< Matouš 4 >

1 Potom Duch Boží vedl Ježíše na poušť, kde se po dobu čtyřiceti dnů a nocí postil a velmi vyhladověl.
tataḥ paraṁ yīśuḥ pratārakēṇa parīkṣitō bhavitum ātmanā prāntaram ākr̥ṣṭaḥ
2
san catvāriṁśadahōrātrān anāhārastiṣṭhan kṣudhitō babhūva|
3 Tu se k němu přiblížil pokušitel a řekl mu: „Jsi-li Boží Syn, proměň toto kamení v chleby!“
tadānīṁ parīkṣitā tatsamīpam āgatya vyāhr̥tavān, yadi tvamīśvarātmajō bhavēstarhyājñayā pāṣāṇānētān pūpān vidhēhi|
4 Ježíš mu odpověděl: „V Písmu je napsáno: Člověk se nenasytí jen chlebem, ale hlad ve své duši utiší přijetím Božího slova.“
tataḥ sa pratyabravīt, itthaṁ likhitamāstē, "manujaḥ kēvalapūpēna na jīviṣyati, kintvīśvarasya vadanād yāni yāni vacāṁsi niḥsaranti tairēva jīviṣyati|"
5 Pak ho ďábel vzal do Jeruzaléma na věž chrámu
tadā pratārakastaṁ puṇyanagaraṁ nītvā mandirasya cūḍōpari nidhāya gaditavān,
6 a řekl: „Jsi-li Boží Syn, seskoč dolů! Vždyť je psáno, že Bůh přikáže svým andělům, aby tě zachytili na svých rukou dříve, než dopadneš na kámen.“
tvaṁ yadiśvarasya tanayō bhavēstarhītō'dhaḥ pata, yata itthaṁ likhitamāstē, ādēkṣyati nijān dūtān rakṣituṁ tvāṁ paramēśvaraḥ| yathā sarvvēṣu mārgēṣu tvadīyacaraṇadvayē| na lagēt prastarāghātastvāṁ ghariṣyanti tē karaiḥ||
7 Ježíš mu zase pohotově odpověděl: „Je však také psáno: Nepokoušej Boha, je tvůj Pán.“
tadānīṁ yīśustasmai kathitavān ētadapi likhitamāstē, "tvaṁ nijaprabhuṁ paramēśvaraṁ mā parīkṣasva|"
8 Nakonec ho ďábel postavil na vysokou horu a ukázal mu všechna království světa s jejich okázalostí a bohatstvím.
anantaraṁ pratārakaḥ punarapi tam atyuñcadharādharōpari nītvā jagataḥ sakalarājyāni tadaiśvaryyāṇi ca darśayāścakāra kathayāñcakāra ca,
9 Tam mu řekl: „Toto všechno ti dám, jestliže přede mnou klekneš a pokloníš se mi!“
yadi tvaṁ daṇḍavad bhavan māṁ praṇamēstarhyaham ētāni tubhyaṁ pradāsyāmi|
10 Ježíš odpověděl: „Odejdi, satane! Vždyť je psáno: Nikomu kromě Boha se nebudeš klanět ani ho uctívat.“
tadānīṁ yīśustamavōcat, dūrībhava pratāraka, likhitamidam āstē, "tvayā nijaḥ prabhuḥ paramēśvaraḥ praṇamyaḥ kēvalaḥ sa sēvyaśca|"
11 V tu chvíli ho ďábel opustil; Ježíše obklopili andělé a pečovali o něj.
tataḥ pratārakēṇa sa paryyatyāji, tadā svargīyadūtairāgatya sa siṣēvē|
12 Když Ježíš uslyšel, že Jana uvěznili, vrátil se do Galileje.
tadanantaraṁ yōhan kārāyāṁ babandhē, tadvārttāṁ niśamya yīśunā gālīl prāsthīyata|
13 Nezůstal však v Nazaretu, ale usadil se v Kafarnaum. To město leželo u jezera Genezaretského, v oblasti, kterou kdysi obývaly izraelské kmeny Zabulónovy a Neftalího.
tataḥ paraṁ sa nāsarannagaraṁ vihāya jalaghēstaṭē sibūlūnnaptālī ētayōruvabhayōḥ pradēśayōḥ sīmnōrmadhyavarttī ya: kapharnāhūm tannagaram itvā nyavasat|
14 Tím se splnila předpověď proroka Izajáše:
tasmāt, anyādēśīyagālīli yarddanpārē'bdhirōdhasi| naptālisibūlūndēśau yatra sthānē sthitau purā|
15 „V Galileji, zemi Zabulónově a Neftalího, mezi mořem a Jordánem, se usídlili pohané.
tatratyā manujā yē yē paryyabhrāmyan tamisrakē| tairjanairbr̥hadālōkaḥ paridarśiṣyatē tadā| avasan yē janā dēśē mr̥tyucchāyāsvarūpakē| tēṣāmupari lōkānāmālōkaḥ saṁprakāśitaḥ||
16 Tento lid pohroužený do temnoty uvidí veliké světlo. Těm, nad kterými se rozprostírá noc smrti, se rozední.“
yadētadvacanaṁ yiśayiyabhaviṣyadvādinā prōktaṁ, tat tadā saphalam abhūt|
17 V té době začal Ježíš kázat: „Změňte se! Bůh je tu a zakládá na zemi svoje království!“
anantaraṁ yīśuḥ susaṁvādaṁ pracārayan ētāṁ kathāṁ kathayitum ārēbhē, manāṁsi parāvarttayata, svargīyarājatvaṁ savidhamabhavat|
18 Ježíš šel po břehu Galilejského jezera a uviděl dva muže, jak spouštějí sítě do vody. Byli to rybáři Šimon, později nazývaný Petr, a jeho bratr Ondřej.
tataḥ paraṁ yīśu rgālīlō jaladhēstaṭēna gacchan gacchan āndriyastasya bhrātā śimōn arthatō yaṁ pitaraṁ vadanti ētāvubhau jalaghau jālaṁ kṣipantau dadarśa, yatastau mīnadhāriṇāvāstām|
19 Ježíš na ně volal: „Přátelé, pojďte se mnou! Udělám z vás jiné rybáře, budete zachraňovat lidi!“
tadā sa tāvāhūya vyājahāra, yuvāṁ mama paścād āgacchataṁ, yuvāmahaṁ manujadhāriṇau kariṣyāmi|
20 Ti dva všeho nechali a šli s ním.
tēnaiva tau jālaṁ vihāya tasya paścāt āgacchatām|
21 O kus dál jiní dva bratři, Jakub a Jan, seděli spolu se svým otcem Zebedeem ve člunu a spravovali sítě. Také je Ježíš vyzval;
anantaraṁ tasmāt sthānāt vrajan vrajan sivadiyasya sutau yākūb yōhannāmānau dvau sahajau tātēna sārddhaṁ naukōpari jālasya jīrṇōddhāraṁ kurvvantau vīkṣya tāvāhūtavān|
22 oba se okamžitě zvedli, opustili otce a vykročili za ním.
tatkṣaṇāt tau nāvaṁ svatātañca vihāya tasya paścādgāminau babhūvatuḥ|
23 Ježíš chodil po celé Galileji, vyučoval v synagogách, šířil radostnou zvěst o Božím království a uzdravoval lidi postižené všemi možnými nemocemi.
anantaraṁ bhajanabhavanē samupadiśan rājyasya susaṁvādaṁ pracārayan manujānāṁ sarvvaprakārān rōgān sarvvaprakārapīḍāśca śamayan yīśuḥ kr̥tsnaṁ gālīldēśaṁ bhramitum ārabhata|
24 Zprávy o něm se rychle roznesly, takže až ze Sýrie k němu vodili nemocné, posedlé démony, duševně choré, ochrnuté a on je uzdravoval.
tēna kr̥tsnasuriyādēśasya madhyaṁ tasya yaśō vyāpnōt, aparaṁ bhūtagrastā apasmārargīṇaḥ pakṣādhātiprabhr̥tayaśca yāvantō manujā nānāvidhavyādhibhiḥ kliṣṭā āsan, tēṣu sarvvēṣu tasya samīpam ānītēṣu sa tān svasthān cakāra|
25 Všude se za ním táhly davy lidí; nejen z Galileje, ale i z Desítiměstí, Jeruzaléma, Judska a Zajordání.
ētēna gālīl-dikāpani-yirūśālam-yihūdīyadēśēbhyō yarddanaḥ pārāñca bahavō manujāstasya paścād āgacchan|

< Matouš 4 >