< 2 Timoteus 4 >

1 Jeg besværger dig for Guds og Kristi Jesu Aasyn, som skal dømme levende og døde, og ved hans Aabenbarelse og hans Rige:
īśvarasya gōcarē yaśca yīśuḥ khrīṣṭaḥ svīyāgamanakālē svarājatvēna jīvatāṁ mr̥tānāñca lōkānāṁ vicāraṁ kariṣyati tasya gōcarē 'haṁ tvām idaṁ dr̥ḍham ājñāpayāmi|
2 Prædike Ordet, vær rede i Tide og i Utide, irettesæt, straf, forman med al Langmodighed og Belæring!
tvaṁ vākyaṁ ghōṣaya kālē'kālē cōtsukō bhava pūrṇayā sahiṣṇutayā śikṣayā ca lōkān prabōdhaya bhartsaya vinayasva ca|
3 Thi den Tid skal komme, da de ikke skulle fordrage den sunde Lære, men efter deres egne Begæringer tage sig selv Lærere i Hobetal, efter hvad der kildrer deres Øren,
yata ētādr̥śaḥ samaya āyāti yasmin lōkā yathārtham upadēśam asahyamānāḥ karṇakaṇḍūyanaviśiṣṭā bhūtvā nijābhilāṣāt śikṣakān saṁgrahīṣyanti
4 og de skulle vende Ørene fra Sandheden og vende sig hen til Fablerne.
satyamatācca śrōtrāṇi nivarttya vipathagāminō bhūtvōpākhyānēṣu pravarttiṣyantē;
5 Du derimod, vær ædru i alle Ting, lid ondt, gør en Evangelists Gerning, fuldbyrd din Tjeneste!
kintu tvaṁ sarvvaviṣayē prabuddhō bhava duḥkhabhōgaṁ svīkuru susaṁvādapracārakasya karmma sādhaya nijaparicaryyāṁ pūrṇatvēna kuru ca|
6 Thi jeg ofres allerede, og Tiden til mit Opbrud er for Haanden.
mama prāṇānām utsargō bhavati mama prasthānakālaścōpātiṣṭhat|
7 Jeg har stridt den gode Strid, fuldkommet Løbet og bevaret Troen.
aham uttamayuddhaṁ kr̥tavān gantavyamārgasyāntaṁ yāvad dhāvitavān viśvāsañca rakṣitavān|
8 I øvrigt henligger Retfærdighedens Krans til mig, hvilken Herren, den retfærdige Dommer, skal give mig paa hin Dag, og ikke alene mig, men ogsaa alle dem, som have elsket hans Aabenbarelse.
śēṣaṁ puṇyamukuṭaṁ madarthaṁ rakṣitaṁ vidyatē tacca tasmin mahādinē yathārthavicārakēṇa prabhunā mahyaṁ dāyiṣyatē kēvalaṁ mahyam iti nahi kintu yāvantō lōkāstasyāgamanam ākāṅkṣantē tēbhyaḥ sarvvēbhyō 'pi dāyiṣyatē|
9 Gør dig Flid for at komme snart til mig;
tvaṁ tvarayā matsamīpam āgantuṁ yatasva,
10 thi Dem as forlod mig, fordi han fik Kærlighed til den nærværende Verden, og drog til Thessalonika; Kreskens drog til Galatien, Titus til Dalmatien. (aiōn g165)
yatō dīmā aihikasaṁsāram īhamānō māṁ parityajya thiṣalanīkīṁ gatavān tathā krīṣki rgālātiyāṁ gatavān tītaśca dālmātiyāṁ gatavān| (aiōn g165)
11 Lukas er alene hos mig. Tag Markus og bring ham med dig; thi han er mig nyttig til Tjenesten.
kēvalō lūkō mayā sārddhaṁ vidyatē| tvaṁ mārkaṁ saṅginaṁ kr̥tvāgaccha yataḥ sa paricaryyayā mamōpakārī bhaviṣyati,
12 Men Tykikus har jeg sendt til Efesus.
tukhikañcāham iphiṣanagaraṁ prēṣitavān|
13 Naar du kommer, da bring min Rejsekjortel med dig, som jeg lod blive i Troas hos Karpus, og Bøgerne, især dem paa Pergament.
yad ācchādanavastraṁ trōyānagarē kārpasya sannidhau mayā nikṣiptaṁ tvamāgamanasamayē tat pustakāni ca viśēṣataścarmmagranthān ānaya|
14 Smeden Aleksander har gjort mig meget ondt; Herren vil betale ham efter hans Gerninger.
kāṁsyakāraḥ sikandarō mama bahvaniṣṭaṁ kr̥tavān prabhustasya karmmaṇāṁ samucitaphalaṁ dadātu|
15 For ham skal ogsaa du vogte dig; thi han stod vore Ord haardt imod.
tvamapi tasmāt sāvadhānāstiṣṭha yataḥ sō'smākaṁ vākyānām atīva vipakṣō jātaḥ|
16 Ved mit første Forsvar kom ingen mig til Hjælp, men alle lode mig i Stikken; (gid det ikke maa tilregnes dem!)
mama prathamapratyuttarasamayē kō'pi mama sahāyō nābhavat sarvvē māṁ paryyatyajan tān prati tasya dōṣasya gaṇanā na bhūyāt;
17 Men Herren stod hos mig og styrkede mig, for at Ordets Prædiken skulde fuldbyrdes ved mig, og alle Hedningerne høre det; og jeg blev friet fra Løvens Gab.
kintu prabhu rmama sahāyō 'bhavat yathā ca mayā ghōṣaṇā sādhyēta bhinnajātīyāśca sarvvē susaṁvādaṁ śr̥ṇuyustathā mahyaṁ śaktim adadāt tatō 'haṁ siṁhasya mukhād uddhr̥taḥ|
18 Herren vil fri mig fra al ond Gerning og frelse mig til sit himmelske Rige; ham være Æren i Evighedernes Evigheder! Amen. (aiōn g165)
aparaṁ sarvvasmād duṣkarmmataḥ prabhu rmām uddhariṣyati nijasvargīyarājyaṁ nētuṁ māṁ tārayiṣyati ca| tasya dhanyavādaḥ sadākālaṁ bhūyāt| āmēn| (aiōn g165)
19 Hils Priska og Akvila og Onesiforus's Hus!
tvaṁ priṣkām ākkilam anīṣipharasya parijanāṁśca namaskuru|
20 Erastus blev i Korinth, men Trofimus efterlod jeg syg i Milet.
irāstaḥ karinthanagarē 'tiṣṭhat traphimaśca pīḍitatvāt milītanagarē mayā vyahīyata|
21 Gør dig Flid for at komme før Vinteren! Eubulus og Pudens og Linus og Klaudia og alle Brødrene hilse dig.
tvaṁ hēmantakālāt pūrvvam āgantuṁ yatasva| ubūlaḥ pūdi rlīnaḥ klaudiyā sarvvē bhrātaraśca tvāṁ namaskurvvatē|
22 Den Herre Jesus være med din Aand! Naaden være med eder!
prabhu ryīśuḥ khrīṣṭastavātmanā saha bhūyāt| yuṣmāsvanugrahō bhūyāt| āmēn|

< 2 Timoteus 4 >