< Římanům 16 >

1 Doporučuji vám sestru Fébu, obětavou služebnici Kenchrejského křesťanského sboru. Ochotně pomáhala mně i jiným.
kiṁkrīyānagarīyadharmmasamājasya paricārikā yā phaibīnāmikāsmākaṁ dharmmabhaginī tasyāḥ kr̥tē'haṁ yuṣmān nivēdayāmi,
2 Jestli se na vás obrátí, udělejte pro ni všechno, co budete moci, jak se na křesťany sluší.
yūyaṁ tāṁ prabhumāśritāṁ vijñāya tasyā ātithyaṁ pavitralōkārhaṁ kurudhvaṁ, yuṣmattastasyā ya upakārō bhavituṁ śaknōti taṁ kurudhvaṁ, yasmāt tayā bahūnāṁ mama cōpakāraḥ kr̥taḥ|
3 Pozdravujte Prisku a Akvilu, kteří pro mne v Kristových službách riskovali život; nejen já, ale všichni křesťané jsou jim za to dlužníky.
aparañca khrīṣṭasya yīśōḥ karmmaṇi mama sahakāriṇau mama prāṇarakṣārthañca svaprāṇān paṇīkr̥tavantau yau priṣkillākkilau tau mama namaskāraṁ jñāpayadhvaṁ|
4
tābhyām upakārāptiḥ kēvalaṁ mayā svīkarttavyēti nahi bhinnadēśīyaiḥ sarvvadharmmasamājairapi|
5 Také všem věřícím, kteří se u nich scházejí, posílám srdečný pozdrav. Obzvlášť zdravím Epaineta, prvního asijského křesťana,
aparañca tayō rgr̥hē sthitān dharmmasamājalōkān mama namaskāraṁ jñāpayadhvaṁ| tadvat āśiyādēśē khrīṣṭasya pakṣē prathamajātaphalasvarūpō ya ipēnitanāmā mama priyabandhustamapi mama namaskāraṁ jñāpayadhvaṁ|
6 a Marii, která tolik pro vás udělala.
aparaṁ bahuśramēṇāsmān asēvata yā mariyam tāmapi namaskāraṁ jñāpayadhvaṁ|
7 Pozdravujte mé krajany a bývalé spoluvězně Andronika a Junia, vynikající muže mezi apoštoly, kteří se stali křesťany dříve než já.
aparañca prēritēṣu khyātakīrttī madagrē khrīṣṭāśritau mama svajātīyau sahabandinau ca yāvāndranīkayūniyau tau mama namaskāraṁ jñāpayadhvaṁ|
8 Dále pozdravujte Ampliáta, Urbana, Stachyna a Apella. Také všechny od Aristobulů a Narcisů, Herodiona, Tryfainu, Tryfosu a Persidu. A ovšem Rufa a jeho matku – měla mě jako vlastního. A ještě Asynkrita, Flegonta, Herma, Patrobu, Hermeu a ostatní tamější bratry, Filologa, Julii, Nerea a jeho sestru, Olympa a všechny křesťany u nich. Pozdravte je ode mne bratrským polibkem. Taky ode všech křesťanských sborů a skupin vyřizuji pozdravy.
tathā prabhau matpriyatamam āmpliyamapi mama namaskāraṁ jñāpayadhvaṁ|
9
aparaṁ khrīṣṭasēvāyāṁ mama sahakāriṇam ūrbbāṇaṁ mama priyatamaṁ stākhuñca mama namaskāraṁ jñāpayadhvaṁ|
aparaṁ khrīṣṭēna parīkṣitam āpilliṁ mama namaskāraṁ vadata, āriṣṭabūlasya parijanāṁśca mama namaskāraṁ jñāpayadhvaṁ|
aparaṁ mama jñātiṁ hērōdiyōnaṁ mama namaskāraṁ vadata, tathā nārkisasya parivārāṇāṁ madhyē yē prabhumāśritāstān mama namaskāraṁ vadata|
aparaṁ prabhōḥ sēvāyāṁ pariśramakāriṇyau truphēnātruphōṣē mama namaskāraṁ vadata, tathā prabhōḥ sēvāyām atyantaṁ pariśramakāriṇī yā priyā parṣistāṁ namaskāraṁ jñāpayadhvaṁ|
aparaṁ prabhōrabhirucitaṁ rūphaṁ mama dharmmamātā yā tasya mātā tāmapi namaskāraṁ vadata|
aparam asuṁkr̥taṁ phligōnaṁ harmmaṁ pātrabaṁ harmmim ētēṣāṁ saṅgibhrātr̥gaṇañca namaskāraṁ jñāpayadhvaṁ|
aparaṁ philalagō yūliyā nīriyastasya bhaginyalumpā caitān ētaiḥ sārddhaṁ yāvantaḥ pavitralōkā āsatē tānapi namaskāraṁ jñāpayadhvaṁ|
yūyaṁ parasparaṁ pavitracumbanēna namaskurudhvaṁ| khrīṣṭasya dharmmasamājagaṇō yuṣmān namaskurutē|
17 Jedno bych vám ještě rád položil na srdce: dejte si pozor na ty, kdo vyvolávají spory a svádějí vás z cesty, kterou jste nastoupili.
hē bhrātarō yuṣmān vinayē'haṁ yuṣmābhi ryā śikṣā labdhā tām atikramya yē vicchēdān vighnāṁśca kurvvanti tān niścinuta tēṣāṁ saṅgaṁ varjayata ca|
18 Takoví kážou ne proto, aby sloužili Kristu, ale pro svůj vlastní prospěch. Vyhýbejte se jim. Bezelstného člověka snadno zmatou líbivými řečmi.
yatastādr̥śā lōkā asmākaṁ prabhō ryīśukhrīṣṭasya dāsā iti nahi kintu svōdarasyaiva dāsāḥ; aparaṁ praṇayavacanai rmadhuravākyaiśca saralalōkānāṁ manāṁsi mōhayanti|
19 O vaší víře všude slyším jen to nejlepší a mám z toho radost. Přeji vám moudrost v konání dobra a zlo ať se vás ani nedotkne.
yuṣmākam ājñāgrāhitvaṁ sarvvatra sarvvai rjñātaṁ tatō'haṁ yuṣmāsu sānandō'bhavaṁ tathāpi yūyaṁ yat satjñānēna jñāninaḥ kujñānē cātatparā bhavētēti mamābhilāṣaḥ|
20 Bůh, dárce pokoje, už brzo rozdrtí satana u vašich nohou. Náš Pán Ježíš Kristus ať vás obdaří svou milostí.
adhikantu śāntidāyaka īśvaraḥ śaitānam avilambaṁ yuṣmākaṁ padānām adhō marddiṣyati| asmākaṁ prabhu ryīśukhrīṣṭō yuṣmāsu prasādaṁ kriyāt| iti|
21 Pozdravuje vás můj spolupracovník Timoteus a přátelé Lucius, Jáson a Sozipater.
mama sahakārī tīmathiyō mama jñātayō lūkiyō yāsōn sōsipātraścēmē yuṣmān namaskurvvantē|
22 I já, písař tohoto listu, Tercius, připojuji svůj pozdrav.
aparam ētatpatralēkhakastarttiyanāmāhamapi prabhō rnāmnā yuṣmān namaskarōmi|
23 Také Gaius, náš hostitel, vás pozdravuje a rovněž vás zdraví správce městské pokladny Erastus a bratr Kvartus.
tathā kr̥tsnadharmmasamājasya mama cātithyakārī gāyō yuṣmān namaskarōti| aparam ētannagarasya dhanarakṣaka irāstaḥ kkārttanāmakaścaikō bhrātā tāvapi yuṣmān namaskurutaḥ|
asmākaṁ prabhu ryīśukhrīṣṭā yuṣmāsu sarvvēṣu prasādaṁ kriyāt| iti|
25 Bůh vám může dát schopnost žít podle slov, která jsem vám zvěstoval. Byly vám zjeveny jeho dávné plány, dlouho skryté, (aiōnios g166)
pūrvvakālikayugēṣu pracchannā yā mantraṇādhunā prakāśitā bhūtvā bhaviṣyadvādilikhitagranthagaṇasya pramāṇād viśvāsēna grahaṇārthaṁ sadātanasyēśvarasyājñayā sarvvadēśīyalōkān jñāpyatē, (aiōnios g166)
26 ale nyní objasněné proroctvími, abyste je vírou poslušně přijali a podle nich žili. (aiōnios g166)
tasyā mantraṇāyā jñānaṁ labdhvā mayā yaḥ susaṁvādō yīśukhrīṣṭamadhi pracāryyatē, tadanusārād yuṣmān dharmmē susthirān karttuṁ samarthō yō'dvitīyaḥ (aiōnios g166)
27 Nade vše moudrému Bohu věčná sláva za Ježíše Krista. Váš Pavel (aiōn g165)
sarvvajña īśvarastasya dhanyavādō yīśukhrīṣṭēna santataṁ bhūyāt| iti| (aiōn g165)

< Římanům 16 >