< Efezským 3 >
1 Kvůli tomu jsem se dostal do vězení.
atō hētō rbhinnajātīyānāṁ yuṣmākaṁ nimittaṁ yīśukhrīṣṭasya bandī yaḥ sō'haṁ paulō bravīmi|
2 Jistě jste slyšeli, že mne Bůh pověřil hlásat jeho milost pohanům, jak už jsem se zmínil.
yuṣmadartham īśvarēṇa mahyaṁ dattasya varasya niyamaḥ kīdr̥śastad yuṣmābhiraśrāvīti manyē|
3 On sám mi odhalil tajemství svého plánu s Kristem;
arthataḥ pūrvvaṁ mayā saṁkṣēpēṇa yathā likhitaṁ tathāhaṁ prakāśitavākyēnēśvarasya nigūḍhaṁ bhāvaṁ jñāpitō'bhavaṁ|
4 to jen na vysvětlenou, odkud to všechno vím.
atō yuṣmābhistat paṭhitvā khrīṣṭamadhi tasminnigūḍhē bhāvē mama jñānaṁ kīdr̥śaṁ tad bhōtsyatē|
5 Za starých časů člověk do Božích plánů vidět nemohl, ale teď je Bůh svatým Duchem odkryl svým apoštolům a prorokům. A toto tajemství zní:
pūrvvayugēṣu mānavasantānāstaṁ jñāpitā nāsan kintvadhunā sa bhāvastasya pavitrān prēritān bhaviṣyadvādinaśca pratyātmanā prakāśitō'bhavat;
6 pohané jsou součástí téhož těla a spoludědici všech Božích zaslíbení spolu se židy.
arthata īśvarasya śaktēḥ prakāśāt tasyānugrahēṇa yō varō mahyam adāyi tēnāhaṁ yasya susaṁvādasya paricārakō'bhavaṁ,
7 Mám to za slavnou výsadu, že smím tento plán každému objasňovat.
tadvārā khrīṣṭēna bhinnajātīyā anyaiḥ sārddham ēkādhikārā ēkaśarīrā ēkasyāḥ pratijñāyā aṁśinaśca bhaviṣyantīti|
8 Když pomyslím, jak ubohý a nepatrný jsem mezi všemi křesťany – a on mě přesto vyznamenal tou zvláštní radostí, že smím pohanům přinášet poselství o nekonečném bohatství, jaké je jim v Kristově osobě darováno!
sarvvēṣāṁ pavitralōkānāṁ kṣudratamāya mahyaṁ varō'yam adāyi yad bhinnajātīyānāṁ madhyē bōdhāgayasya guṇanidhēḥ khrīṣṭasya maṅgalavārttāṁ pracārayāmi,
9 A právě já jim smím vysvětlovat, že Bůh, Stvořitel všeho, je i jejich zachráncem. (aiōn )
kālāvasthātaḥ pūrvvasmācca yō nigūḍhabhāva īśvarē gupta āsīt tadīyaniyamaṁ sarvvān jñāpayāmi| (aiōn )
10 A důvod? Aby všechny vlády i nadzemské mocnosti poznaly jeho dokonalou moudrost, když jeho rodina – pohani stejně jako židé – je opět sjednocena v Kristově církvi,
yata īśvarasya nānārūpaṁ jñānaṁ yat sāmprataṁ samityā svargē prādhānyaparākramayuktānāṁ dūtānāṁ nikaṭē prakāśyatē tadarthaṁ sa yīśunā khrīṣṭēna sarvvāṇi sr̥ṣṭavān|
11 jak to bylo už dávno naplánováno. (aiōn )
yatō vayaṁ yasmin viśvasya dr̥ḍhabhaktyā nirbhayatām īśvarasya samāgamē sāmarthyañca
12 Když před něj předstupujeme ve společenství s Kristem, můžeme tak činit bez zábran a strachu.
prāptavantastamasmākaṁ prabhuṁ yīśuṁ khrīṣṭamadhi sa kālāvasthāyāḥ pūrvvaṁ taṁ manōrathaṁ kr̥tavān| (aiōn )
13 Nenechte se tedy odradit tím, co mě kvůli vám potkalo – naopak, mějte to za důvod k hrdosti.
atō'haṁ yuṣmannimittaṁ duḥkhabhōgēna klāntiṁ yanna gacchāmīti prārthayē yatastadēva yuṣmākaṁ gauravaṁ|
14 Když tak uvažuji o dokonalosti jeho plánu, padám na kolena a volám k Otci,
atō hētōḥ svargapr̥thivyōḥ sthitaḥ kr̥tsnō vaṁśō yasya nāmnā vikhyātastam
15 od něhož má svůj život každá pozemská i nadzemská bytost,
asmatprabhō ryīśukhrīṣṭasya pitaramuddiśyāhaṁ jānunī pātayitvā tasya prabhāvanidhitō varamimaṁ prārthayē|
16 aby svou nekonečnou mocí vnitřně posilnil a upevnil i vás.
tasyātmanā yuṣmākam āntarikapuruṣasya śaktē rvr̥ddhiḥ kriyatāṁ|
17 A modlím se, aby Kristus ve vašich srdcích zdomácněl. Přijali jste ho vírou, zapusťte tedy kořeny hluboko do Boží lásky.
khrīṣṭastu viśvāsēna yuṣmākaṁ hr̥dayēṣu nivasatu| prēmaṇi yuṣmākaṁ baddhamūlatvaṁ susthiratvañca bhavatu|
18 Jen tak poznáte jako ostatní křesťané, co je Kristova láska v plné její šíři a délce, hloubce i výšce.
itthaṁ prasthatāyā dīrghatāyā gabhīratāyā uccatāyāśca bōdhāya sarvvaiḥ pavitralōkaiḥ prāpyaṁ sāmarthyaṁ yuṣmābhi rlabhyatāṁ,
19 Sami se přesvědčíte, jak je nezměřitelná a neobsažitelná, a budete nakonec prostoupeni skrz naskrz Bohem.
jñānātiriktaṁ khrīṣṭasya prēma jñāyatām īśvarasya sampūrṇavr̥ddhiparyyantaṁ yuṣmākaṁ vr̥ddhi rbhavatu ca|
20 A tak nemohu jinak než chválit Boha a děkovat mu, že svou mocí v nás pracuje a dokáže s námi vykonat nekonečně víc, než se odvážíme prosit i jen ve snu.
asmākam antarē yā śaktiḥ prakāśatē tayā sarvvātiriktaṁ karmma kurvvan asmākaṁ prārthanāṁ kalpanāñcātikramituṁ yaḥ śaknōti
21 Chvála Bohu za Ježíše! Chvála Bohu za jeho církev! Chvalte ho lidé všech dob! (aiōn )
khrīṣṭayīśunā samitē rmadhyē sarvvēṣu yugēṣu tasya dhanyavādō bhavatu| iti| (aiōn )