< Římanům 13 >
1 Každý se má podřídit pozemské vládě, neboť vládní moc má svůj původ od Boha.
yuṣmākam ēkaikajanaḥ śāsanapadasya nighnō bhavatu yatō yāni śāsanapadāni santi tāni sarvvāṇīśvarēṇa sthāpitāni; īśvaraṁ vinā padasthāpanaṁ na bhavati|
2 Kdo se staví proti ní, staví se proti řádu, který Bůh ustanovil, a přivolává na sebe trest.
iti hētōḥ śāsanapadasya yat prātikūlyaṁ tad īśvarīyanirūpaṇasya prātikūlyamēva; aparaṁ yē prātikūlyam ācaranti tē svēṣāṁ samucitaṁ daṇḍaṁ svayamēva ghaṭayantē|
3 Vláda tu není od toho, aby naháněla strach za dobré jednání, nýbrž za špatné. Jednej v souladu se zákony a nemusíš se jí bát.
śāstā sadācāriṇāṁ bhayapradō nahi durācāriṇāmēva bhayapradō bhavati; tvaṁ kiṁ tasmān nirbhayō bhavitum icchasi? tarhi satkarmmācara, tasmād yaśō lapsyasē,
4 Jejím úkolem od Boha je sloužit občanům k dobru. Kdo ovšem páchá zlo, má se proč bát; ne nadarmo má vláda také meč. I to je jejím posláním od Boha, aby trestala zlo.
yatastava sadācaraṇāya sa īśvarasya bhr̥tyō'sti| kintu yadi kukarmmācarasi tarhi tvaṁ śaṅkasva yataḥ sa nirarthakaṁ khaṅgaṁ na dhārayati; kukarmmācāriṇaṁ samucitaṁ daṇḍayitum sa īśvarasya daṇḍadabhr̥tya ēva|
5 Proto je nutno vládu respektovat nejen ze strachu před trestem; to je i věc svědomí.
ataēva kēvaladaṇḍabhayānnahi kintu sadasadbōdhādapi tasya vaśyēna bhavitavyaṁ|
6 Ze stejného důvodu například platíme daně. Stát je vybírá v zájmu veřejného blaha a také výběrčí svým způsobem slouží všem, když plní tento svěřený úkol.
ētasmād yuṣmākaṁ rājakaradānamapyucitaṁ yasmād yē karaṁ gr̥hlanti ta īśvarasya kiṅkarā bhūtvā satatam ētasmin karmmaṇi niviṣṭāstiṣṭhanti|
7 Dávejte tedy každému, co mu náleží: Komu daň – tomu daň, komu clo – tomu clo, komu úcta – tomu úcta, komu čest – tomu čest.
asmāt karagrāhiṇē karaṁ datta, tathā śulkagrāhiṇē śulkaṁ datta, aparaṁ yasmād bhētavyaṁ tasmād bibhīta, yaśca samādaraṇīyastaṁ samādriyadhvam; itthaṁ yasya yat prāpyaṁ tat tasmai datta|
8 Nedělejte si dluhy. Jediný dluh nikdy nesplatíte: vzájemnou lásku mezi vámi. Kdo druhé lidi miluje, ten plní zákon.
yuṣmākaṁ parasparaṁ prēma vinā 'nyat kimapi dēyam r̥ṇaṁ na bhavatu, yatō yaḥ parasmin prēma karōti tēna vyavasthā sidhyati|
9 Vždyť všechna ta přikázání jako „nebudeš cizoložit, zabíjet, krást, toužit po cizím vlastnictví“a kterákoliv jiná jsou zahrnuta v tomto jediném: Miluj svého bližního jako sám sebe.
vastutaḥ paradārān mā gaccha, narahatyāṁ mā kārṣīḥ, cairyyaṁ mā kārṣīḥ, mithyāsākṣyaṁ mā dēhi, lōbhaṁ mā kārṣīḥ, ētāḥ sarvvā ājñā ētābhyō bhinnā yā kācid ājñāsti sāpi svasamīpavāsini svavat prēma kurvvityanēna vacanēna vēditā|
10 Láska neumí ublížit, proto láska je naplněním zákona.
yataḥ prēma samīpavāsinō'śubhaṁ na janayati tasmāt prēmnā sarvvā vyavasthā pālyatē|
11 Mějte to vše na paměti tím spíše, že víte, v jak kritické době žijeme. Přišel už čas probrat se z netečnosti. Očekávané vysvobození se blíží.
pratyayībhavanakālē'smākaṁ paritrāṇasya sāmīpyād idānīṁ tasya sāmīpyam avyavahitaṁ; ataḥ samayaṁ vivicyāsmābhiḥ sāmpratam avaśyamēva nidrātō jāgarttavyaṁ|
12 Noc se chýlí ke konci, den je přede dveřmi. Nechme tedy všeho, co patří do říše tmy, jako jsou pitky a nevázané zábavy, nemravnosti a bezuzdnosti, sváry a závist a připravujme se vstříc světlu.
bahutarā yāminī gatā prabhātaṁ sannidhiṁ prāptaṁ tasmāt tāmasīyāḥ kriyāḥ parityajyāsmābhi rvāsarīyā sajjā paridhātavyā|
atō hētō rvayaṁ divā vihitaṁ sadācaraṇam ācariṣyāmaḥ| raṅgarasō mattatvaṁ lampaṭatvaṁ kāmukatvaṁ vivāda īrṣyā caitāni parityakṣyāmaḥ|
14 Všechno vaše jednání ať určuje Ježíš Kristus. Nevěnujte příliš pozornosti tělu, abyste se nestali otroky jeho potřeb.
yūyaṁ prabhuyīśukhrīṣṭarūpaṁ paricchadaṁ paridhaddhvaṁ sukhābhilāṣapūraṇāya śārīrikācaraṇaṁ mācarata|