< Marek 16 >

1 V sobotu večer, když skončil svátek, Marie Magdaléna, Jakubova matka Marie a Salome nakoupily vonné masti, aby jimi podle židovského zvyku potřely Ježíšovo tělo.
atha viśrāmavārē gatē magdalīnī mariyam yākūbamātā mariyam śālōmī cēmāstaṁ marddayituṁ sugandhidravyāṇi krītvā
2 Druhý den, již za svítání, šly ke hrobu.
saptāhaprathamadinē'tipratyūṣē sūryyōdayakālē śmaśānamupagatāḥ|
3 Cestou hovořily o tom, kdo jim odstraní obrovský kámen, kterým byl vchod zatarasen.
kintu śmaśānadvārapāṣāṇō'tibr̥han taṁ kō'pasārayiṣyatīti tāḥ parasparaṁ gadanti!
4 Když tam došly, pohlédly na hrob a zjistily, že kámen už někdo odvalil. Vchod byl volný.
ētarhi nirīkṣya pāṣāṇō dvārō 'pasārita iti dadr̥śuḥ|
5 Vešly do hrobky a na pravé straně uviděly sedět mladého muže v bílých šatech. Ženy se ho velice lekly,
paścāttāḥ śmaśānaṁ praviśya śuklavarṇadīrghaparicchadāvr̥tamēkaṁ yuvānaṁ śmaśānadakṣiṇapārśva upaviṣṭaṁ dr̥ṣṭvā camaccakruḥ|
6 ale on jim řekl: „Nebojte se! Hledáte ukřižovaného Ježíše Nazaretského? Není tady, vstal z mrtvých. Podívejte se na místo, kam ho položili; je prázdné.
sō'vadat, mābhaiṣṭa yūyaṁ kruśē hataṁ nāsaratīyayīśuṁ gavēṣayatha sōtra nāsti śmaśānādudasthāt; tai ryatra sa sthāpitaḥ sthānaṁ tadidaṁ paśyata|
7 Jděte a ohlaste jeho učedníkům i Petrovi, že půjde napřed do Galileje. Tam ho uvidíte, jak vám to před svou smrtí řekl.“
kintu tēna yathōktaṁ tathā yuṣmākamagrē gālīlaṁ yāsyatē tatra sa yuṣmān sākṣāt kariṣyatē yūyaṁ gatvā tasya śiṣyēbhyaḥ pitarāya ca vārttāmimāṁ kathayata|
8 Ženy vyšly ven a utíkaly pryč, protože se vyděsily. Ze strachu o tom ani nikomu neřekly.
tāḥ kampitā vistitāśca tūrṇaṁ śmaśānād bahirgatvā palāyanta bhayāt kamapi kimapi nāvadaṁśca|
9 (note: The most reliable and earliest manuscripts do not include Mark 16:9-20.) Ježíš Kristus vstal z mrtvých časně ráno v neděli. Nejprve se ukázal Marii Magdaléně, ženě, ze které kdysi vyhnal sedm démonů.
(note: The most reliable and earliest manuscripts do not include Mark 16:9-20.) aparaṁ yīśuḥ saptāhaprathamadinē pratyūṣē śmaśānādutthāya yasyāḥ saptabhūtāstyājitāstasyai magdalīnīmariyamē prathamaṁ darśanaṁ dadau|
10 Ta šla a oznámila to Ježíšovým učedníkům, které nalezla plačící a zoufalé.
tataḥ sā gatvā śōkarōdanakr̥dbhyō'nugatalōkēbhyastāṁ vārttāṁ kathayāmāsa|
11 Vyprávěla jim, že Ježíš žije a že ho viděla, ale nevěřili.
kintu yīśuḥ punarjīvan tasyai darśanaṁ dattavāniti śrutvā tē na pratyayan|
12 Pak se Ježíš za jiných okolností ukázal dalším dvěma, kteří odcházeli z Jeruzaléma.
paścāt tēṣāṁ dvāyō rgrāmayānakālē yīśuranyavēśaṁ dhr̥tvā tābhyāṁ darśana dadau!
13 Když ho poznali, vrátili se, aby to sdělili ostatním. Ale ani těm neuvěřili.
tāvapi gatvānyaśiṣyēbhyastāṁ kathāṁ kathayāñcakratuḥ kintu tayōḥ kathāmapi tē na pratyayan|
14 Později se ukázal svým jedenácti apoštolům, právě když jedli. Káral je pro jejich nevěru a nechápavost, když odmítali uvěřit, že je živ.
śēṣata ēkādaśaśiṣyēṣu bhōjanōpaviṣṭēṣu yīśustēbhyō darśanaṁ dadau tathōtthānāt paraṁ taddarśanaprāptalōkānāṁ kathāyāmaviśvāsakaraṇāt tēṣāmaviśvāsamanaḥkāṭhinyābhyāṁ hētubhyāṁ sa tāṁstarjitavān|
15 Pověřil je úkolem: „Jděte do celého světa a neste všem lidem radostnou zprávu:
atha tānācakhyau yūyaṁ sarvvajagad gatvā sarvvajanān prati susaṁvādaṁ pracārayata|
16 Kdo uvěří ve mne a dá se pokřtít, bude zachráněn; kdo však neuvěří, toho Bůh odsoudí.
tatra yaḥ kaścid viśvasya majjitō bhavēt sa paritrāsyatē kintu yō na viśvasiṣyati sa daṇḍayiṣyatē|
17 Věřící dostanou různé důkazy moci: budou mým jménem vyhánět démony a mluvit novými jazyky.
kiñca yē pratyēṣyanti tairīdr̥g āścaryyaṁ karmma prakāśayiṣyatē tē mannāmnā bhūtān tyājayiṣyanti bhāṣā anyāśca vadiṣyanti|
18 Bez nebezpečí budou brát do ruky hady a jedovatý nápoj jim neuškodí. Svým dotykem budou uzdravovat nemocné.“
aparaṁ taiḥ sarpēṣu dhr̥tēṣu prāṇanāśakavastuni pītē ca tēṣāṁ kāpi kṣati rna bhaviṣyati; rōgiṇāṁ gātrēṣu karārpitē tē'rōgā bhaviṣyanti ca|
19 Po těchto slovech byl Pán Ježíš vzat do nebe a zaujal své místo po Boží pravici.
atha prabhustānityādiśya svargaṁ nītaḥ san paramēśvarasya dakṣiṇa upavivēśa|
20 Jeho apoštolové se rozešli do světa a všude zvěstovali radostnou zprávu o Kristu. Pán jim pomáhal a jejich slova potvrzoval mocnými činy.
tatastē prasthāya sarvvatra susaṁvādīyakathāṁ pracārayitumārēbhirē prabhustu tēṣāṁ sahāyaḥ san prakāśitāścaryyakriyābhistāṁ kathāṁ pramāṇavatīṁ cakāra| iti|

< Marek 16 >