< Koloským 2 >
1 Kdybyste věděli, jaké boje svádím v modlitbách za vás a za věřící v Laodiceji i za mnohé jiné, kteří mne ani osobně neznají.
yuṣmākaṁ lāyadikēyāsthabhrātr̥ṇāñca kr̥tē yāvantō bhrātaraśca mama śārīrikamukhaṁ na dr̥ṣṭavantastēṣāṁ kr̥tē mama kiyān yatnō bhavati tad yuṣmān jñāpayitum icchāmi|
2 Jak mi záleží na tom, aby byli potěšeni a vzájemně se milovali, aby plně poznali a pochopili Boží tajemství. Tímto tajemstvím je Kristus.
phalataḥ pūrṇabuddhirūpadhanabhōgāya prēmnā saṁyuktānāṁ tēṣāṁ manāṁsi yat piturīśvarasya khrīṣṭasya ca nigūḍhavākyasya jñānārthaṁ sāntvanāṁ prāpnuyurityarthamahaṁ yatē|
3 V něm je obsaženo vše, co člověk vůbec může o Bohu vědět.
yatō vidyājñānayōḥ sarvvē nidhayaḥ khrīṣṭē guptāḥ santi|
4 Říkám to proto, aby vám někdo něco nenamluvil.
kō'pi yuṣmān vinayavākyēna yanna vañcayēt tadartham ētāni mayā kathyantē|
5 I když jsem daleko od vás, přece jsem v duchu s vámi. Jsem rád, že vaše víra v Krista je tak pevná a spořádaná.
yuṣmatsannidhau mama śarīrē'varttamānē'pi mamātmā varttatē tēna yuṣmākaṁ surītiṁ khrīṣṭaviśvāsē sthiratvañca dr̥ṣṭvāham ānandāmi|
6 Přijali jste Krista jako svého Pána.
atō yūyaṁ prabhuṁ yīśukhrīṣṭaṁ yādr̥g gr̥hītavantastādr̥k tam anucarata|
7 Zůstaňte s ním v živém spojení. Zapusťte do něj kořeny, na něm budujte celý svůj život. Držte se pevně toho, co jste od něj přijali. A stále znovu za vše děkujte Bohu.
tasmin baddhamūlāḥ sthāpitāśca bhavata yā ca śikṣā yuṣmābhi rlabdhā tadanusārād viśvāsē susthirāḥ santastēnaiva nityaṁ dhanyavādaṁ kuruta|
8 Mějte se na pozoru před domnělou moudrostí, která do křesťanského hávu odívá jen lidské teorie, s živým Kristem však nemá nic společného. Kristus je pánem i všech andělských bytostí, které někteří z vás uctívají.
sāvadhānā bhavata mānuṣikaśikṣāta ihalōkasya varṇamālātaścōtpannā khrīṣṭasya vipakṣā yā darśanavidyā mithyāpratāraṇā ca tayā kō'pi yuṣmākaṁ kṣatiṁ na janayatu|
9 On je dokonalým ztělesněním božství
yata īśvarasya kr̥tsnā pūrṇatā mūrttimatī khrīṣṭē vasati|
10 a jenom v něm máte plné spojení s Bohem.
yūyañca tēna pūrṇā bhavatha yataḥ sa sarvvēṣāṁ rājatvakarttr̥tvapadānāṁ mūrddhāsti,
11 Tak jste se i vy stali Božím lidem a nebylo k tomu již třeba obvyklé židovské obřízky, která je dílem člověka. „Obřízka“, kterou na nás provádí Bůh, je účinnější, protože zasahuje celé tělo, až dosud ovládané hříchem.
tēna ca yūyam ahastakr̥tatvakchēdēnārthatō yēna śārīrapāpānāṁ vigrasatyajyatē tēna khrīṣṭasya tvakchēdēna chinnatvacō jātā
12 Vždyť ve křtu jsme se postavili po bok Kristu v jeho smrti i pohřbení a s jeho vzkříšením jsme přijali i my nový život.
majjanē ca tēna sārddhaṁ śmaśānaṁ prāptāḥ puna rmr̥tānāṁ madhyāt tasyōtthāpayiturīśvarasya śaktēḥ phalaṁ yō viśvāsastadvārā tasminnēva majjanē tēna sārddham utthāpitā abhavata|
13 Vaše hříchy, vaše přirozená odcizenost Bohu, byly hrobem, do něhož jste se sami uzavřeli. On ale vaše hříchy odklidil, hrob otevřel a propustil vás na svobodu.
sa ca yuṣmān aparādhaiḥ śārīrikātvakchēdēna ca mr̥tān dr̥ṣṭvā tēna sārddhaṁ jīvitavān yuṣmākaṁ sarvvān aparādhān kṣamitavān,
14 Seznam vašich hříchů, který svědčil proti vám, přibil na kříž a tím jej navždy zničil.
yacca daṇḍājñārūpaṁ r̥ṇapatram asmākaṁ viruddham āsīt tat pramārjjitavān śalākābhiḥ kruśē baddhvā dūrīkr̥tavāṁśca|
15 Tak odzbrojil, zneškodnil a na pranýř postavil neviditelné síly, které vás držely v hříchu. Jak slavné vítězství!
kiñca tēna rājatvakarttr̥tvapadāni nistējāṁsi kr̥tvā parājitān ripūniva pragalbhatayā sarvvēṣāṁ dr̥ṣṭigōcarē hrēpitavān|
16 Nikdo už tedy nemá právo vytýkat vám, co jíte nebo pijete, ani že nedodržujete svátky, slavnosti nových měsíců nebo židovské dny odpočinku.
atō hētōḥ khādyākhādyē pēyāpēyē utsavaḥ pratipad viśrāmavāraścaitēṣu sarvvēṣu yuṣmākaṁ nyāyādhipatirūpaṁ kamapi mā gr̥hlīta|
17 Všechny ty předpisy byly jen dočasné a Kristovým příchodem ztratily smysl. To všechno bylo jen obrazem nového Božího světa. V Kristu se již setkáváme s jeho skutečností.
yata ētāni chāyāsvarūpāṇi kintu satyā mūrttiḥ khrīṣṭaḥ|
18 Nenechte si nic předepisovat od lidí, kteří uctívají anděly a odvolávají se přitom na svá vidění. Nemají nač být domýšliví.
aparañca namratā svargadūtānāṁ sēvā caitādr̥śam iṣṭakarmmācaran yaḥ kaścit parōkṣaviṣayān praviśati svakīyaśārīrikabhāvēna ca mudhā garvvitaḥ san
19 Nedrží se totiž Krista – hlavy, s nímž všichni tvoříme jedno tělo. V něm jsme všichni navzájem spojeni a růst můžeme jen tehdy, bereme-li výživu a sílu z Boha.
sandhibhiḥ śirābhiścōpakr̥taṁ saṁyuktañca kr̥tsnaṁ śarīraṁ yasmāt mūrddhata īśvarīyavr̥ddhiṁ prāpnōti taṁ mūrddhānaṁ na dhārayati tēna mānavēna yuṣmattaḥ phalāpaharaṇaṁ nānujānīta|
20 S Kristem jste vstoupili do nové roviny života. Starý život vzal za své a s ním i všechny obřadní předpisy, které z něho vzešly. Proč tedy stále ještě to staré:
yadi yūyaṁ khrīṣṭēna sārddhaṁ saṁsārasya varṇamālāyai mr̥tā abhavata tarhi yai rdravyai rbhōgēna kṣayaṁ gantavyaṁ
21 toho se nedotýkej, to nejez, to neber. Vždyť jde o věci určené ke spotřebování.
tāni mā spr̥śa mā bhuṁkṣva mā gr̥hāṇēti mānavairādiṣṭān śikṣitāṁśca vidhīn
22 Jsou to jen lidské předpisy a jejich plnění nemusí být ani tolik projevem zvláštní zbožnosti, jako spíše ukájením vlastní ctižádosti.
ācarantō yūyaṁ kutaḥ saṁsārē jīvanta iva bhavatha?
tē vidhayaḥ svēcchābhaktyā namratayā śarīraklēśanēna ca jñānavidhivat prakāśantē tathāpi tē'gaṇyāḥ śārīrikabhāvavarddhakāśca santi|