Borgen.
tasmād atīva bhinnavākyatvē sati tē paulaṁ khaṇḍaṁ khaṇḍaṁ kariṣyantītyāśaṅkayā sahasrasēnāpatiḥ sēnāgaṇaṁ tatsthānaṁ yātuṁ sabhātō balāt paulaṁ dhr̥tvā durgaṁ nētañcājñāpayat|
11 Men Natten derefter stod Herren for ham og sagde: „Vær frimodig, thi ligesom du har vidnet om mig i Jerusalem, saaledes skal du ogsaa vidne i Rom.‟
rātrō prabhustasya samīpē tiṣṭhan kathitavān hē paula nirbhayō bhava yathā yirūśālamnagarē mayi sākṣyaṁ dattavān tathā rōmānagarēpi tvayā dātavyam|
12 Men da det var blevet Dag, sloge Jøderne sig sammen og forpligtede sig under Forbandelser til hverken at spise eller drikke, førend de havde slaaet Paulus ihjel.
dinē samupasthitē sati kiyantō yihūdīyalōkā ēkamantraṇāḥ santaḥ paulaṁ na hatvā bhōjanapānē kariṣyāma iti śapathēna svān abadhnan|
13 Og de, som havde indgaaet denne Sammensværgelse, vare flere end fyrretyve i Tal.
catvāriṁśajjanēbhyō'dhikā lōkā iti paṇam akurvvan|
14 Disse gik da til Ypperstepræsterne og de Ældste og sagde: „Vi have under Forbandelser forpligtet os til ikke at smage noget, førend vi have slaaet Paulus ihjel.
tē mahāyājakānāṁ prācīnalōkānāñca samīpaṁ gatvā kathayan, vayaṁ paulaṁ na hatvā kimapi na bhōkṣyāmahē dr̥ḍhēnānēna śapathēna baddhvā abhavāma|
15 Saa giver nu I tillige med Raadet Krigsøversten Meddelelse, for at han maa føre ham ned til eder, som om I ville undersøge hans Sag nøjere; men vi ere rede til at slaa ham ihjel, førend han kommer derhen.‟
ataēva sāmprataṁ sabhāsadlōkaiḥ saha vayaṁ tasmin kañcid viśēṣavicāraṁ kariṣyāmastadarthaṁ bhavān śvō 'smākaṁ samīpaṁ tam ānayatviti sahasrasēnāpatayē nivēdanaṁ kuruta tēna yuṣmākaṁ samīpaṁ upasthitēḥ pūrvvaṁ vayaṁ taṁ hantu sajjiṣyāma|
16 Men Paulus's Søstersøn, som havde hørt om dette Anslag, kom og gik ind i Borgen og fortalte Paulus det.
tadā paulasya bhāginēyastēṣāmiti mantraṇāṁ vijñāya durgaṁ gatvā tāṁ vārttāṁ paulam uktavān|
17 Men Paulus kaldte en af Høvedsmændene til sig og sagde: „Før denne unge Mand hen til Krigsøversten; thi han har noget at melde ham.‟
tasmāt paula ēkaṁ śatasēnāpatim āhūya vākyamidam bhāṣitavān sahasrasēnāpatēḥ samīpē'sya yuvamanuṣyasya kiñcinnivēdanam āstē, tasmāt tatsavidham ēnaṁ naya|
18 Da tog han ham og førte ham til Krigsøversten og siger: „Den fangne Paulus kaldte mig og bad mig føre denne unge Mand til dig, da han har noget at tale med dig om.‟
tataḥ sa tamādāya sahasrasēnāpatēḥ samīpam upasthāya kathitavān, bhavataḥ samīpē'sya kimapi nivēdanamāstē tasmāt bandiḥ paulō māmāhūya bhavataḥ samīpam ēnam ānētuṁ prārthitavān|
19 Men Krigsøversten tog ham ved Haanden, gik hen til en Side og spurgte: „Hvad er det, som du har at melde mig?‟
tadā sahasrasēnāpatistasya hastaṁ dhr̥tvā nirjanasthānaṁ nītvā pr̥ṣṭhavān tava kiṁ nivēdanaṁ? tat kathaya|
20 Men han sagde: „Jøderne have aftalt at bede dig om at lade Paulus føre ned for Raadet i Morgen under Foregivende af at ville have nøjere Underretning om ham.
tataḥ sōkathayat, yihūdīyalākāḥ paulē kamapi viśēṣavicāraṁ chalaṁ kr̥tvā taṁ sabhāṁ nētuṁ bhavataḥ samīpē nivēdayituṁ amantrayan|
21 Lad du dig nu ikke overtale af dem; thi mere end fyrretyve Mænd af dem lure paa ham, og de have under Forbandelser forpligtet sig til hverken at spise eller at drikke, førend de have slaaet ham ihjel; og nu ere de rede og vente paa dit Tilsagn.‟
kintu mavatā tanna svīkarttavyaṁ yatastēṣāṁ madhyēvarttinaścatvāriṁśajjanēbhyō 'dhikalōkā ēkamantraṇā bhūtvā paulaṁ na hatvā bhōjanaṁ pānañca na kariṣyāma iti śapathēna baddhāḥ santō ghātakā iva sajjitā idānīṁ kēvalaṁ bhavatō 'numatim apēkṣantē|
22 Da lod Krigsøversten det unge Menneske fare og bød ham: „Du skal ingen sige, at du har givet mig dette til Kende.‟
yāmimāṁ kathāṁ tvaṁ nivēditavān tāṁ kasmaicidapi mā kathayētyuktvā sahasrasēnāpatistaṁ yuvānaṁ visr̥ṣṭavān|
23 Og han kaldte et Par af Høvedsmændene til sig og sagde: „Gører to Hundrede Stridsmænd rede til at drage til Kæsarea og halvfjerdsindstyve Ryttere og to Hundrede Spydkastere fra den tredje Time i Nat; ‟
anantaraṁ sahasrasēnāpati rdvau śatasēnāpatī āhūyēdam ādiśat, yuvāṁ rātrau praharaikāvaśiṣṭāyāṁ satyāṁ kaisariyānagaraṁ yātuṁ padātisainyānāṁ dvē śatē ghōṭakārōhisainyānāṁ saptatiṁ śaktidhārisainyānāṁ dvē śatē ca janān sajjitān kurutaṁ|
24 og at de skulde bringe Lastdyr for at kunne lade Paulus ride og føre ham sikkert til Landshøvdingen Feliks.
paulam ārōhayituṁ phīlikṣādhipatēḥ samīpaṁ nirvvighnaṁ nētuñca vāhanāni samupasthāpayataṁ|
25 Og han skrev et Brev af følgende Indhold:
aparaṁ sa patraṁ likhitvā dattavān tallikhitamētat,
26 „Klaudius Lysias hilser den mægtigste Landshøvding Feliks.
mahāmahimaśrīyuktaphīlikṣādhipatayē klaudiyaluṣiyasya namaskāraḥ|
27 Denne Mand havde Jøderne grebet og vilde have slaaet ham ihjel; men jeg kom til med Krigsfolket og udfriede ham, da jeg erfarede, at han var en Romer.
yihūdīyalōkāḥ pūrvvam ēnaṁ mānavaṁ dhr̥tvā svahastai rhantum udyatā ētasminnantarē sasainyōhaṁ tatrōpasthāya ēṣa janō rōmīya iti vijñāya taṁ rakṣitavān|
28 Og da jeg vilde vide Aarsagen, hvorfor de anklagede ham, førte jeg ham ned for deres Raad
kinnimittaṁ tē tamapavadantē tajjñātuṁ tēṣā sabhāṁ tamānāyitavān|
29 og fandt ham anklaget i Anledning af nogle Stridsspørgsmaal i deres Lov, men uden nogen Beskyldning, som fortjente Død eller Fængsel.
tatastēṣāṁ vyavasthāyā viruddhayā kayācana kathayā sō'pavāditō'bhavat, kintu sa śr̥ṅkhalabandhanārhō vā prāṇanāśārhō bhavatīdr̥śaḥ kōpyaparādhō mayāsya na dr̥ṣṭaḥ|
30 Men da jeg har faaet Underretning om, at der skulde være et hemmeligt Anslag af Jøderne imod Manden, har jeg straks sendt ham til dig efter ogsaa at have befalet Anklagerne at fremføre for dig, hvad de have imod ham.‟
tathāpi manuṣyasyāsya vadhārthaṁ yihūdīyā ghātakāiva sajjitā ētāṁ vārttāṁ śrutvā tatkṣaṇāt tava samīpamēnaṁ prēṣitavān asyāpavādakāṁśca tava samīpaṁ gatvāpavaditum ājñāpayam| bhavataḥ kuśalaṁ bhūyāt|
31 Da toge Stridsmændene Paulus, som det var dem befalet, og førte ham om Natten til Antipatris.
sainyagaṇa ājñānusārēṇa paulaṁ gr̥hītvā tasyāṁ rajanyām āntipātrinagaram ānayat|
32 Men næste Dag lode de Rytterne drage videre med ham og vendte selv tilbage til Borgen.
parē'hani tēna saha yātuṁ ghōṭakārūḍhasainyagaṇaṁ sthāpayitvā parāvr̥tya durgaṁ gatavān|
33 Da hine nu kom til Kæsarea og havde overgivet Landshøvdingen Brevet, fremstillede de ogsaa Paulus for ham.
tataḥ parē ghōṭakārōhisainyagaṇaḥ kaisariyānagaram upasthāya tatpatram adhipatēḥ karē samarpya tasya samīpē paulam upasthāpitavān|
34 Men da han havde læst Brevet og spurgt, fra hvilken Provins han var, og havde erfaret, at han var fra Kilikien, sagde han:
tadādhipatistatpatraṁ paṭhitvā pr̥ṣṭhavān ēṣa kimpradēśīyō janaḥ? sa kilikiyāpradēśīya ēkō jana iti jñātvā kathitavān,
35 „Jeg vil forhøre dig, naar ogsaa dine Anklagere komme til Stede.‟ Og han bød, at han skulde holdes bevogtet i Herodes's Borg.
tavāpavādakagaṇa āgatē tava kathāṁ śrōṣyāmi| hērōdrājagr̥hē taṁ sthāpayitum ādiṣṭavān|

< Apostelenes gerninger 23 >