< Lukáš 9 >

1 Ježíš svolal svých dvanáct učedníků a dal jim moc nad všemi démony a nemocemi.
tataḥ paraṁ sa dvādaśaśiṣyānāhūya bhūtān tyājayituṁ rōgān pratikarttuñca tēbhyaḥ śaktimādhipatyañca dadau|
2 Poslal je, aby uzdravovali a oznamovali, že Boží království je zde.
aparañca īśvarīyarājyasya susaṁvādaṁ prakāśayitum rōgiṇāmārōgyaṁ karttuñca prēraṇakālē tān jagāda|
3 Řekl jim: „Nic si s sebou na cestu neberte, ani hůl, ani mošnu, ani chléb, ani peníze, ani náhradní šaty.
yātrārthaṁ yaṣṭi rvastrapuṭakaṁ bhakṣyaṁ mudrā dvitīyavastram, ēṣāṁ kimapi mā gr̥hlīta|
4 Kde vám poskytnou přístřeší, tam nějakou dobu zůstaňte a odtamtud vycházejte ke svým úkolům.
yūyañca yannivēśanaṁ praviśatha nagaratyāgaparyyanataṁ tannivēśanē tiṣṭhata|
5 Jestliže vás někde nepřijmou, nevnucujte se, odejděte a setřeste před nimi i prach se svých opánků, abyste je tak varovali před Božím hněvem.“
tatra yadi kasyacit purasya lōkā yuṣmākamātithyaṁ na kurvvanti tarhi tasmānnagarād gamanakālē tēṣāṁ viruddhaṁ sākṣyārthaṁ yuṣmākaṁ padadhūlīḥ sampātayata|
6 Učedníci se vypravili na cestu a chodili od vesnice k vesnici. Všude kázali radostnou zvěst o spáse a uzdravovali.
atha tē prasthāya sarvvatra susaṁvādaṁ pracārayituṁ pīḍitān svasthān karttuñca grāmēṣu bhramituṁ prārēbhirē|
7 Všechno, co Ježíš kázal a činil, se doneslo až k vladaři Galileje Herodovi. Nevěděl dobře, co si o tom má myslet. Někteří tvrdili, že to Jan Křtitel, kterého dal Herodes popravit, vstal z mrtvých.
ētarhi hērōd rājā yīśōḥ sarvvakarmmaṇāṁ vārttāṁ śrutvā bhr̥śamudvivijē
8 Jiní se domnívali, že se znovu ukázal prorok Elijáš, další usuzovali, že vstal z mrtvých některý ze starých proroků.
yataḥ kēcidūcuryōhan śmaśānādudatiṣṭhat| kēcidūcuḥ, ēliyō darśanaṁ dattavān; ēvamanyalōkā ūcuḥ pūrvvīyaḥ kaścid bhaviṣyadvādī samutthitaḥ|
9 Herodes říkal: „Jana Křtitele jsem přece dal popravit, kdo je tedy ten muž, o kterém slyším tak zvláštní věci?“Proto si velice přál Ježíše poznat.
kintu hērōduvāca yōhanaḥ śirō'hamachinadam idānīṁ yasyēdr̥kkarmmaṇāṁ vārttāṁ prāpnōmi sa kaḥ? atha sa taṁ draṣṭum aicchat|
10 Učedníci se vrátili k Ježíšovi a vypravovali mu o všem, co vykonali. Odebral se s nimi na odlehlé místo v okolí města Betsaidy.
anantaraṁ prēritāḥ pratyāgatya yāni yāni karmmāṇi cakrustāni yīśavē kathayāmāsuḥ tataḥ sa tān baitsaidānāmakanagarasya vijanaṁ sthānaṁ nītvā guptaṁ jagāma|
11 Jakmile se však lidé dozvěděli, kam šel, vypravili se za ním. Ježíš je neodmítl, ale znovu kázal o Božím království a uzdravoval ty, kteří to potřebovali.
paścāl lōkāstad viditvā tasya paścād yayuḥ; tataḥ sa tān nayan īśvarīyarājyasya prasaṅgamuktavān, yēṣāṁ cikitsayā prayōjanam āsīt tān svasthān cakāra ca|
12 Začalo se stmívat. Učedníci za ním přišli a říkali: „Propusť už lidi, ať se mohou rozejít do okolních vesnic a dvorců, aby si sehnali něco k jídlu a mohli tam přenocovat; tady v té pustině nic neseženou.“
aparañca divāvasannē sati dvādaśaśiṣyā yīśōrantikam ētya kathayāmāsuḥ, vayamatra prāntarasthānē tiṣṭhāmaḥ, tatō nagarāṇi grāmāṇi gatvā vāsasthānāni prāpya bhakṣyadravyāṇi krētuṁ jananivahaṁ bhavān visr̥jatu|
13 Ježíš jim řekl: „Tak jim dejte najíst vy.“Podivili se: „My? Vždyť máme jen pět chlebů a dvě ryby a jen mužů je tu asi pět tisíc. Ledaže bychom my sami šli a něco pro ně nakoupili.“Ježíš nato řekl svým učedníkům: „Rozsaďte je do skupin asi po padesáti.“
tadā sa uvāca, yūyamēva tān bhējayadhvaṁ; tatastē prōcurasmākaṁ nikaṭē kēvalaṁ pañca pūpā dvau matsyau ca vidyantē, ataēva sthānāntaram itvā nimittamētēṣāṁ bhakṣyadravyēṣu na krītēṣu na bhavati|
tatra prāyēṇa pañcasahasrāṇi puruṣā āsan|
15 Tak se stalo.
tadā sa śiṣyān jagāda pañcāśat pañcāśajjanaiḥ paṁktīkr̥tya tānupavēśayata, tasmāt tē tadanusārēṇa sarvvalōkānupavēśayāpāsuḥ|
16 Potom vzal Ježíš těch pět chlebů a ty dvě ryby a poděkoval za ně Bohu. Pak lámal ty pokrmy a podával svým učedníkům, aby je předkládali lidem.
tataḥ sa tān pañca pūpān mīnadvayañca gr̥hītvā svargaṁ vilōkyēśvaraguṇān kīrttayāñcakrē bhaṅktā ca lōkēbhyaḥ parivēṣaṇārthaṁ śiṣyēṣu samarpayāmbabhūva|
17 Všichni se dosyta najedli. Nakonec učedníci ještě sesbírali dvanáct košů zbytků.
tataḥ sarvvē bhuktvā tr̥ptiṁ gatā avaśiṣṭānāñca dvādaśa ḍallakān saṁjagr̥huḥ|
18 Jednou se Ježíš odebral se svými učedníky na odlehlé místo k modlitbám. Otázal se jich: „Za koho mě vlastně lidé považují?“
athaikadā nirjanē śiṣyaiḥ saha prārthanākālē tān papraccha, lōkā māṁ kaṁ vadanti?
19 Odpověděli mu: „Někteří za Jana Křtitele, jiní za Elijáše, anebo za některého z dávných proroků, který vstal z mrtvých.“
tatastē prācuḥ, tvāṁ yōhanmajjakaṁ vadanti; kēcit tvām ēliyaṁ vadanti, pūrvvakālikaḥ kaścid bhaviṣyadvādī śmaśānād udatiṣṭhad ityapi kēcid vadanti|
20 A tu jim Ježíš položil přímou otázku. „A za koho mě máte vy?“Petr odpověděl: „Ty jsi ten Boží Syn, Mesiáš.“
tadā sa uvāca, yūyaṁ māṁ kaṁ vadatha? tataḥ pitara uktavān tvam īśvarābhiṣiktaḥ puruṣaḥ|
21 Ježíš svým učedníkům kladl na srdce, aby o tom zatím nehovořili.
tadā sa tān dr̥ḍhamādidēśa, kathāmētāṁ kasmaicidapi mā kathayata|
22 A dodal: „Syn člověka musí ještě mnoho vytrpět. Starší, přední kněží a učitelé zákona ho odsoudí, bude zabit, ale třetí den vstane z mrtvých.“
sa punaruvāca, manuṣyaputrēṇa vahuyātanā bhōktavyāḥ prācīnalōkaiḥ pradhānayājakairadhyāpakaiśca sōvajñāya hantavyaḥ kintu tr̥tīyadivasē śmaśānāt tēnōtthātavyam|
23 Všem pak řekl: „Kdo chceš jít za mnou, přestaň myslet na sebe, den za dnem nes svůj kříž a následuj mne.
aparaṁ sa sarvvānuvāca, kaścid yadi mama paścād gantuṁ vāñchati tarhi sa svaṁ dāmyatu, dinē dinē kruśaṁ gr̥hītvā ca mama paścādāgacchatu|
24 Kdo chce žít podle sebe, promarní svůj život, ale kdo mi svěří celý svůj život, zachrání ho pro věčnost.
yatō yaḥ kaścit svaprāṇān rirakṣiṣati sa tān hārayiṣyati, yaḥ kaścin madarthaṁ prāṇān hārayiṣyati sa tān rakṣiṣyati|
25 Co by z toho člověk měl, kdyby získal třeba celý svět, ale prohrál věčnost?
kaścid yadi sarvvaṁ jagat prāpnōti kintu svaprāṇān hārayati svayaṁ vinaśyati ca tarhi tasya kō lābhaḥ?
26 Kdo se ke mně nezná a za má slova se stydí, za toho se budu jednou stydět i já, až znovu přijdu v plné slávě Boha Otce a v doprovodu andělů.
puna ryaḥ kaścin māṁ mama vākyaṁ vā lajjāspadaṁ jānāti manuṣyaputrō yadā svasya pituśca pavitrāṇāṁ dūtānāñca tējōbhiḥ parivēṣṭita āgamiṣyati tadā sōpi taṁ lajjāspadaṁ jñāsyati|
27 Můžete se spolehnout, že někteří z vás nezemřou dříve, dokud neuvidí rozmach Božího království na zemi.“
kintu yuṣmānahaṁ yathārthaṁ vadāmi, īśvarīyarājatvaṁ na dr̥ṣṭavā mr̥tyuṁ nāsvādiṣyantē, ētādr̥śāḥ kiyantō lōkā atra sthanē'pi daṇḍāyamānāḥ santi|
28 Asi za týden po této rozmluvě vystoupil Ježíš s Petrem, Jakubem a Janem na jednu horu, aby se tam modlil.
ētadākhyānakathanāt paraṁ prāyēṇāṣṭasu dinēṣu gatēṣu sa pitaraṁ yōhanaṁ yākūbañca gr̥hītvā prārthayituṁ parvvatamēkaṁ samārurōha|
29 Během modlitby se proměnil výraz Ježíšovy tváře a také jeho šat oslnivě zbělel.
atha tasya prārthanakālē tasya mukhākr̥tiranyarūpā jātā, tadīyaṁ vastramujjvalaśuklaṁ jātaṁ|
30 Pojednou se tam objevili dva muži nadzemského vzhledu – byl to Mojžíš a Elijáš. Hovořili s Ježíšem o událostech, které ho čekají v Jeruzalémě – o závěru jeho pozemského života a jeho odchodu k Otci.
aparañca mūsā ēliyaścōbhau tējasvinau dr̥ṣṭau
tau tēna yirūśālampurē yō mr̥tyuḥ sādhiṣyatē tadīyāṁ kathāṁ tēna sārddhaṁ kathayitum ārēbhātē|
32 Petra a jeho druhy však přemohl spánek. Když procitli, uviděli Ježíše zářícího nebeským jasem a ty dva muže vedle něho.
tadā pitarādayaḥ svasya saṅginō nidrayākr̥ṣṭā āsan kintu jāgaritvā tasya tējastēna sārddham uttiṣṭhantau janau ca dadr̥śuḥ|
33 Když se pak proroci chtěli vzdálit, řekl Petr Ježíšovi: „Jak je nám tu dobře, Pane! Co kdybychom tu postavili tři přístřešky: jeden tobě, jeden Mojžíšovi a jeden Elijášovi?“Nevěděl dobře, co mluví.
atha tayōrubhayō rgamanakālē pitarō yīśuṁ babhāṣē, hē gurō'smākaṁ sthānē'smin sthitiḥ śubhā, tata ēkā tvadarthā, ēkā mūsārthā, ēkā ēliyārthā, iti tisraḥ kuṭyōsmābhi rnirmmīyantāṁ, imāṁ kathāṁ sa na vivicya kathayāmāsa|
34 Ještě to ani nedořekl, když je zahalil oblak. To je naplnilo bázní.
aparañca tadvākyavadanakālē payōda ēka āgatya tēṣāmupari chāyāṁ cakāra, tatastanmadhyē tayōḥ pravēśāt tē śaśaṅkirē|
35 Z oblaku se ozval hlas: „Toto je můj vyvolený Syn, toho poslouchejte!“
tadā tasmāt payōdād iyamākāśīyā vāṇī nirjagāma, mamāyaṁ priyaḥ putra ētasya kathāyāṁ manō nidhatta|
36 Po tom všem zůstal na hoře Ježíš zase jen se svými učedníky. O tom, co zde učedníci prožili, zatím nikomu nevyprávěli.
iti śabdē jātē tē yīśumēkākinaṁ dadr̥śuḥ kintu tē tadānīṁ tasya darśanasya vācamēkāmapi nōktvā manaḥsu sthāpayāmāsuḥ|
37 Když příštího dne sestupovali z hory, vyšel jim naproti velký zástup lidí.
parē'hani tēṣu tasmācchailād avarūḍhēṣu taṁ sākṣāt karttuṁ bahavō lōkā ājagmuḥ|
38 Z davu začal na Ježíše volat jeden muž: „Pane, prosím tě, ujmi se mého syna. Mám jen jeho.
tēṣāṁ madhyād ēkō jana uccairuvāca, hē gurō ahaṁ vinayaṁ karōmi mama putraṁ prati kr̥pādr̥ṣṭiṁ karōtu, mama sa ēvaikaḥ putraḥ|
39 Zmocňuje se ho démon, můj syn pak křičí, u úst má pěnu a je celý zkroucený. Ten záchvat trvá dlouho a nesnadno ho přechází, strašně ho to týrá.
bhūtēna dhr̥taḥ san saṁ prasabhaṁ cīcchabdaṁ karōti tanmukhāt phēṇā nirgacchanti ca, bhūta itthaṁ vidāryya kliṣṭvā prāyaśastaṁ na tyajati|
40 Prosil jsem tvoje učedníky, aby mi syna uzdravili, ale nepodařilo se jim to.“
tasmāt taṁ bhūtaṁ tyājayituṁ tava śiṣyasamīpē nyavēdayaṁ kintu tē na śēkuḥ|
41 Ježíš na to řekl: „Vy ale napínáte moji trpělivost. Jak dlouho vám to bude ještě trvat než uvěříte? Přiveď sem svého syna!“
tadā yīśuravādīt, rē āviśvāsin vipathagāmin vaṁśa katikālān yuṣmābhiḥ saha sthāsyāmyahaṁ yuṣmākam ācaraṇāni ca sahiṣyē? tava putramihānaya|
42 Než však k němu chlapec došel, padl k zemi v novém záchvatu. Ježíš démona vyhnal, chlapce uzdravil a předal ho otci.
tatastasminnāgatamātrē bhūtastaṁ bhūmau pātayitvā vidadāra; tadā yīśustamamēdhyaṁ bhūtaṁ tarjayitvā bālakaṁ svasthaṁ kr̥tvā tasya pitari samarpayāmāsa|
43 Všichni byli tím jasným projevem Boží moci ohromeni. Lidé se ještě obdivovali Ježíšovu skutku, ale on se obrátil na své učedníky:
īśvarasya mahāśaktim imāṁ vilōkya sarvvē camaccakruḥ; itthaṁ yīśōḥ sarvvābhiḥ kriyābhiḥ sarvvairlōkairāścaryyē manyamānē sati sa śiṣyān babhāṣē,
44 „Teď mne obdivují, ale uvidíte, co se mnou jednou provedou.“
kathēyaṁ yuṣmākaṁ karṇēṣu praviśatu, manuṣyaputrō manuṣyāṇāṁ karēṣu samarpayiṣyatē|
45 To ovšem učedníci tenkrát nechápali, ale neodvážili se ho zeptat.
kintu tē tāṁ kathāṁ na bubudhirē, spaṣṭatvābhāvāt tasyā abhiprāyastēṣāṁ bōdhagamyō na babhūva; tasyā āśayaḥ ka ityapi tē bhayāt praṣṭuṁ na śēkuḥ|
46 Jednou se učedníci začali dohadovat, kdo z nich je nejvýznamnější.
tadanantaraṁ tēṣāṁ madhyē kaḥ śrēṣṭhaḥ kathāmētāṁ gr̥hītvā tē mithō vivādaṁ cakruḥ|
47 Ježíš to postřehl, postavil před ně dítě a
tatō yīśustēṣāṁ manōbhiprāyaṁ viditvā bālakamēkaṁ gr̥hītvā svasya nikaṭē sthāpayitvā tān jagāda,
48 řekl: „Podle toho, jak se chováte k nejmenším, se dá usoudit, jaký vztah máte ke mně, a tak ukazujete svůj postoj k Bohu, který mne poslal. Ten nejpokornější mezi vámi je v Božích očích největší.“
yō janō mama nāmnāsya bālāsyātithyaṁ vidadhāti sa mamātithyaṁ vidadhāti, yaśca mamātithyaṁ vidadhāti sa mama prērakasyātithyaṁ vidadhāti, yuṣmākaṁ madhyēyaḥ svaṁ sarvvasmāt kṣudraṁ jānītē sa ēva śrēṣṭhō bhaviṣyati|
49 Ještě se ozval Jan: „Pane, viděli jsme člověka, který ve tvém jménu vyháněl démony. Snažili jsme se mu v tom zabránit, protože s námi nechodí.“
aparañca yōhan vyājahāra hē prabhē tava nāmnā bhūtān tyājayantaṁ mānuṣam ēkaṁ dr̥ṣṭavantō vayaṁ, kintvasmākam apaścād gāmitvāt taṁ nyaṣēdhām| tadānīṁ yīśuruvāca,
50 Ježíš odpověděl: „Jen ho nechte, kdo není proti nám, je s námi.“
taṁ mā niṣēdhata, yatō yō janōsmākaṁ na vipakṣaḥ sa ēvāsmākaṁ sapakṣō bhavati|
51 Přiblížil se čas, kdy měl Ježíš zemřít, a tak nastoupit cestu vzhůru k Bohu. Uvědomil si, že proto musí do Jeruzaléma.
anantaraṁ tasyārōhaṇasamaya upasthitē sa sthiracētā yirūśālamaṁ prati yātrāṁ karttuṁ niścityāgrē dūtān prēṣayāmāsa|
52 Na cestě přes samařské území poslal napřed učedníky, aby vyjednali nocleh v jedné vesnici.
tasmāt tē gatvā tasya prayōjanīyadravyāṇi saṁgrahītuṁ śōmirōṇīyānāṁ grāmaṁ praviviśuḥ|
53 Tamní obyvatelé však Židy a Jeruzalém nenáviděli a nepřijali tedy Ježíše.
kintu sa yirūśālamaṁ nagaraṁ yāti tatō hētō rlōkāstasyātithyaṁ na cakruḥ|
54 Jakuba a Jana to rozhněvalo a řekli: „Pane, nemáme na ně svolat oheň z nebe, jako to kdysi udělal Elijáš? Ať ta vesnice shoří!“
ataēva yākūbyōhanau tasya śiṣyau tad dr̥ṣṭvā jagadatuḥ, hē prabhō ēliyō yathā cakāra tathā vayamapi kiṁ gagaṇād āgantum ētān bhasmīkarttuñca vahnimājñāpayāmaḥ? bhavān kimicchati?
55 Ježíš to rozhodně odmítl: „Jak vás může něco takového napadnout? Jako byste ani nebyli moji učedníci.
kintu sa mukhaṁ parāvartya tān tarjayitvā gaditavān yuṣmākaṁ manōbhāvaḥ kaḥ, iti yūyaṁ na jānītha|
56 Syn člověka přece nepřišel lidské životy mařit, ale zachraňovat.“Šli tedy do jiné vesnice.
manujasutō manujānāṁ prāṇān nāśayituṁ nāgacchat, kintu rakṣitum āgacchat| paścād itaragrāmaṁ tē yayuḥ|
57 Cestou mu řekl jeden muž: „Pane, jsem připraven tě kamkoliv následovat.“
tadanantaraṁ pathi gamanakālē jana ēkastaṁ babhāṣē, hē prabhō bhavān yatra yāti bhavatā sahāhamapi tatra yāsyāmi|
58 Ježíš ho však upozornil: „Lišky mají své nory, ptáci hnízda, ale já často nevím, kam se večer uložím.“
tadānīṁ yīśustamuvāca, gōmāyūnāṁ garttā āsatē, vihāyasīyavihagānāṁ nīḍāni ca santi, kintu mānavatanayasya śiraḥ sthāpayituṁ sthānaṁ nāsti|
59 Jiného muže vyzval: „Pojď se mnou!“Ale on váhal a vymlouval se: „Dovol mi nejprve pochovat mého otce.“
tataḥ paraṁ sa itarajanaṁ jagāda, tvaṁ mama paścād ēhi; tataḥ sa uvāca, hē prabhō pūrvvaṁ pitaraṁ śmaśānē sthāpayituṁ māmādiśatu|
60 Ježíš řekl: „Poslední službu mrtvým může vykonat kdokoliv, ale ty neotálej a kaž o Božím království, o záchraně člověka pro věčnost.“
tadā yīśuruvāca, mr̥tā mr̥tān śmaśānē sthāpayantu kintu tvaṁ gatvēśvarīyarājyasya kathāṁ pracāraya|
61 A ještě jiný řekl Ježíši: „Chci jít s tebou, ale dovol, abych se nejprve doma pořádně rozloučil.“
tatōnyaḥ kathayāmāsa, hē prabhō mayāpi bhavataḥ paścād gaṁsyatē, kintu pūrvvaṁ mama nivēśanasya parijanānām anumatiṁ grahītum ahamādiśyai bhavatā|
62 Ježíš mu řekl: „Chce-li oráč vyorat rovnou brázdu, nemůže se ohlížet nazpátek. Kdo není ochoten jít hned, není způsobilý pro Boží království.“
tadānīṁ yīśustaṁ prōktavān, yō janō lāṅgalē karamarpayitvā paścāt paśyati sa īśvarīyarājyaṁ nārhati|

< Lukáš 9 >