< Zjevení Janovo 5 >

1 Tu jsem uviděl, že onen sedící na trůnu má v pravé ruce svitek popsaný z obou stran, zapečetěný sedmi pečetěmi.
anantaraṁ tasya sihāsanōpaviṣṭajanasya dakṣiṇastē 'nta rbahiśca likhitaṁ patramēkaṁ mayā dr̥ṣṭaṁ tat saptamudrābhiraṅkitaṁ|
2 Jeden mocný anděl zvolal silným hlasem: „Kdo může rozlomit tyto pečetě a rozvinout ten svitek?“
tatpaścād ēkō balavān dūtō dr̥ṣṭaḥ sa uccaiḥ svarēṇa vācamimāṁ ghōṣayati kaḥ patramētad vivarītuṁ tammudrā mōcayituñcārhati?
3 Nikde se však nikdo nenašel, kdo by to mohl učinit a přečíst. To mě zarmoutilo, že jsem až plakal.
kintu svargamarttyapātālēṣu tat patraṁ vivarītuṁ nirīkṣituñca kasyāpi sāmarthyaṁ nābhavat|
4
atō yastat patraṁ vivarītuṁ nirīkṣituñcārhati tādr̥śajanasyābhāvād ahaṁ bahu rōditavān|
5 Ale jeden z těch starců mě potěšil: „Neplač! Ježíš, Lev z Judova kmene, Davidův potomek zvítězil! On proto může rozlomit ty pečetě a svitek rozvinout.“
kintu tēṣāṁ prācīnānām ēkō janō māmavadat mā rōdīḥ paśya yō yihūdāvaṁśīyaḥ siṁhō dāyūdō mūlasvarūpaścāsti sa patrasya tasya saptamudrāṇāñca mōcanāya pramūtavān|
6 Setřel jsem slzy a vidím, že v kruhu starců, mezi čtyřmi bytostmi u trůnu, stojí Beránek, s jizvami po smrtelných ranách. Na hlavě má znamení plnosti síly a vševědoucnosti Božího Ducha.
aparaṁ siṁhāsanasya caturṇāṁ prāṇināṁ prācīnavargasya ca madhya ēkō mēṣaśāvakō mayā dr̥ṣṭaḥ sa chēdita iva tasya saptaśr̥ṅgāṇi saptalōcanāni ca santi tāni kr̥tsnāṁ pr̥thivīṁ prēṣitā īśvarasya saptātmānaḥ|
7 Beránek přistoupil až k sedícímu na trůnu a z jeho pravice přijal ten svitek.
sa upāgatya tasya siṁhāsanōpaviṣṭajanasya dakṣiṇakarāt tat patraṁ gr̥hītavān|
8 Jakmile se to stalo, ty čtyři bytosti a dvacet čtyři starci se mu hluboce uklonili. Každý z nich měl harfu a zlatou nádobu z níž jako vonný dým vystupovaly modlitby věřících.
patrē gr̥hītē catvāraḥ prāṇinaścaturviṁṁśatiprācīnāśca tasya mēṣaśāvakasyāntikē praṇipatanti tēṣām ēkaikasya karayō rvīṇāṁ sugandhidravyaiḥ paripūrṇaṁ svarṇamayapātrañca tiṣṭhati tāni pavitralōkānāṁ prārthanāsvarūpāṇi|
9 Začali zpívat novou píseň: „Ty jediný jsi hoden vzít tento zápis a rozlomit pečetě! Vždyť jsi položil svůj život a z otroctví hříchu jsi Bohu vykoupil svou krví lidi všech kmenů, jazyků, tříd i národů.
aparaṁ tē nūtanamēkaṁ gītamagāyan, yathā, grahītuṁ patrikāṁ tasya mudrā mōcayituṁ tathā| tvamēvārhasi yasmāt tvaṁ balivat chēdanaṁ gataḥ| sarvvābhyō jātibhāṣābhyaḥ sarvvasmād vaṁśadēśataḥ| īśvarasya kr̥tē 'smān tvaṁ svīyaraktēna krītavān|
10 Udělal jsi je Božími králi a knězi na zemi.“
asmadīśvarapakṣē 'smān nr̥patīn yājakānapi| kr̥tavāṁstēna rājatvaṁ kariṣyāmō mahītalē||
11 Tu se k nim připojil obrovský zástup andělů, kteří obklopovali Boží trůn. Byly jich statisíce.
aparaṁ nirīkṣamāṇēna mayā siṁhāsanasya prāṇicatuṣṭayasya prācīnavargasya ca paritō bahūnāṁ dūtānāṁ ravaḥ śrutaḥ, tēṣāṁ saṁkhyā ayutāyutāni sahasrasahastrāṇi ca|
12 Volali: „Obětovanému Beránkovi patří všechna moc, bohatství, moudrost i síla, čest, sláva i dík.“
tairuccairidam uktaṁ, parākramaṁ dhanaṁ jñānaṁ śaktiṁ gauravamādaraṁ| praśaṁsāñcārhati prāptuṁ chēditō mēṣaśāvakaḥ||
13 A všechno tvorstvo v nebi, na zemi, v hlubinách, v mořích – prostě celý vesmír se rozezvučel: „Bohu na trůnu a Beránkovi díky, čest, sláva a moc na věky věků!“ (aiōn g165)
aparaṁ svargamarttyapātālasāgarēṣu yāni vidyantē tēṣāṁ sarvvēṣāṁ sr̥ṣṭavastūnāṁ vāgiyaṁ mayā śrutā, praśaṁsāṁ gauravaṁ śauryyam ādhipatyaṁ sanātanaṁ| siṁhasanōpaviṣṭaśca mēṣavatsaśca gacchatāṁ| (aiōn g165)
14 Čtyři bytosti kolem trůnu uzavřely chvalozpěvy společným „Amen!“A čtyřiadvacet starců se hluboce poklonilo.
aparaṁ tē catvāraḥ prāṇinaḥ kathitavantastathāstu, tataścaturviṁśatiprācīnā api praṇipatya tam anantakālajīvinaṁ prāṇaman|

< Zjevení Janovo 5 >