< Galatským 2 >

1 Až o čtrnáct let později jsem přišel do Jeruzaléma znovu, tentokrát s Barnabášem a Titem.
anantaraṁ caturdaśasu vatsarēṣu gatēṣvahaṁ barṇabbā saha yirūśālamanagaraṁ punaragacchaṁ, tadānōṁ tītamapi svasaṅginam akaravaṁ|
2 Dostal jsem totiž od Boha pokyn, abych všechno, čemu učím v pohanských zemích, předložil ke zvážení čelným osobám v církvi. Vše jsme spolu prohovořili a nikdo neměl námitky,
tatkālē'ham īśvaradarśanād yātrām akaravaṁ mayā yaḥ pariśramō'kāri kāriṣyatē vā sa yanniṣphalō na bhavēt tadarthaṁ bhinnajātīyānāṁ madhyē mayā ghōṣyamāṇaḥ susaṁvādastatratyēbhyō lōkēbhyō viśēṣatō mānyēbhyō narēbhyō mayā nyavēdyata|
3 dokonce nepožadovali ani na Titovi, který byl Řek, aby se dal po židovsku obřezat.
tatō mama sahacarastītō yadyapi yūnānīya āsīt tathāpi tasya tvakchēdō'pyāvaśyakō na babhūva|
4 Otázku obřízky rozvířili teprve někteří z dřívějších příslušníků farizejské strany. Ti se mezi nás vloudili, aby vyslídili, do jaké míry jsme opustili mojžíšovské obřadní předpisy. Rádi by z nás byli opět udělali otroky starých příkazů a zákazů,
yataśchalēnāgatā asmān dāsān karttum icchavaḥ katipayā bhāktabhrātaraḥ khrīṣṭēna yīśunāsmabhyaṁ dattaṁ svātantryam anusandhātuṁ cārā iva samājaṁ prāviśan|
5 ale tomu jsme se bránili a ubránili, abyste snad nebyli přinuceni věřit, že spása je v plnění židovských zákonů.
ataḥ prakr̥tē susaṁvādē yuṣmākam adhikārō yat tiṣṭhēt tadarthaṁ vayaṁ daṇḍaikamapi yāvad ājñāgrahaṇēna tēṣāṁ vaśyā nābhavāma|
6 Také nikdo z představitelů církve necítil potřebu dodávat něco k tomu, co jsem vás učil. (Mimochodem, jejich postavení stejně nic neznamená, protože před Bohem je člověk jeden jako druhý.)
parantu yē lōkā mānyāstē yē kēcid bhavēyustānahaṁ na gaṇayāmi yata īśvaraḥ kasyāpi mānavasya pakṣapātaṁ na karōti, yē ca mānyāstē māṁ kimapi navīnaṁ nājñāpayan|
7 Když Petr, Jakub a Jan viděli, jak se Kristovo učení úspěšně šíří mezi pohany, rozpoznali v tom důkaz, že mě Bůh k této práci pověřil, stejně jako pověřil Petra k práci mezi židy. Tito tři nejvýznamnější apoštolové potom mně a Barnabášovi stiskli ruku na znamení dohody. „Pokračujme dál ve své práci, “řekli, „vy mezi pohany a my mezi židy.“
kintu chinnatvacāṁ madhyē susaṁvādapracāraṇasya bhāraḥ pitari yathā samarpitastathaivācchinnatvacāṁ madhyē susaṁvādapracāraṇasya bhārō mayi samarpita iti tai rbubudhē|
8
yataśchinnatvacāṁ madhyē prēritatvakarmmaṇē yasya yā śaktiḥ pitaramāśritavatī tasyaiva sā śakti rbhinnajātīyānāṁ madhyē tasmai karmmaṇē māmapyāśritavatī|
9
atō mahyaṁ dattam anugrahaṁ pratijñāya stambhā iva gaṇitā yē yākūb kaiphā yōhan caitē sahāyatāsūcakaṁ dakṣiṇahastagrahaṁṇa vidhāya māṁ barṇabbāñca jagaduḥ, yuvāṁ bhinnajātīyānāṁ sannidhiṁ gacchataṁ vayaṁ chinnatvacā sannidhiṁ gacchāmaḥ,
10 Jenom nám doporučili, abychom nezapomínali na chudé, což mi taky vždy leželo na srdci.
kēvalaṁ daridrā yuvābhyāṁ smaraṇīyā iti| atastadēva karttum ahaṁ yatē sma|
11 Když však přišel Petr do Antiochie, musel jsem ho veřejně pokárat, protože si to opravdu zasloužil.
aparam āntiyakhiyānagaraṁ pitara āgatē'haṁ tasya dōṣitvāt samakṣaṁ tam abhartsayaṁ|
12 Než totiž mezi nás přišli někteří jeruzalémští křesťané, jimž dosud leží na srdci dodržování židovských tradic, jídával klidně s dřívějšími pohany. Potom však, ze strachu před jeruzalémskými, začal se jich stranit.
yataḥ sa pūrvvam anyajātīyaiḥ sārddham āhāramakarōt tataḥ paraṁ yākūbaḥ samīpāt katipayajanēṣvāgatēṣu sa chinnatvaṅmanuṣyēbhyō bhayēna nivr̥tya pr̥thag abhavat|
13 A po něm si takhle pokrytecky počínali i Barnabáš a ostatní.
tatō'parē sarvvē yihūdinō'pi tēna sārddhaṁ kapaṭācāram akurvvan barṇabbā api tēṣāṁ kāpaṭyēna vipathagāmyabhavat|
14 Když jsem to viděl, okamžitě mi bylo jasné, že to není v souladu s evangeliem. Proto jsem Petrovi řekl přede všemi: „Ty jsi rodem žid, se židovstvím jsi již skončil, ale teď chceš najednou nutit pohany, aby dodržovali židovské zákony?“
tatastē prakr̥tasusaṁvādarūpē saralapathē na carantīti dr̥ṣṭvāhaṁ sarvvēṣāṁ sākṣāt pitaram uktavān tvaṁ yihūdī san yadi yihūdimataṁ vihāya bhinnajātīya ivācarasi tarhi yihūdimatācaraṇāya bhinnajātīyān kutaḥ pravarttayasi?
15 My jsme sice rodilí židé,
āvāṁ janmanā yihūdinau bhavāvō bhinnajātīyau pāpinau na bhavāvaḥ
16 ale přece jako křesťané víme, že před Bohem obstojíme pouze pro víru v Ježíše Krista.
kintu vyavasthāpālanēna manuṣyaḥ sapuṇyō na bhavati kēvalaṁ yīśau khrīṣṭē yō viśvāsastēnaiva sapuṇyō bhavatīti buddhvāvāmapi vyavasthāpālanaṁ vinā kēvalaṁ khrīṣṭē viśvāsēna puṇyaprāptayē khrīṣṭē yīśau vyaśvasiva yatō vyavasthāpālanēna kō'pi mānavaḥ puṇyaṁ prāptuṁ na śaknōti|
parantu yīśunā puṇyaprāptayē yatamānāvapyāvāṁ yadi pāpinau bhavāvastarhi kiṁ vaktavyaṁ? khrīṣṭaḥ pāpasya paricāraka iti? tanna bhavatu|
18 Před zákonem jsme všichni propadli, a proto nás žádná zásluha nemůže zachránit. Co kdyby se však naše spoléhání na Krista ukázalo klamné a dodržování mojžíšovských zákonů nepostradatelné? Nebyl by pak Kristus příčinou našeho zavržení? Nechme toho! Sami vidíte, k jak nesmyslným závěrům bychom dospěli.
mayā yad bhagnaṁ tad yadi mayā punarnirmmīyatē tarhi mayaivātmadōṣaḥ prakāśyatē|
19 Já osobně jsem na zákonu a jeho předpisech ztroskotal. Ve smyslu zákona jsem byl odsouzen k smrti a popraven. Na mně si zákon už nic nevezme. Kristovo ukřižování bylo i mým ukřižováním.
ahaṁ yad īśvarāya jīvāmi tadarthaṁ vyavasthayā vyavasthāyai amriyē|
20 A tak to, co žije, nejsem už já, ale žije ve mně Kristus. A tomuto pravému životu dala v mém těle vzniknout víra v Božího Syna, který mě miloval a obětoval se za mne.
khrīṣṭēna sārddhaṁ kruśē hatō'smi tathāpi jīvāmi kintvahaṁ jīvāmīti nahi khrīṣṭa ēva madanta rjīvati| sāmprataṁ saśarīrēṇa mayā yajjīvitaṁ dhāryyatē tat mama dayākāriṇi madarthaṁ svīyaprāṇatyāgini cēśvaraputrē viśvasatā mayā dhāryyatē|
21 Nepatřím tedy k těm, jimž je Kristova oběť lhostejná. Kdybychom se před Bohem mohli vykázat naplněním zákona, byl by Kristus zemřel zbytečně!
ahamīśvarasyānugrahaṁ nāvajānāmi yasmād vyavasthayā yadi puṇyaṁ bhavati tarhi khrīṣṭō nirarthakamamriyata|

< Galatským 2 >