< Matouš 9 >

1 Ježíš tedy vstoupil opět do člunu, vrátil se na druhý břeh a přišel do Kafarnaum.
anantaraṁ yīśu rnaukāmāruhya punaḥ pāramāgatya nijagrāmam āyayau|
2 Na nosítkách k němu přinesli ochrnutého člověka. Ježíš viděl jejich víru, a tak řekl nemocnému: „Už se netrap, chlapče! Tvé hříchy jsou ti odpuštěny!“
tataḥ katipayā janā ēkaṁ pakṣāghātinaṁ svaṭṭōpari śāyayitvā tatsamīpam ānayan; tatō yīśustēṣāṁ pratītiṁ vijñāya taṁ pakṣāghātinaṁ jagāda, hē putra, susthirō bhava, tava kaluṣasya marṣaṇaṁ jātam|
3 Ale někteří z učitelů zákona se nad tím pozastavovali: „To jsou prázdná slova. Na to má právo jen Bůh.“
tāṁ kathāṁ niśamya kiyanta upādhyāyā manaḥsu cintitavanta ēṣa manuja īśvaraṁ nindati|
4 Ježíš však prohlédl jejich myšlenky a obrátil se k nim: „Myslíte si, že zůstalo jen při slovech, když jsem mu odpustil hříchy? Dokážu vám, že moje slovo má moc.“Nato se obrátil k ochrnutému: „Vstaň a odnes svá nosítka domů!“
tataḥ sa tēṣām ētādr̥śīṁ cintāṁ vijñāya kathitavān, yūyaṁ manaḥsu kr̥ta ētādr̥śīṁ kucintāṁ kurutha?
5
tava pāpamarṣaṇaṁ jātaṁ, yadvā tvamutthāya gaccha, dvayōranayō rvākyayōḥ kiṁ vākyaṁ vaktuṁ sugamaṁ?
6
kintu mēdinyāṁ kaluṣaṁ kṣamituṁ manujasutasya sāmarthyamastīti yūyaṁ yathā jānītha, tadarthaṁ sa taṁ pakṣāghātinaṁ gaditavān, uttiṣṭha, nijaśayanīyaṁ ādāya gēhaṁ gaccha|
7
tataḥ sa tatkṣaṇād utthāya nijagēhaṁ prasthitavān|
8 Lidé nad tím žasli a děkovali Bohu, že dal člověku takovou moc.
mānavā itthaṁ vilōkya vismayaṁ mēnirē, īśvarēṇa mānavāya sāmarthyam īdr̥śaṁ dattaṁ iti kāraṇāt taṁ dhanyaṁ babhāṣirē ca|
9 Cestou odtud uviděl Ježíš muže jménem Matouš, jak vybírá poplatky. „Pojď se mnou a staň se mým učedníkem!“vyzval ho. Matouš hned vstal a následoval ho.
anantaraṁ yīśustatsthānād gacchan gacchan karasaṁgrahasthānē samupaviṣṭaṁ mathināmānam ēkaṁ manujaṁ vilōkya taṁ babhāṣē, mama paścād āgaccha, tataḥ sa utthāya tasya paścād vavrāja|
10 Později při hostině v Matoušově domě přišlo také mnoho celníků a lidí pochybné pověsti, aby poznali Ježíše a jeho učedníky.
tataḥ paraṁ yīśau gr̥hē bhōktum upaviṣṭē bahavaḥ karasaṁgrāhiṇaḥ kaluṣiṇaśca mānavā āgatya tēna sākaṁ tasya śiṣyaiśca sākam upaviviśuḥ|
11 Zbožné farizeje to popudilo: „Jak si váš mistr může sednout k jednomu stolu s takovými lidmi?“
phirūśinastad dr̥ṣṭvā tasya śiṣyān babhāṣirē, yuṣmākaṁ guruḥ kiṁ nimittaṁ karasaṁgrāhibhiḥ kaluṣibhiśca sākaṁ bhuṁktē?
12 Když to Ježíš uslyšel, řekl jim: „Lékaře potřebují nemocní a ne zdraví.
yīśustat śrutvā tān pratyavadat, nirāmayalōkānāṁ cikitsakēna prayōjanaṁ nāsti, kintu sāmayalōkānāṁ prayōjanamāstē|
13 Zamyslete se nad tím, co znamená to staré slovo Písma: Nechci vaše oběti a dary, ale chci, abyste byli milosrdní. Nepřišel jsem schvalovat vaši bezúhonnost, ale zvát hříšníky k pokání.“
atō yūyaṁ yātvā vacanasyāsyārthaṁ śikṣadhvam, dayāyāṁ mē yathā prīti rna tathā yajñakarmmaṇi|yatō'haṁ dhārmmikān āhvātuṁ nāgatō'smi kintu manaḥ parivarttayituṁ pāpina āhvātum āgatō'smi|
14 Potom přišli za Ježíšem žáci Jana Křtitele s otázkou: „My a farizejové často držíme půst. Proč se tvoji učedníci také nepostí, jak je zvykem zbožných lidí?“
anantaraṁ yōhanaḥ śiṣyāstasya samīpam āgatya kathayāmāsuḥ, phirūśinō vayañca punaḥ punarupavasāmaḥ, kintu tava śiṣyā nōpavasanti, kutaḥ?
15 Ježíš jim odpověděl: „Žádá někdo po svatebčanech, aby byli smutní a odmítali jídlo, dokud je ženich mezi nimi? Kdyby někdo ženicha odvlekl, bude po svatebním veselí. I moji učedníci se jednou postí, až přijde pravý čas. Nový život z Boha se nedá vtěsnat do starých zvyků a forem.
tadā yīśustān avōcat yāvat sakhīnāṁ saṁṅgē kanyāyā varastiṣṭhati, tāvat kiṁ tē vilāpaṁ karttuṁ śakluvanti? kintu yadā tēṣāṁ saṁṅgād varaṁ nayanti, tādr̥śaḥ samaya āgamiṣyati, tadā tē upavatsyanti|
16 To je podobné, jako kdyby někdo přišil na staré šaty záplatu z neseprané látky. Co se stane? Záplata vytrhne chatrné tkanivo a díra se ještě zvětší.
purātanavasanē kōpi navīnavastraṁ na yōjayati, yasmāt tēna yōjitēna purātanavasanaṁ chinatti tacchidrañca bahukutsitaṁ dr̥śyatē|
17 Mladé víno přece také nedáváte do měchů ze staré kůže, jinak by popraskaly a obojí by přišlo nazmar. Nové víno potřebuje nové měchy!“
anyañca purātanakutvāṁ kōpi navānagōstanīrasaṁ na nidadhāti, yasmāt tathā kr̥tē kutū rvidīryyatē tēna gōstanīrasaḥ patati kutūśca naśyati; tasmāt navīnāyāṁ kutvāṁ navīnō gōstanīrasaḥ sthāpyatē, tēna dvayōravanaṁ bhavati|
18 Zatímco Ježíš mluvil, přišel jeden z představených místní synagogy a poklonil se mu. „Moje dcera právě zemřela, “řekl, „ale ty jí můžeš zase vrátit život. Pojď, polož na ni ruku a vrátíš jí život.“
aparaṁ tēnaitatkathākathanakālē ēkō'dhipatistaṁ praṇamya babhāṣē, mama duhitā prāyēṇaitāvatkālē mr̥tā, tasmād bhavānāgatya tasyā gātrē hastamarpayatu, tēna sā jīviṣyati|
19 Ježíš i jeho učedníci šli s ním.
tadānīṁ yīśuḥ śiṣyaiḥ sākam utthāya tasya paścād vavrāja|
20 Vtom však jedna žena, již dvanáct let postižená krvácením, se k Ježíšovi zezadu přiblížila a dotkla se okraje jeho roucha.
ityanantarē dvādaśavatsarān yāvat pradarāmayēna śīrṇaikā nārī tasya paścād āgatya tasya vasanasya granthiṁ pasparśa;
21 Myslela si: Když se alespoň dotknu jeho šatu, určitě se uzdravím.
yasmāt mayā kēvalaṁ tasya vasanaṁ spr̥ṣṭvā svāsthyaṁ prāpsyatē, sā nārīti manasi niścitavatī|
22 Ježíš se však otočil, podíval se na ni a řekl: „Raduj se, tvá víra tě zachránila.“A opravdu, v tu chvíli byla žena zbavena svého trápení.
tatō yīśurvadanaṁ parāvarttya tāṁ jagāda, hē kanyē, tvaṁ susthirā bhava, tava viśvāsastvāṁ svasthāmakārṣīt| ētadvākyē gaditaēva sā yōṣit svasthābhūt|
23 Pak Ježíš došel k domu onoho představeného synagogy, kde hrála pohřební hudba a naříkal shromážděný dav.
aparaṁ yīśustasyādhyakṣasya gēhaṁ gatvā vādakaprabhr̥tīn bahūn lōkān śabdāyamānān vilōkya tān avadat,
24 Řekl jim: „Jděte všichni pryč! Smrt té dívky pomine jako spánek.“Ale nikdo ho nebral vážně a vysmívali se mu.
panthānaṁ tyaja, kanyēyaṁ nāmriyata nidritāstē; kathāmētāṁ śrutvā tē tamupajahasuḥ|
25 Když byl dům konečně vyklizen, Ježíš vešel, vzal děvčátko za ruku a ono vstalo.
kintu sarvvēṣu bahiṣkr̥tēṣu sō'bhyantaraṁ gatvā kanyāyāḥ karaṁ dhr̥tavān, tēna sōdatiṣṭhat;
26 Zpráva o tom se rychle roznesla po celém kraji.
tatastatkarmmaṇō yaśaḥ kr̥tsnaṁ taṁ dēśaṁ vyāptavat|
27 Na cestě odtud se k Ježíšovi přidali dva slepci a volali: „Kriste, králi, slituj se nad námi!“
tataḥ paraṁ yīśustasmāt sthānād yātrāṁ cakāra; tadā hē dāyūdaḥ santāna, asmān dayasva, iti vadantau dvau janāvandhau prōcairāhūyantau tatpaścād vavrajatuḥ|
28 Šli za ním až do domu. Ježíš se jich zeptal: „Opravdu věříte, že vám mohu vrátit zrak?“
tatō yīśau gēhamadhyaṁ praviṣṭaṁ tāvapi tasya samīpam upasthitavantau, tadānīṁ sa tau pr̥ṣṭavān karmmaitat karttuṁ mama sāmarthyam āstē, yuvāṁ kimiti pratīthaḥ? tadā tau pratyūcatuḥ, satyaṁ prabhō|
29 „Určitě, Pane, “ujišťovali ho slepci. Dotkl se jejich očí a řekl: „Staň se vám, jak věříte.“
tadānīṁ sa tayō rlōcanāni spr̥śan babhāṣē, yuvayōḥ pratītyanusārād yuvayō rmaṅgalaṁ bhūyāt| tēna tatkṣaṇāt tayō rnētrāṇi prasannānyabhavan,
30 V tu chvíli prohlédli. Pak jim důrazně přikázal: „Nechte si to pro sebe, ať se nikdo o tom nedoví!“
paścād yīśustau dr̥ḍhamājñāpya jagāda, avadhattam ētāṁ kathāṁ kōpi manujō ma jānīyāt|
31 Ale oni chodili po celém kraji a všude o něm mluvili.
kintu tau prasthāya tasmin kr̥tsnē dēśē tasya kīrttiṁ prakāśayāmāsatuḥ|
32 Sotva odešli, přivedli k Ježíšovi němého člověka, posedlého zlým duchem.
aparaṁ tau bahiryāta ētasminnantarē manujā ēkaṁ bhūtagrastamūkaṁ tasya samīpam ānītavantaḥ|
33 Ježíš démona vyhnal a němý začal mluvit. Zástupem proběhla vlna údivu: „Nikdy se v Izraeli nic podobného nedělo!“
tēna bhūtē tyājitē sa mūkaḥ kathāṁ kathayituṁ prārabhata, tēna janā vismayaṁ vijñāya kathayāmāsuḥ, isrāyēlō vaṁśē kadāpi nēdr̥gadr̥śyata;
34 Farizejové to však vysvětlovali: „Vyhání ďábly, protože je ve spojení s jejich vládcem.“
kintu phirūśinaḥ kathayāñcakruḥ bhūtādhipatinā sa bhūtān tyājayati|
35 Potom Ježíš procházel všemi městy i vesnicemi, učil v tamních synagogách a kázal radostnou zvěst o Božím království. A kamkoliv přišel, všude uzdravoval nemoci všeho druhu.
tataḥ paraṁ yīśustēṣāṁ bhajanabhavana upadiśan rājyasya susaṁvādaṁ pracārayan lōkānāṁ yasya ya āmayō yā ca pīḍāsīt, tān śamayan śamayaṁśca sarvvāṇi nagarāṇi grāmāṁśca babhrāma|
36 Když se tak díval na zástupy lidí stojící před ním, bylo mu jich líto, protože nevěděli, na koho se obrátit a kde hledat pomoc. Byli jako ovce bez pastýře.
anyañca manujān vyākulān arakṣakamēṣāniva ca tyaktān nirīkṣya tēṣu kāruṇikaḥ san śiṣyān avadat,
37 Svým učedníkům řekl: „Ti všichni patří Bohu jako úroda svému hospodáři. Je však málo ženců.
śasyāni pracurāṇi santi, kintu chēttāraḥ stōkāḥ|
38 Proto proste Pána, ať pošle pracovníky na své žně.“
kṣētraṁ pratyaparān chēdakān prahētuṁ śasyasvāminaṁ prārthayadhvam|

< Matouš 9 >