< 1 Tesalonickým 5 >

1 Kdy se to má stát? O tom skutečně nemusím nic říkat, milí bratři,
hē bhrātaraḥ, kālān samayāṁścādhi yuṣmān prati mama likhanaṁ niṣprayōjanaṁ,
2 vždyť sami dobře víte, že to nikdo neví. Ta chvíle přijde nečekaně jako zloděj v noci.
yatō rātrau yādr̥k taskarastādr̥k prabhō rdinam upasthāsyatīti yūyaṁ svayamēva samyag jānītha|
3 Až si lidé budou říkat „všechno je v pořádku, žádné nebezpečí nehrozí“, tehdy zčista jasna dopadne na ně zkáza, jako porodní bolesti přepadají rodičku. Nikdo neunikne, nikdo se neschová.
śānti rnirvvinghatvañca vidyata iti yadā mānavā vadiṣyanti tadā prasavavēdanā yadvad garbbhinīm upatiṣṭhati tadvad akasmād vināśastān upasthāsyati tairuddhārō na lapsyatē|
4 Ale vy, bratři, netápejte ve tmách. Vás Kristův příchod nepřekvapí jako zloděj.
kintu hē bhrātaraḥ, yūyam andhakārēṇāvr̥tā na bhavatha tasmāt taddinaṁ taskara iva yuṣmān na prāpsyati|
5 Vy jste děti světla a dne, ne děti noci a temnoty.
sarvvē yūyaṁ dīptēḥ santānā divāyāśca santānā bhavatha vayaṁ niśāvaṁśāstimiravaṁśā vā na bhavāmaḥ|
6 Buďte tedy bdělí a nespěte jako ostatní, čekejte a buďte střízliví.
atō 'parē yathā nidrāgatāḥ santi tadvad asmābhi rna bhavitavyaṁ kintu jāgaritavyaṁ sacētanaiśca bhavitavyaṁ|
7 Noc je čas spáčů a opilců.
yē nidrānti tē niśāyāmēva nidrānti tē ca mattā bhavanti tē rajanyāmēva mattā bhavanti|
8 Ale my, kdo žijeme ve světle, zůstaňme střízliví, chráněni pancířem víry a lásky a přilbou radostné naděje záchrany.
kintu vayaṁ divasasya vaṁśā bhavāmaḥ; atō 'smābhi rvakṣasi pratyayaprēmarūpaṁ kavacaṁ śirasi ca paritrāṇāśārūpaṁ śirastraṁ paridhāya sacētanai rbhavitavyaṁ|
9 Nás přece Bůh neurčil k tomu, abychom propadli jeho soudu, ale abychom byli zachráněni zásluhou našeho Pána, Ježíše Krista:
yata īśvarō'smān krōdhē na niyujyāsmākaṁ prabhunā yīśukhrīṣṭēna paritrāṇasyādhikārē niyuktavān,
10 on za nás zemřel, abychom s ním mohli žít věčně, ať už se jeho příchodu dožijeme či nikoliv.
jāgratō nidrāgatā vā vayaṁ yat tēna prabhunā saha jīvāmastadarthaṁ sō'smākaṁ kr̥tē prāṇān tyaktavān|
11 Tak se vzájemně povzbuzujte a pomáhejte si, jak jste to dělali doposud.
ataēva yūyaṁ yadvat kurutha tadvat parasparaṁ sāntvayata susthirīkurudhvañca|
12 Milí bratři, važte si svých představených v církvi, kteří se pro vás namáhají a napomínají vás.
hē bhrātaraḥ, yuṣmākaṁ madhyē yē janāḥ pariśramaṁ kurvvanti prabhō rnāmnā yuṣmān adhitiṣṭhantyupadiśanti ca tān yūyaṁ sammanyadhvaṁ|
13 Mějte je ve zvláštní úctě a lásce, vždyť vám slouží. A mezi sebou se nehádejte.
svakarmmahētunā ca prēmnā tān atīvādr̥yadhvamiti mama prārthanā, yūyaṁ parasparaṁ nirvvirōdhā bhavata|
14 Neukázněné a líné napomínejte, malomyslné povzbuzujte, ujímejte se slabých a se všemi mějte trpělivost.
hē bhrātaraḥ, yuṣmān vinayāmahē yūyam avihitācāriṇō lōkān bhartsayadhvaṁ, kṣudramanasaḥ sāntvayata, durbbalān upakuruta, sarvvān prati sahiṣṇavō bhavata ca|
15 Křivdy neoplácejte, prokazujte dobro sobě navzájem i ostatním.
aparaṁ kamapi pratyaniṣṭasya phalam aniṣṭaṁ kēnāpi yanna kriyēta tadarthaṁ sāvadhānā bhavata, kintu parasparaṁ sarvvān mānavāṁśca prati nityaṁ hitācāriṇō bhavata|
16 Buďte radostnými lidmi.
sarvvadānandata|
17 Neochabujte v modlitbách.
nirantaraṁ prārthanāṁ kurudhvaṁ|
18 Za všech okolností děkujte Bohu, neboť to očekává ode všech, kdo patří Ježíši Kristu.
sarvvaviṣayē kr̥tajñatāṁ svīkurudhvaṁ yata ētadēva khrīṣṭayīśunā yuṣmān prati prakāśitam īśvarābhimataṁ|
19 Nepřekážejte působení Božího Ducha
pavitram ātmānaṁ na nirvvāpayata|
20 a nezlehčujte jeho poselství.
īśvarīyādēśaṁ nāvajānīta|
21 Bedlivě však posuzujte vše, co se za Boží slovo vydává, a přijímejte jen to, co odpovídá Písmu. Co mu odporuje, není dobré a s tím nic nemějte.
sarvvāṇi parīkṣya yad bhadraṁ tadēva dhārayata|
yat kimapi pāparūpaṁ bhavati tasmād dūraṁ tiṣṭhata|
23 Prosíme Boha, který nám dává svůj pokoj, aby vás přivedl k dokonalosti a celou vaši bytost – ducha, duši i tělo – zachoval bez úhony až do dne, kdy přijde Pán Ježíš Kristus.
śāntidāyaka īśvaraḥ svayaṁ yuṣmān sampūrṇatvēna pavitrān karōtu, aparam asmatprabhō ryīśukhrīṣṭasyāgamanaṁ yāvad yuṣmākam ātmānaḥ prāṇāḥ śarīrāṇi ca nikhilāni nirddōṣatvēna rakṣyantāṁ|
24 Bůh, který vás přijal za své děti, to pro vás jistě učiní, jak sám slíbil.
yō yuṣmān āhvayati sa viśvasanīyō'taḥ sa tat sādhayiṣyati|
25 Bratři, i vy se za nás modlete.
hē bhrātaraḥ, asmākaṁ kr̥tē prārthanāṁ kurudhvaṁ|
26 Obejměte za nás všechny spoluvěřící.
pavitracumbanēna sarvvān bhrātr̥n prati satkurudhvaṁ|
27 A všem dejte tento dopis přečíst, je to mé přání a vaše povinnost před Pánem.
patramidaṁ sarvvēṣāṁ pavitrāṇāṁ bhrātr̥ṇāṁ śrutigōcarē yuṣmābhiḥ paṭhyatāmiti prabhō rnāmnā yuṣmān śapayāmi|
28 Nechť vám Ježíš Kristus všem bohatě žehná. Váš Pavel
asmākaṁ prabhō ryīśukhrīṣṭasyānugratē yuṣmāsu bhūyāt| āmēn|

< 1 Tesalonickým 5 >