< 1 Korinterne 13 >
1 Taler jeg med Menneskers og Engles Tunger, men ikke har Kærlighed, da er jeg bleven et lydende Malm eller en klingende Bjælde.
martyasvargīyāṇāṁ bhāṣā bhāṣamāṇō'haṁ yadi prēmahīnō bhavēyaṁ tarhi vādakatālasvarūpō ninādakāribhērīsvarūpaśca bhavāmi|
2 Og har jeg profetisk Gave og kender alle Hemmelighederne og al Kundskaben, og har jeg al Troen, saa at jeg kan flytte Bjerge, men ikke har Kærlighed, da er jeg intet.
aparañca yadyaham īśvarīyādēśāḍhyaḥ syāṁ sarvvāṇi guptavākyāni sarvvavidyāñca jānīyāṁ pūrṇaviśvāsaḥ san śailān sthānāntarīkarttuṁ śaknuyāñca kintu yadi prēmahīnō bhavēyaṁ tarhyagaṇanīya ēva bhavāmi|
3 Og uddeler jeg alt, hvad jeg ejer, til de fattige og giver mit Legeme hen til at brændes, men ikke har Kærlighed, da gavner det mig intet.
aparaṁ yadyaham annadānēna sarvvasvaṁ tyajēyaṁ dāhanāya svaśarīraṁ samarpayēyañca kintu yadi prēmahīnō bhavēyaṁ tarhi tatsarvvaṁ madarthaṁ niṣphalaṁ bhavati|
4 Kærligheden er langmodig, er velvillig; Kærligheden bærer ikke Nid; Kærligheden praler ikke, opblæses ikke,
prēma cirasahiṣṇu hitaiṣi ca, prēma nirdvēṣam aśaṭhaṁ nirgarvvañca|
5 gør intet usømmeligt, søger ikke sit eget, forbitres ikke, tilregner ikke det onde;
aparaṁ tat kutsitaṁ nācarati, ātmacēṣṭāṁ na kurutē sahasā na krudhyati parāniṣṭaṁ na cintayati,
6 glæder sig ikke over Uretfærdigheden, men glæder sig ved Sandheden;
adharmmē na tuṣyati satya ēva santuṣyati|
7 den taaler alt, tror alt, haaber alt, udholder alt.
tat sarvvaṁ titikṣatē sarvvatra viśvasiti sarvvatra bhadraṁ pratīkṣatē sarvvaṁ sahatē ca|
8 Kærligheden bortfalder aldrig; men enten det er profetiske Gaver, de skulle forgaa, eller Tungetale, den skal ophøre, eller Kundskab, den skal forgaa;
prēmnō lōpaḥ kadāpi na bhaviṣyati, īśvarīyādēśakathanaṁ lōpsyatē parabhāṣābhāṣaṇaṁ nivarttiṣyatē jñānamapi lōpaṁ yāsyati|
9 thi vi kende stykkevis og profetere stykkevis;
yatō'smākaṁ jñānaṁ khaṇḍamātram īśvarīyādēśakathanamapi khaṇḍamātraṁ|
10 men naar det fuldkomne kommer, da skal det stykkevise forgaa.
kintvasmāsu siddhatāṁ gatēṣu tāni khaṇḍamātrāṇi lōpaṁ yāsyantē|
11 Da jeg var Barn, talte jeg som et Barn, tænkte jeg som et Barn, dømte jeg som et Barn; efter at jeg er bleven Mand, har jeg aflagt det barnagtige.
bālyakālē'haṁ bāla ivābhāṣē bāla ivācintayañca kintu yauvanē jātē tatsarvvaṁ bālyācaraṇaṁ parityaktavān|
12 Nu se vi jo i et Spejl, i en Gaade, men da skulle vi se Ansigt til Ansigt; nu kender jeg stykkevis, men da skal jeg erkende, ligesom jeg jo blev erkendt.
idānīm abhramadhyēnāspaṣṭaṁ darśanam asmābhi rlabhyatē kintu tadā sākṣāt darśanaṁ lapsyatē| adhunā mama jñānam alpiṣṭhaṁ kintu tadāhaṁ yathāvagamyastathaivāvagatō bhaviṣyāmi|
13 Saa bliver da Tro, Haab, Kærlighed, disse tre; men størst iblandt disse er Kærligheden.
idānīṁ pratyayaḥ pratyāśā prēma ca trīṇyētāni tiṣṭhanti tēṣāṁ madhyē ca prēma śrēṣṭhaṁ|