< Jan 20 >

1 První den po sobotě, ještě před rozedněním, přišla k Ježíšovu hrobu Marie Magdaléna. Uviděla, že kamenný uzávěr hrobky je odsunut.
anantaraṁ saptāhasya prathamadinē 'tipratyūṣē 'ndhakārē tiṣṭhati magdalīnī mariyam tasya śmaśānasya nikaṭaṁ gatvā śmaśānasya mukhāt prastaramapasāritam apaśyat|
2 Běžela k Petrovi a k učedníkovi, kterého měl Ježíš tolik rád, a oznámila jim: „Našeho Pána vzali z hro-bu a nevíme, kam ho položili.“
paścād dhāvitvā śimōnpitarāya yīśōḥ priyatamaśiṣyāya cēdam akathayat, lōkāḥ śmaśānāt prabhuṁ nītvā kutrāsthāpayan tad vaktuṁ na śaknōmi|
3 Ti dva se zvedli a spěchali ke hrobu. Druhý učedník Petra předběhl a byl tam první.
ataḥ pitaraḥ sōnyaśiṣyaśca barhi rbhutvā śmaśānasthānaṁ gantum ārabhētāṁ|
4
ubhayōrdhāvatōḥ sōnyaśiṣyaḥ pitaraṁ paścāt tyaktvā pūrvvaṁ śmaśānasthāna upasthitavān|
5 Do hrobu však jenom nahlédl a uviděl prázdné plátno.
tadā prahvībhūya sthāpitavastrāṇi dr̥ṣṭavān kintu na prāviśat|
6 Ale tu přiběhl Petr, který vešel dovnitř a kromě plátna nalezl
aparaṁ śimōnpitara āgatya śmaśānasthānaṁ praviśya
7 i šátek, jímž byla ovázána Ježíšova hlava; ten byl svinutý a položený zvlášť.
sthāpitavastrāṇi mastakasya vastrañca pr̥thak sthānāntarē sthāpitaṁ dr̥ṣṭavān|
8 Za Petrem vstoupil do hrobu i druhý učedník, všechno si prohlédl a uvěřil, že Ježíš vstal z mrtvých. Až dosud to totiž stejně jako ostatní nechápal.
tataḥ śmaśānasthānaṁ pūrvvam āgatō yōnyaśiṣyaḥ sōpi praviśya tādr̥śaṁ dr̥ṣṭā vyaśvasīt|
9
yataḥ śmaśānāt sa utthāpayitavya ētasya dharmmapustakavacanasya bhāvaṁ tē tadā vōddhuṁ nāśankuvan|
10 Oba učedníci se vrátili zpět,
anantaraṁ tau dvau śiṣyau svaṁ svaṁ gr̥haṁ parāvr̥tyāgacchatām|
11 ale Marie zůstala u hrobu a plakala.
tataḥ paraṁ mariyam śmaśānadvārasya bahiḥ sthitvā rōditum ārabhata tatō rudatī prahvībhūya śmaśānaṁ vilōkya
12 Náhle spatřila v hrobce dva anděly v bílém; seděli na obou koncích kamenné lavice, na níž předtím spočívalo Ježíšovo tělo.
yīśōḥ śayanasthānasya śiraḥsthānē padatalē ca dvayō rdiśō dvau svargīyadūtāvupaviṣṭau samapaśyat|
13 „Ženo, proč pláčeš?“zeptali se jí. „Vzali mého Pána a nevím, kam ho uložili.“
tau pr̥ṣṭavantau hē nāri kutō rōdiṣi? sāvadat lōkā mama prabhuṁ nītvā kutrāsthāpayan iti na jānāmi|
14 Když to řekla, obrátila se a spatřila, že za ní někdo stojí.
ityuktvā mukhaṁ parāvr̥tya yīśuṁ daṇḍāyamānam apaśyat kintu sa yīśuriti sā jñātuṁ nāśaknōt|
15 Neznámý ji oslovil: „Ženo, proč pláčeš? Koho hledáš?“Myslela, že je to zahradník, a odpověděla: „Pane, jestli jsi ho odnesl, řekni mi, kam jsi ho uložil, a já ho pochovám.“
tadā yīśustām apr̥cchat hē nāri kutō rōdiṣi? kaṁ vā mr̥gayasē? tataḥ sā tam udyānasēvakaṁ jñātvā vyāharat, hē mahēccha tvaṁ yadītaḥ sthānāt taṁ nītavān tarhi kutrāsthāpayastad vada tatsthānāt tam ānayāmi|
16 Ježíš jí řekl: „Marie!“Pohlédla na něj a řekla: „Můj Mistře!“a poklekla před ním.
tadā yīśustām avadat hē mariyam| tataḥ sā parāvr̥tya pratyavadat hē rabbūnī arthāt hē gurō|
17 „Nedotýkej se mne!“varoval ji Ježíš, „ještě jsem se nevrátil k svému Otci. Běž a pověz bratřím, že odcházím k svému i vašemu Bohu a Otci.“
tadā yīśuravadat māṁ mā dhara, idānīṁ pituḥ samīpē ūrddhvagamanaṁ na karōmi kintu yō mama yuṣmākañca pitā mama yuṣmākañcēśvarastasya nikaṭa ūrddhvagamanaṁ karttum udyatōsmi, imāṁ kathāṁ tvaṁ gatvā mama bhrātr̥gaṇaṁ jñāpaya|
18 Marie Magdaléna vyhledala učedníky a řekla jim: „Viděla jsem Pána, “a sdělila jim, co jí uložil.
tatō magdalīnīmariyam tatkṣaṇād gatvā prabhustasyai darśanaṁ dattvā kathā ētā akathayad iti vārttāṁ śiṣyēbhyō'kathayat|
19 Téhož dne večer byli učedníci pohromadě za zamčenými dveřmi, protože se báli, že teď přijdou Židé na ně. Pojednou stál Ježíš mezi nimi a řekl: „Pokoj vám!“
tataḥ paraṁ saptāhasya prathamadinasya sandhyāsamayē śiṣyā ēkatra militvā yihūdīyēbhyō bhiyā dvāraruddham akurvvan, ētasmin kālē yīśustēṣāṁ madhyasthānē tiṣṭhan akathayad yuṣmākaṁ kalyāṇaṁ bhūyāt|
20 Potom jim ukázal rány v rukou a v boku. To byla radost pro učedníky, že zase vidí svého Pána!
ityuktvā nijahastaṁ kukṣiñca darśitavān, tataḥ śiṣyāḥ prabhuṁ dr̥ṣṭvā hr̥ṣṭā abhavan|
21 Ježíš opakoval: „Pokoj vám!“a pokračoval: „Otec vyslal mne a já vysílám vás.“
yīśuḥ punaravadad yuṣmākaṁ kalyāṇaṁ bhūyāt pitā yathā māṁ praiṣayat tathāhamapi yuṣmān prēṣayāmi|
22 Dýchl na ně a řekl: „Přijměte svatého Ducha!
ityuktvā sa tēṣāmupari dīrghapraśvāsaṁ dattvā kathitavān pavitram ātmānaṁ gr̥hlīta|
23 Komu budete zvěstovat odpuštění hříchů a kdo je přijme, tomu bude odpuštěno. Komu tu zvěst zadržíte, zůstává ve svém hříchu.“
yūyaṁ yēṣāṁ pāpāni mōcayiṣyatha tē mōcayiṣyantē yēṣāñca pāpāti na mōcayiṣyatha tē na mōcayiṣyantē|
24 Toho večera chyběl mezi učedníky Tomáš, kterému přezdívali Dvojče.
dvādaśamadhyē gaṇitō yamajō thōmānāmā śiṣyō yīśōrāgamanakālai taiḥ sārddhaṁ nāsīt|
25 Ostatní mu o setkání s Ježíšem vyprávěli, ale on pochyboval: „Neuvěřím, dokud neuvidím a neohmatám rány na jeho rukou a boku.“
atō vayaṁ prabhūm apaśyāmēti vākyē'nyaśiṣyairuktē sōvadat, tasya hastayō rlauhakīlakānāṁ cihnaṁ na vilōkya taccihnam aṅgulyā na spr̥ṣṭvā tasya kukṣau hastaṁ nārōpya cāhaṁ na viśvasiṣyāmi|
26 Po týdnu byli učedníci znovu spolu a tentokrát byl s nimi i Tomáš. Dveře byly zase zamčeny, když se Ježíš mezi ně postavil a oslovil je: „Pokoj vám!“
aparam aṣṭamē'hni gatē sati thōmāsahitaḥ śiṣyagaṇa ēkatra militvā dvāraṁ ruddhvābhyantara āsīt, ētarhi yīśustēṣāṁ madhyasthānē tiṣṭhan akathayat, yuṣmākaṁ kuśalaṁ bhūyāt|
27 Potom se obrátil k Tomášovi: „Podívej se a sáhni si na mé rány! Už nepochybuj, ale věř!“
paścāt thāmai kathitavān tvam aṅgulīm atrārpayitvā mama karau paśya karaṁ prasāryya mama kukṣāvarpaya nāviśvasya|
28 Tomáš přesvědčen vyznal: „Jsi můj Pán a můj Bůh!“
tadā thōmā avadat, hē mama prabhō hē madīśvara|
29 Ježíš mu na to řekl: „Viděl jsi mne, a proto věříš. Cennější však je nevidět a uvěřit.“
yīśurakathayat, hē thōmā māṁ nirīkṣya viśvasiṣi yē na dr̥ṣṭvā viśvasanti taēva dhanyāḥ|
30 Za dobu svého působení Ježíš před zraky učedníků vykonal mnoho dalších mocných činů, které nejsou v této knize zaznamenány. Ty činy, které jsou zaznamenány, ve vás mají vzbudit víru v Ježíše jako Božího Syna a zajistit vám tak věčný život.
ētadanyāni pustakē'smin alikhitāni bahūnyāścaryyakarmmāṇi yīśuḥ śiṣyāṇāṁ purastād akarōt|
kintu yīśurīśvarasyābhiṣiktaḥ suta ēvēti yathā yūyaṁ viśvasitha viśvasya ca tasya nāmnā paramāyuḥ prāpnutha tadartham ētāni sarvvāṇyalikhyanta|

< Jan 20 >