< Skutky Apoštolů 28 >

1 Od lidí, kteří se seběhli k místu naší záchrany, jsme se dozvěděli, že jsme na ostrově Malta.
itthaṁ sarvveṣu rakṣāṁ prāpteṣu tatratyopadvīpasya nāma milīteti te jñātavantaḥ|
2 Byli k nám neobyčejně laskaví. Pršelo a bylo zima, a tak nám rozdělali velký oheň a vůbec se o nás starali.
asabhyalokā yatheṣṭam anukampāṁ kṛtvā varttamānavṛṣṭeḥ śītācca vahniṁ prajjvālyāsmākam ātithyam akurvvan|
3 Pavel také pomáhal sbírat chrastí. Jak je však přikládal na oheň, vylezla z jeho otýpky zmije vypuzená horkem a zakousla se mu do ruky.
kintu paula indhanāni saṁgṛhya yadā tasmin agrau nirakṣipat, tadā vahneḥ pratāpāt ekaḥ kṛṣṇasarpo nirgatya tasya haste draṣṭavān|
4 Mezi domorodci se ozvalo: „Ten člověk je jistě vrah! Zachránil se z moře, ale božské spravedlnosti neutekl.“
te'sabhyalokāstasya haste sarpam avalambamānaṁ dṛṣṭvā parasparam uktavanta eṣa jano'vaśyaṁ narahā bhaviṣyati, yato yadyapi jaladhe rakṣāṁ prāptavān tathāpi pratiphaladāyaka enaṁ jīvituṁ na dadāti|
5 Pavel však klidně hada setřásl do ohně a nic zlého se s ním nedělo.
kintu sa hastaṁ vidhunvan taṁ sarpam agnimadhye nikṣipya kāmapi pīḍāṁ nāptavān|
6 Lidé čekali, že opuchne a zemře. Když však byl Pavel i po hodné době v pořádku, začali si lidé šeptat, že je to asi nějaký vtělený bůh.
tato viṣajvālayā etasya śarīraṁ sphītaṁ bhaviṣyati yadvā haṭhādayaṁ prāṇān tyakṣyatīti niścitya lokā bahukṣaṇāni yāvat tad draṣṭuṁ sthitavantaḥ kintu tasya kasyāścid vipado'ghaṭanāt te tadviparītaṁ vijñāya bhāṣitavanta eṣa kaścid devo bhavet|
7 Zachránili jsme se na pomezí statků Publia, římského správce ostrova. Přijal nás a tři dny přátelsky hostil.
publiyanāmā jana ekastasyopadvīpasyādhipatirāsīt tatra tasya bhūmyādi ca sthitaṁ| sa jano'smān nijagṛhaṁ nītvā saujanyaṁ prakāśya dinatrayaṁ yāvad asmākaṁ ātithyam akarot|
8 Publiův otec stonal – byl postižen horečnatou úplavicí. Pavel ho navštívil, modlil se nad ním a pak ho dotekem rukou uzdravil.
tadā tasya publiyasya pitā jvarātisāreṇa pīḍyamānaḥ san śayyāyām āsīt; tataḥ paulastasya samīpaṁ gatvā prārthanāṁ kṛtvā tasya gātre hastaṁ samarpya taṁ svasthaṁ kṛtavān|
9 Rozkřiklo se to po ostrově, a tak ze všech stran přicházeli za Pavlem nemocní a on je uzdravoval.
itthaṁ bhūte tadvīpanivāsina itarepi rogilokā āgatya nirāmayā abhavan|
10 Za to si nás ohromně vážili a před odjezdem nás zahrnuli všemi potřebnými věcmi.
tasmātte'smākam atīva satkāraṁ kṛtavantaḥ, viśeṣataḥ prasthānasamaye prayojanīyāni nānadravyāṇi dattavantaḥ|
11 Trvalo to však tři měsíce, než jsme mohli pokračovat v cestě. Vzala nás loď, která měla domovský přístav v Alexandrii a jejímž znamením byla dvojčata Kastor a Pollux, ochránci námořníků.
itthaṁ tatra triṣu māseṣu gateṣu yasya cihnaṁ diyaskūrī tādṛśa ekaḥ sikandarīyanagarasya potaḥ śītakālaṁ yāpayan tasmin upadvīpe 'tiṣṭhat tameva potaṁ vayam āruhya yātrām akurmma|
12 Přistála nejprve v Syrakusách na Sicílii, kde jsme se zdrželi tři dny.
tataḥ prathamataḥ surākūsanagaram upasthāya tatra trīṇi dināni sthitavantaḥ|
13 Pak jsme přepluli úžinu do Regia a s jižním větrem v zádech jsme se po dalších dvou dnech dostali do přístavu Puteoli.
tasmād āvṛtya rīgiyanagaram upasthitāḥ dinaikasmāt paraṁ dakṣiṇavayau sānukūlye sati parasmin divase patiyalīnagaram upātiṣṭhāma|
14 Tam tedy skončila naše pohnutá plavba do Itálie. Na prosby tamních křesťanů jsme zůstali v Puteolech celý týden.
tato'smāsu tatratyaṁ bhrātṛgaṇaṁ prāpteṣu te svaiḥ sārddham asmān sapta dināni sthāpayitum ayatanta, itthaṁ vayaṁ romānagaram pratyagacchāma|
15 Odtud jsme se pěšky vydali do Říma. Mezitím se o nás dozvěděli bratři v Římě a někteří nám přišli naproti sedmdesát kilometrů, až na Appiovo tržiště, jiní alespoň ke Třem hospodám. Když se s nimi Pavel setkal, děkoval Bohu a šel dál s novou odvahou.
tasmāt tatratyāḥ bhrātaro'smākam āgamanavārttāṁ śrutvā āppiyapharaṁ triṣṭāvarṇīñca yāvad agresarāḥ santosmān sākṣāt karttum āgaman; teṣāṁ darśanāt paula īśvaraṁ dhanyaṁ vadan āśvāsam āptavān|
16 V Římě byl potom umístěn v soukromém bytě – vždy s jedním vojenským strážcem.
asmāsu romānagaraṁ gateṣu śatasenāpatiḥ sarvvān bandīn pradhānasenāpateḥ samīpe samārpayat kintu paulāya svarakṣakapadātinā saha pṛthag vastum anumatiṁ dattavān|
17 Tři dny po příchodu do Říma si Pavel k sobě pozval tamní významné židy. Když přišli, řekl jim: „Bratři, nijak jsem se neprovinil proti našemu národu, ani proti našim tradicím. Přesto jsem byl v Jeruzalémě uvězněn a předán Římanům.
dinatrayāt paraṁ paulastaddeśasthān pradhānayihūdina āhūtavān tatasteṣu samupasthiteṣu sa kathitavān, he bhrātṛgaṇa nijalokānāṁ pūrvvapuruṣāṇāṁ vā rīte rviparītaṁ kiñcana karmmāhaṁ nākaravaṁ tathāpi yirūśālamanivāsino lokā māṁ bandiṁ kṛtvā romilokānāṁ hasteṣu samarpitavantaḥ|
18 Ti mě vyslýchali a byli by mě propustili, protože jsem neudělal nic, zač bych zasluhoval smrt.
romilokā vicāryya mama prāṇahananārhaṁ kimapi kāraṇaṁ na prāpya māṁ mocayitum aicchan;
19 Jeruzalémští židé však proti mně byli zaujatí, a tak jsem nakonec nucen odvolat se k císaři. Nehodlám tu však žalovat na svůj národ.
kintu yihūdilokānām āpattyā mayā kaisararājasya samīpe vicārasya prārthanā karttavyā jātā nocet nijadeśīyalokān prati mama kopyabhiyogo nāsti|
20 Proto jsem si přál setkat se s vámi a vysvětlit vám to. Pro naši společnou víru v Mesiáše mám tato pouta!“
etatkāraṇād ahaṁ yuṣmān draṣṭuṁ saṁlapituñcāhūyam isrāyelvaśīyānāṁ pratyāśāhetoham etena śuṅkhalena baddho'bhavam|
21 Odpověděli mu: „My jsme o tobě z Judska nedostali žádnou zprávu nebo žalobu, ani písemně, ani ústně.
tadā te tam avādiṣuḥ, yihūdīyadeśād vayaṁ tvāmadhi kimapi patraṁ na prāptā ye bhrātaraḥ samāyātāsteṣāṁ kopi tava kāmapi vārttāṁ nāvadat abhadramapi nākathayacca|
22 Chtěli bychom však slyšet tvoje názory. Víme totiž, že vaše sekta se všude setkává s odporem.“
tava mataṁ kimiti vayaṁ tvattaḥ śrotumicchāmaḥ| yad idaṁ navīnaṁ matamutthitaṁ tat sarvvatra sarvveṣāṁ nikaṭe ninditaṁ jātama iti vayaṁ jānīmaḥ|
23 Dohodli se tedy na dalším setkání a pak se jich u něho sešlo mnohem více. Pavel jim celý den vykládal o tom, že Boží království přišlo mezi lidi v osobě Ježíše Krista. Snažil se je o tom přesvědčit důkazy a předpověďmi ze Starého zákona.
taistadartham ekasmin dine nirūpite tasmin dine bahava ekatra militvā paulasya vāsagṛham āgacchan tasmāt paula ā prātaḥkālāt sandhyākālaṁ yāvan mūsāvyavasthāgranthād bhaviṣyadvādināṁ granthebhyaśca yīśoḥ kathām utthāpya īśvarasya rājye pramāṇaṁ datvā teṣāṁ pravṛttiṁ janayituṁ ceṣṭitavān|
24 Některé získal, jiní však odmítali uvěřit.
kecittu tasya kathāṁ pratyāyan kecittu na pratyāyan;
25 Odcházeli takto rozdvojeni a Pavel těm zatvrzelým řekl: „Přesně tak to Duch svatý předpověděl vašim předkům ústy proroka Izajáše:
etatkāraṇāt teṣāṁ parasparam anaikyāt sarvve calitavantaḥ; tathāpi paula etāṁ kathāmekāṁ kathitavān pavitra ātmā yiśayiyasya bhaviṣyadvaktu rvadanād asmākaṁ pitṛpuruṣebhya etāṁ kathāṁ bhadraṁ kathayāmāsa, yathā,
26 ‚Jdi k tomu lidu a řekni mu: Budete naslouchat a naslouchat, a přece neporozumíte. Budete se dívat a dívat, ale nic neuvidíte.
"upagatya janānetān tvaṁ bhāṣasva vacastvidaṁ| karṇaiḥ śroṣyatha yūyaṁ hi kintu yūyaṁ na bhotsyatha| netrai rdrakṣyatha yūyañca jñātuṁ yūyaṁ na śakṣyatha|
27 Máte totiž otupělé srdce, zacpané uši a zavřené oči, aby se vám snad nestalo, že byste viděli, slyšeli a srdcem pochopili; to byste se totiž ke mně obrátili a já bych vás uzdravil.‘“
te mānuṣā yathā netraiḥ paripaśyanti naiva hi| karṇaiḥ ryathā na śṛṇvanti budhyante na ca mānasaiḥ| vyāvarttayatsu cittāni kāle kutrāpi teṣu vai| mattaste manujāḥ svasthā yathā naiva bhavanti ca| tathā teṣāṁ manuṣyāṇāṁ santi sthūlā hi buddhayaḥ| badhirībhūtakarṇāśca jātāśca mudritā dṛśaḥ||
28 „Proto se nedivte, “dodal Pavel, „že zprávu o Boží záchraně hlásáme pohanům. Ti ji dychtivě přijímají.“
ata īśvarād yat paritrāṇaṁ tasya vārttā bhinnadeśīyānāṁ samīpaṁ preṣitā taeva tāṁ grahīṣyantīti yūyaṁ jānīta|
etādṛśyāṁ kathāyāṁ kathitāyāṁ satyāṁ yihūdinaḥ parasparaṁ bahuvicāraṁ kurvvanto gatavantaḥ|
30 Celé dva roky byl Pavel ve svém soukromém římském vězení a směl přijímat všechny návštěvy.
itthaṁ paulaḥ sampūrṇaṁ vatsaradvayaṁ yāvad bhāṭakīye vāsagṛhe vasan ye lokāstasya sannidhim āgacchanti tān sarvvāneva parigṛhlan,
31 A tak svobodně a bez překážek hlásal Boží království a učil o Pánu Ježíši Kristu.
nirvighnam atiśayaniḥkṣobham īśvarīyarājatvasya kathāṁ pracārayan prabhau yīśau khrīṣṭe kathāḥ samupādiśat| iti||

< Skutky Apoštolů 28 >