< Lukáš 12 >

1 Mezitím se shromáždily tisíce lidí. Bylo jich tolik, že se málem ušlapali. Ježíš však nejprve promluvil ke svým učedníkům: „Varujte se pokrytectví farizejů. Je jako kvas, který snadno pronikne těsto.
tadānīṁ lokāḥ sahasraṁ sahasram āgatya samupasthitāstata ekaiko 'nyeṣāmupari patitum upacakrame; tadā yīśuḥ śiṣyān babhāṣe, yūyaṁ phirūśināṁ kiṇvarūpakāpaṭye viśeṣeṇa sāvadhānāstiṣṭhata|
2 Nic se nedá navždy zatajit.
yato yanna prakāśayiṣyate tadācchannaṁ vastu kimapi nāsti; tathā yanna jñāsyate tad guptaṁ vastu kimapi nāsti|
3 Všechno, co jste si řekli za tmy, bude jednou řečeno na denním světle. A co jste si šeptali za zavřenými dveřmi, bude voláno ze střech.
andhakāre tiṣṭhanato yāḥ kathā akathayata tāḥ sarvvāḥ kathā dīptau śroṣyante nirjane karṇe ca yadakathayata gṛhapṛṣṭhāt tat pracārayiṣyate|
4 Jako přátelům vám radím: nebojte se těch, kteří mohou zabít jen tělo, ale víc vám udělat nemohou.
he bandhavo yuṣmānahaṁ vadāmi, ye śarīrasya nāśaṁ vinā kimapyaparaṁ karttuṁ na śakruvanti tebhyo mā bhaiṣṭa|
5 Jen toho se bojte, kdo má moc ukončit nejen časný život, ale rozhodnout i o vaší věčnosti: Boha mějte v úctě! (Geenna g1067)
tarhi kasmād bhetavyam ityahaṁ vadāmi, yaḥ śarīraṁ nāśayitvā narakaṁ nikṣeptuṁ śaknoti tasmādeva bhayaṁ kuruta, punarapi vadāmi tasmādeva bhayaṁ kuruta| (Geenna g1067)
6 Jakou cenu má vrabec na vašem trhu? Pár haléřů. Vidíte, a ani na jednoho z nich Bůh nezapomene. Jak by tedy mohl zapomenout na vás?
pañca caṭakapakṣiṇaḥ kiṁ dvābhyāṁ tāmrakhaṇḍābhyāṁ na vikrīyante? tathāpīśvarasteṣām ekamapi na vismarati|
7 On ví i to, kolik máte vlasů na hlavě. Proto se nebojte, vás si Bůh váží daleko víc než mnoha vrabců dohromady.
yuṣmākaṁ śiraḥkeśā api gaṇitāḥ santi tasmāt mā vibhīta bahucaṭakapakṣibhyopi yūyaṁ bahumūlyāḥ|
8 Říkám vám, kdo se ke mně hlásí před lidmi, toho jako Syn člověka zastoupím na posledním soudu.
aparaṁ yuṣmabhyaṁ kathayāmi yaḥ kaścin mānuṣāṇāṁ sākṣān māṁ svīkaroti manuṣyaputra īśvaradūtānāṁ sākṣāt taṁ svīkariṣyati|
9 Kdo mě však před lidmi zapře, k tomu se hlásit nebudu.
kintu yaḥ kaścinmānuṣāṇāṁ sākṣānmām asvīkaroti tam īśvarasya dūtānāṁ sākṣād aham asvīkariṣyāmi|
10 Kdo urazí Syna člověka, tomu může být odpuštěno. Ale kdo uráží Ducha svatého, který působí skrze mne, tomu odpuštěno nebude.
anyacca yaḥ kaścin manujasutasya nindābhāvena kāñcit kathāṁ kathayati tasya tatpāpasya mocanaṁ bhaviṣyati kintu yadi kaścit pavitram ātmānaṁ nindati tarhi tasya tatpāpasya mocanaṁ na bhaviṣyati|
11 Až vás budou vyslýchat před úřady a soudy, nestarejte se, co a jak byste měli mluvit,
yadā lokā yuṣmān bhajanagehaṁ vicārakartṛrājyakartṛṇāṁ sammukhañca neṣyanti tadā kena prakāreṇa kimuttaraṁ vadiṣyatha kiṁ kathayiṣyatha cetyatra mā cintayata;
12 protože Duch svatý vám to v té chvíli vnukne.“
yato yuṣmābhiryad yad vaktavyaṁ tat tasmin samayaeva pavitra ātmā yuṣmān śikṣayiṣyati|
13 Jeden ze zástupu ho požádal: „Pane, řekni mému bratrovi, ať se se mnou spravedlivě rozdělí o dědictví.“
tataḥ paraṁ janatāmadhyasthaḥ kaścijjanastaṁ jagāda he guro mayā saha paitṛkaṁ dhanaṁ vibhaktuṁ mama bhrātaramājñāpayatu bhavān|
14 Ježíš mu odpověděl: „Nejsem tu na to, abych rozsuzoval vaše spory.“
kintu sa tamavadat he manuṣya yuvayo rvicāraṁ vibhāgañca karttuṁ māṁ ko niyuktavān?
15 Všem potom řekl: „Varujte se chamtivosti. Vždyť smysl života není v tom, aby člověk hromadil.“
anantaraṁ sa lokānavadat lobhe sāvadhānāḥ satarkāśca tiṣṭhata, yato bahusampattiprāptyā manuṣyasyāyu rna bhavati|
16 A pověděl jim k tomu příběh: „Když jeden člověk sklidil z polí velkou úrodu,
paścād dṛṣṭāntakathāmutthāpya kathayāmāsa, ekasya dhanino bhūmau bahūni śasyāni jātāni|
17 přemýšlel, kam ji uložit.
tataḥ sa manasā cintayitvā kathayāmbabhūva mamaitāni samutpannāni dravyāṇi sthāpayituṁ sthānaṁ nāsti kiṁ kariṣyāmi?
18 Rozhodl se, že dá zbořit staré stodoly a postaví prostornější, kam si všechno uskladní.
tatovadad itthaṁ kariṣyāmi, mama sarvvabhāṇḍāgārāṇi bhaṅktvā bṛhadbhāṇḍāgārāṇi nirmmāya tanmadhye sarvvaphalāni dravyāṇi ca sthāpayiṣyāmi|
19 Těšil se, že bude mít na léta po starosti a v klidu a pohodě si bude všeho užívat.
aparaṁ nijamano vadiṣyāmi, he mano bahuvatsarārthaṁ nānādravyāṇi sañcitāni santi viśrāmaṁ kuru bhuktvā pītvā kautukañca kuru| kintvīśvarastam avadat,
20 Ale promluvil k němu Bůh: ‚Blázne, dnes v noci zemřeš, a komu připadne, co sis nahromadil?‘“
re nirbodha adya rātrau tava prāṇāstvatto neṣyante tata etāni yāni dravyāṇi tvayāsāditāni tāni kasya bhaviṣyanti?
21 Ježíš uzavřel: „Tak se stane každému, kdo hromadí majetek a nestará se o to, co má věčnou hodnotu v Božích očích.“
ataeva yaḥ kaścid īśvarasya samīpe dhanasañcayamakṛtvā kevalaṁ svanikaṭe sañcayaṁ karoti sopi tādṛśaḥ|
22 Pak ještě řekl svým učedníkům: „Týká se to i Vás: Nedělejte si starosti, co budete jíst, pít a jaké šaty si pořídíte.
atha sa śiṣyebhyaḥ kathayāmāsa, yuṣmānahaṁ vadāmi, kiṁ khādiṣyāmaḥ? kiṁ paridhāsyāmaḥ? ityuktvā jīvanasya śarīrasya cārthaṁ cintāṁ mā kārṣṭa|
23 Život je víc než pokrm a nápoj a tělo je důležitější než šaty.
bhakṣyājjīvanaṁ bhūṣaṇāccharīrañca śreṣṭhaṁ bhavati|
24 Podívejte se na havrany! Nesejí, nežnou, nemají spíže ani stodoly a Bůh je živí. Pro něho máte větší cenu než ptáci!
kākapakṣiṇāṁ kāryyaṁ vicārayata, te na vapanti śasyāni ca na chindanti, teṣāṁ bhāṇḍāgārāṇi na santi koṣāśca na santi, tathāpīśvarastebhyo bhakṣyāṇi dadāti, yūyaṁ pakṣibhyaḥ śreṣṭhatarā na kiṁ?
25 Kdyby se někdo z vás sebevíc snažil, může povyrůst třeba jen o jediný centimetr?
aparañca bhāvayitvā nijāyuṣaḥ kṣaṇamātraṁ varddhayituṁ śaknoti, etādṛśo lāko yuṣmākaṁ madhye kosti?
26 Když ani taková maličkost není ve vaší moci, proč se trápíte starostmi o to ostatní?
ataeva kṣudraṁ kāryyaṁ sādhayitum asamarthā yūyam anyasmin kāryye kuto bhāvayatha?
27 Podívejte se, jak rostou květiny na louce. Nepředou, netkají, a přece ani Šalomoun v celé své nádheře nebyl tak skvostně oblečen jako kterákoliv z nich.
anyacca kāmpilapuṣpaṁ kathaṁ varddhate tadāpi vicārayata, tat kañcana śramaṁ na karoti tantūṁśca na janayati kintu yuṣmabhyaṁ yathārthaṁ kathayāmi sulemān bahvaiśvaryyānvitopi puṣpasyāsya sadṛśo vibhūṣito nāsīt|
28 Když tedy Bůh tak pěkně odívá rostlinu, která jeden den kvete a druhý den uvadá, jak by se tím spíše nepostaral o vás, vy malověrní.
adya kṣetre varttamānaṁ śvaścūllyāṁ kṣepsyamānaṁ yat tṛṇaṁ, tasmai yadīśvara itthaṁ bhūṣayati tarhi he alpapratyayino yuṣmāna kiṁ na paridhāpayiṣyati?
29 A tak se tolik nepachtěte po tom, co byste jedli nebo pili, a netrapte se tím.
ataeva kiṁ khādiṣyāmaḥ? kiṁ paridhāsyāmaḥ? etadarthaṁ mā ceṣṭadhvaṁ mā saṁdigdhvañca|
30 To bývá hlavní zájem lidí, kteří Boha neznají. Váš Otec ví, že i ty věci potřebujete.
jagato devārccakā etāni sarvvāṇi ceṣṭanate; eṣu vastuṣu yuṣmākaṁ prayojanamāste iti yuṣmākaṁ pitā jānāti|
31 Hledejte především Boží království a on vás opatří vším, co k životu potřebujete.
ataeveśvarasya rājyārthaṁ saceṣṭā bhavata tathā kṛte sarvvāṇyetāni dravyāṇi yuṣmabhyaṁ pradāyiṣyante|
32 Nebojte se, ač je vás jen malá hrstka; jste občany Božího království.
he kṣudrameṣavraja yūyaṁ mā bhaiṣṭa yuṣmabhyaṁ rājyaṁ dātuṁ yuṣmākaṁ pituḥ sammatirasti|
33 Nelpěte na tom, co máte, ale dávejte to do služby a rozdávejte potřebným. To je to nejlepší, co můžete s pomíjivým majetkem udělat. Promění se v nevyčerpatelný poklad u Boha, kde ho žádný zloděj nemůže ukrást a mol rozežrat.
ataeva yuṣmākaṁ yā yā sampattirasti tāṁ tāṁ vikrīya vitarata, yat sthānaṁ caurā nāgacchanti, kīṭāśca na kṣāyayanti tādṛśe svarge nijārtham ajare sampuṭake 'kṣayaṁ dhanaṁ sañcinuta ca;
34 Člověk totiž přilne k tomu, na čem mu opravdu záleží.
yato yatra yuṣmākaṁ dhanaṁ varttate tatreva yuṣmākaṁ manaḥ|
35 Buďte připraveni a udržujte své lampy rozsvícené.
aparañca yūyaṁ pradīpaṁ jvālayitvā baddhakaṭayastiṣṭhata;
36 Buďte jako sluhové, kteří čekají na svého pána, až se vrátí ze svatby, aby mu otevřeli na první zaklepání.
prabhu rvivāhādāgatya yadaiva dvāramāhanti tadaiva dvāraṁ mocayituṁ yathā bhṛtyā apekṣya tiṣṭhanti tathā yūyamapi tiṣṭhata|
37 Pochválí ty, kteří budou při jeho příchodu vzhůru. Dokonce je posadí za stůl, sám si vezme zástěru a bude je obsluhovat.
yataḥ prabhurāgatya yān dāsān sacetanān tiṣṭhato drakṣyati taeva dhanyāḥ; ahaṁ yuṣmān yathārthaṁ vadāmi prabhustān bhojanārtham upaveśya svayaṁ baddhakaṭiḥ samīpametya pariveṣayiṣyati|
38 Dobře bude těm, které jejich pán najde bdělé, i kdyby přišel o půlnoci nebo až k ránu.
yadi dvitīye tṛtīye vā prahare samāgatya tathaiva paśyati, tarhi taeva dāsā dhanyāḥ|
39 Je přece jasné: Kdyby hospodář věděl, v kterou dobu přijde zloděj, jistě by se na něj přichystal.
aparañca kasmin kṣaṇe caurā āgamiṣyanti iti yadi gṛhapati rjñātuṁ śaknoti tadāvaśyaṁ jāgran nijagṛhe sandhiṁ karttayituṁ vārayati yūyametad vitta|
40 Proto buďte připravení vždycky, protože Syn člověka přijde ve chvíli, kdy se toho nenadějete.“
ataeva yūyamapi sajjamānāstiṣṭhata yato yasmin kṣaṇe taṁ nāprekṣadhve tasminneva kṣaṇe manuṣyaputra āgamiṣyati|
41 Petr se zeptal: „Pane, to, co říkáš, platí jenom nám, anebo všem lidem?“
tadā pitaraḥ papraccha, he prabho bhavān kimasmān uddiśya kiṁ sarvvān uddiśya dṛṣṭāntakathāmimāṁ vadati?
42 Ježíš odpověděl: „Vy máte být jako dobrý správce, kterému pán dal na starost ostatní pracovníky, aby jim pravidelně rozděloval pokrm.
tataḥ prabhuḥ provāca, prabhuḥ samucitakāle nijaparivārārthaṁ bhojyapariveṣaṇāya yaṁ tatpade niyokṣyati tādṛśo viśvāsyo boddhā karmmādhīśaḥ kosti?
43 Pán bude spokojen s takovým správcem, kterého zastihne, že to tak poctivě dělá.
prabhurāgatya yam etādṛśe karmmaṇi pravṛttaṁ drakṣyati saeva dāso dhanyaḥ|
44 Takovému pak svěří do správy celý svůj majetek.
ahaṁ yuṣmān yathārthaṁ vadāmi sa taṁ nijasarvvasvasyādhipatiṁ kariṣyati|
45 Ale běda tomu správci, který by si říkal: ‚Můj pán se hned tak nevrátí‘a začal by špatně nakládat s těmi, kdo by mu byli svěřeni, a sám by hodoval a opíjel se.
kintu prabhurvilambenāgamiṣyati, iti vicintya sa dāso yadi tadanyadāsīdāsān praharttum bhoktuṁ pātuṁ madituñca prārabhate,
46 Když jeho pán nenadále přijde, potrestá ho a vyhodí.
tarhi yadā prabhuṁ nāpekṣiṣyate yasmin kṣaṇe so'cetanaśca sthāsyati tasminneva kṣaṇe tasya prabhurāgatya taṁ padabhraṣṭaṁ kṛtvā viśvāsahīnaiḥ saha tasya aṁśaṁ nirūpayiṣyati|
47 Kdo zná vůli svého pána, ale neřídí se podle ní, bude tvrdě potrestán;
yo dāsaḥ prabherājñāṁ jñātvāpi sajjito na tiṣṭhati tadājñānusāreṇa ca kāryyaṁ na karoti sonekān prahārān prāpsyati;
48 kdo ji nezná a udělá něco, co zasluhuje trestu, nedopadne tak zle. Od toho, komu bylo mnoho svěřeno, bude mnoho očekáváno, a kdo dostal jasné pokyny, od toho bude mnoho vyžadováno.
kintu yo jano'jñātvā prahārārhaṁ karmma karoti solpaprahārān prāpsyati| yato yasmai bāhulyena dattaṁ tasmādeva bāhulyena grahīṣyate, mānuṣā yasya nikaṭe bahu samarpayanti tasmād bahu yācante|
49 Zvěst o spáse, kterou jsem přinesl na zem, se bude šířit jako oheň; a jak si přeji, aby už vzplál!
ahaṁ pṛthivyām anaikyarūpaṁ vahni nikṣeptum āgatosmi, sa ced idānīmeva prajvalati tatra mama kā cintā?
50 Předtím ovšem musím projít křtem utrpení. Jak je mi úzko, než se dokoná.
kintu yena majjanenāhaṁ magno bhaviṣyāmi yāvatkālaṁ tasya siddhi rna bhaviṣyati tāvadahaṁ katikaṣṭaṁ prāpsyāmi|
51 Myslíte si, že jsem přišel, aby zůstalo všechno při starém? S tím nepočítejte! Zvěst o mně každého zneklidní a dokonce postaví i lidi proti sobě navzájem.
melanaṁ karttuṁ jagad āgatosmi yūyaṁ kimitthaṁ bodhadhve? yuṣmān vadāmi na tathā, kintvahaṁ melanābhāvaṁ karttuṁm āgatosmi|
52 I leckterá rodina se rozdělí do dvou táborů:
yasmādetatkālamārabhya ekatrasthaparijanānāṁ madhye pañcajanāḥ pṛthag bhūtvā trayo janā dvayorjanayoḥ pratikūlā dvau janau ca trayāṇāṁ janānāṁ pratikūlau bhaviṣyanti|
53 otec se postaví proti synovi a syn proti otci, matka proti dceři, dcera proti matce, tchyně proti snaše a snacha proti tchyni.“
pitā putrasya vipakṣaḥ putraśca pitu rvipakṣo bhaviṣyati mātā kanyāyā vipakṣā kanyā ca mātu rvipakṣā bhaviṣyati, tathā śvaśrūrbadhvā vipakṣā badhūśca śvaśrvā vipakṣā bhaviṣyati|
54 Pak Ježíš řekl zástupům: „Když vidíte, že se od západu zatahuje, čekáte déšť a míváte pravdu.
sa lokebhyoparamapi kathayāmāsa, paścimadiśi meghodgamaṁ dṛṣṭvā yūyaṁ haṭhād vadatha vṛṣṭi rbhaviṣyati tatastathaiva jāyate|
55 Když vane jižní vítr, očekáváte horko a bývá horko.
aparaṁ dakṣiṇato vāyau vāti sati vadatha nidāgho bhaviṣyati tataḥ sopi jāyate|
56 Chytráci! Úkazy na nebi i na zemi posuzujete a umíte z nich vyvodit závěry. Jak to, že nedovedete posoudit znamení této doby?
re re kapaṭina ākāśasya bhūmyāśca lakṣaṇaṁ boddhuṁ śaknutha,
57 Jestliže je tu chvíle rozhodnutí, proč otálíte dát věci do pořádku?
kintu kālasyāsya lakṣaṇaṁ kuto boddhuṁ na śaknutha? yūyañca svayaṁ kuto na nyāṣyaṁ vicārayatha?
58 Je to tak, jako když tě věřitel už vede k soudu. Snažíš se s ním ještě cestou vyrovnat. Jinak tě předá soudu a skončíš ve vězení.
aparañca vivādinā sārddhaṁ vicārayituḥ samīpaṁ gacchan pathi tasmāduddhāraṁ prāptuṁ yatasva nocet sa tvāṁ dhṛtvā vicārayituḥ samīpaṁ nayati| vicārayitā yadi tvāṁ praharttuḥ samīpaṁ samarpayati praharttā tvāṁ kārāyāṁ badhnāti
59 Odtamtud se nedostaneš dříve, dokud svůj dluh do posledního haléře nezaplatíš.“
tarhi tvāmahaṁ vadāmi tvayā niḥśeṣaṁ kapardakeṣu na pariśodhiteṣu tvaṁ tato muktiṁ prāptuṁ na śakṣyasi|

< Lukáš 12 >