< 2 Korinterne 1 >
1 Paulus, ved Guds Villie Kristi Jesu Apostel, og Broderen Timotheus til Guds Menighed, som er i Korinth, tillige med alle de hellige, som ere i hele Akaja:
IzvarasyEcchayA yIzukhrISTasya prEritaH paulastimathirbhrAtA ca dvAvEtau karinthanagarasthAyai IzvarIyasamitaya AkhAyAdEzasthEbhyaH sarvvEbhyaH pavitralOkEbhyazca patraM likhataH|
2 Naade være med eder og Fred fra Gud vor Fader og den Herre Jesus Kristus!
asmAkaM tAtasyEzvarasya prabhOryIzukhrISTasya cAnugrahaH zAntizca yuSmAsu varttatAM|
3 Lovet være Gud og vor Herres Jesu Kristi Fader, Barmhjertighedens Fader og al Trøsts Gud,
kRpAluH pitA sarvvasAntvanAkArIzvarazca yO'smatprabhOryIzukhrISTasya tAta IzvaraH sa dhanyO bhavatu|
4 som trøster os under al vor Trængsel, for at vi maa kunne trøste dem, som ere i alle Haande Trængsel, med den Trøst, hvormed vi selv trøstes af Gud!
yatO vayam IzvarAt sAntvanAM prApya tayA sAntvanayA yat sarvvavidhakliSTAn lOkAn sAntvayituM zaknuyAma tadarthaM sO'smAkaM sarvvaklEzasamayE'smAn sAntvayati|
5 Thi ligesom Kristi Lidelser komme rigeligt over os, saaledes bliver ogsaa vor Trøst rigelig ved Kristus.
yataH khrISTasya klEzA yadvad bAhulyEnAsmAsu varttantE tadvad vayaM khrISTEna bahusAntvanAPhyA api bhavAmaH|
6 Men hvad enten vi lide Trængsel, sker det til eders Trøst og Frelse, eller vi trøstes, sker det til eders Trøst, som viser sin Kraft i, at I udholde de samme Lidelser, som ogsaa vi lide; og vort Haab om eder er fast,
vayaM yadi klizyAmahE tarhi yuSmAkaM sAntvanAparitrANayOH kRtE klizyAmahE yatO'smAbhi ryAdRzAni duHkhAni sahyantE yuSmAkaM tAdRzaduHkhAnAM sahanEna tau sAdhayiSyEtE ityasmin yuSmAnadhi mama dRPhA pratyAzA bhavati|
7 efterdi vi vide, at ligesom I ere delagtige i Lidelserne, saaledes ere I det ogsaa i Trøsten.
yadi vA vayaM sAntvanAM labhAmahE tarhi yuSmAkaM sAntvanAparitrANayOH kRtE tAmapi labhAmahE| yatO yUyaM yAdRg duHkhAnAM bhAginO'bhavata tAdRk sAntvanAyA api bhAginO bhaviSyathEti vayaM jAnImaH|
8 Thi vi ville ikke, Brødre! at I skulle være uvidende om den Trængsel, som kom over os i Asien, at vi bleve overvættes besværede, over Evne, saa at vi endog mistvivlede om Livet.
hE bhrAtaraH, AziyAdEzE yaH klEzO'smAn AkrAmyat taM yUyaM yad anavagatAstiSThata tanmayA bhadraM na manyatE| tEnAtizaktiklEzEna vayamatIva pIPitAstasmAt jIvanarakSaNE nirupAyA jAtAzca,
9 Ja, selv have vi hos os selv faaet det Svar: „Døden”, for at vi ikke skulde forlade os paa os selv, men paa Gud, som oprejser de døde,
atO vayaM svESu na vizvasya mRtalOkAnAm utthApayitarIzvarE yad vizvAsaM kurmmastadartham asmAbhiH prANadaNPO bhOktavya iti svamanasi nizcitaM|
10 han, som friede os ud af saa stor en Dødsfare og vil fri os, til hvem vi have sat vort Haab, at han ogsaa fremdeles vil fri os,
EtAdRzabhayagkarAt mRtyO ryO 'smAn atrAyatEdAnImapi trAyatE sa itaH paramapyasmAn trAsyatE 'smAkam EtAdRzI pratyAzA vidyatE|
11 idet ogsaa I komme os til Hjælp med Bøn for os, for at der fra mange Munde maa blive rigeligt takket for os, for den Naade, som er bevist os.
EtadarthamasmatkRtE prArthanayA vayaM yuSmAbhirupakarttavyAstathA kRtE bahubhi ryAcitO yO'nugrahO'smAsu varttiSyatE tatkRtE bahubhirIzvarasya dhanyavAdO'pi kAriSyatE|
12 Thi dette er vor Ros, vor Samvittigheds Vidnesbyrd, at i Guds Hellighed og Renhed, ikke i kødelig Visdom, men i Guds Naade have vi færdedes i Verden, men mest hos eder.
aparanjca saMsAramadhyE vizESatO yuSmanmadhyE vayaM sAMsArikyA dhiyA nahi kintvIzvarasyAnugrahENAkuTilatAm IzvarIyasAralyanjcAcaritavantO'trAsmAkaM manO yat pramANaM dadAti tEna vayaM zlAghAmahE|
13 Thi vi skrive eder ikke andet til end det, som I læse eller ogsaa erkende; men jeg haaber, at I indtil Enden skulle erkende,
yuSmAbhi ryad yat paThyatE gRhyatE ca tadanyat kimapi yuSmabhyam asmAbhi rna likhyatE taccAntaM yAvad yuSmAbhi rgrahISyata ityasmAkam AzA|
14 ligesom I ogsaa til Dels have erkendt om os, at vi ere eders Ros, ligesom I ere vor, paa den Herres Jesu Dag.
yUyamitaH pUrvvamapyasmAn aMzatO gRhItavantaH, yataH prabhO ryIzukhrISTasya dinE yadvad yuSmAsvasmAkaM zlAghA tadvad asmAsu yuSmAkamapi zlAghA bhaviSyati|
15 Og i Tillid hertil havde jeg i Sinde at komme først til eder, for at I skulde faa Naade to Gange,
aparaM yUyaM yad dvitIyaM varaM labhadhvE tadarthamitaH pUrvvaM tayA pratyAzayA yuSmatsamIpaM gamiSyAmi
16 og om ad eder at drage til Makedonien og atter fra Makedonien at komme til eder og blive befordret videre af eder til Judæa.
yuSmaddEzEna mAkidaniyAdEzaM vrajitvA punastasmAt mAkidaniyAdEzAt yuSmatsamIpam Etya yuSmAbhi ryihUdAdEzaM prESayiSyE cEti mama vAnjchAsIt|
17 Naar jeg nu havde dette i Sinde, mon jeg da saa handlede i Letsindighed? Eller hvad jeg beslutter, beslutter jeg det efter Kødet, for at der hos mig skal være Ja, Ja og Nej, Nej?
EtAdRzI mantraNA mayA kiM cAnjcalyEna kRtA? yad yad ahaM mantrayE tat kiM viSayilOkaiva mantrayANa Adau svIkRtya pazcAd asvIkurvvE?
18 Saa sandt Gud er trofast, er vor Tale til eder ikke Ja og Nej.
yuSmAn prati mayA kathitAni vAkyAnyagrE svIkRtAni zESE'svIkRtAni nAbhavan EtEnEzvarasya vizvastatA prakAzatE|
19 Thi Guds Søn, Kristus Jesus, som blev prædiket iblandt eder ved os, ved mig og Silvanus og Timotheus, han blev ikke Ja og Nej, men Ja er vorden i ham.
mayA silvAnEna timathinA cEzvarasya putrO yO yIzukhrISTO yuSmanmadhyE ghOSitaH sa tEna svIkRtaH punarasvIkRtazca tannahi kintu sa tasya svIkArasvarUpaEva|
20 Thi saa mange som Guds Forjættelser ere, i ham have de deres Ja; derfor faa de ogsaa ved ham deres Amen, Gud til Ære ved os.
Izvarasya mahimA yad asmAbhiH prakAzEta tadartham IzvarENa yad yat pratijnjAtaM tatsarvvaM khrISTEna svIkRtaM satyIbhUtanjca|
21 Men den, som holder os med eder fast til Kristus og salvede os, er Gud,
yuSmAn asmAMzcAbhiSicya yaH khrISTE sthAsnUn karOti sa Izvara Eva|
22 som ogsaa beseglede os og gav os Aandens Pant i vore Hjerter.
sa cAsmAn mudrAgkitAn akArSIt satyAgkArasya paNakharUpam AtmAnaM asmAkam antaHkaraNESu nirakSipacca|
23 Men jeg kalder Gud til Vidne over min Sjæl paa, at det var for at skaane eder, at jeg ikke igen kom til Korinth.
aparaM yuSmAsu karuNAM kurvvan aham EtAvatkAlaM yAvat karinthanagaraM na gatavAn iti satyamEtasmin IzvaraM sAkSiNaM kRtvA mayA svaprANAnAM zapathaH kriyatE|
24 Ikke at vi ere Herrer over eders Tro, men vi ere Medarbejdere paa eders Glæde; thi i Troen staa I.
vayaM yuSmAkaM vizvAsasya niyantArO na bhavAmaH kintu yuSmAkam Anandasya sahAyA bhavAmaH, yasmAd vizvAsE yuSmAkaM sthiti rbhavati|