< 1 Korintským 4 >
1 Nedívejte se na nás tedy jinak než jako na Kristovy služebníky a správce Božích tajemství.
lōkā asmān khrīṣṭasya paricārakān īśvarasya nigūṭhavākyadhanasyādhyakṣāṁśca manyantāṁ|
2 Od služebníka se očekává, že bude vykonávat příkazy svého pána. Dá se to říci o mně?
kiñca dhanādhyakṣēṇa viśvasanīyēna bhavitavyamētadēva lōkai ryācyatē|
3 Co o tom soudíte vy, není pro mne nejdůležitější. A nemůže to posoudit ani nikdo jiný, dokonce ani můj vlastní úsudek není rozhodující,
atō vicārayadbhi ryuṣmābhiranyaiḥ kaiścin manujai rvā mama parīkṣaṇaṁ mayātīva laghu manyatē 'hamapyātmānaṁ na vicārayāmi|
4 i když mé svědomí je klidné. Jen sám Pán o tom může rozhodnout s konečnou platností.
mayā kimapyaparāddhamityahaṁ na vēdmi kintvētēna mama niraparādhatvaṁ na niścīyatē prabhurēva mama vicārayitāsti|
5 Nedělejte proto o nikom předčasné závěry, dokud se nevrátí Kristus. Však on už vynese na světlo to, co bylo zrakům skryto, a odhalí i ty nejtajnější pohnutky. Pak teprve dostane každý od Boha takové uznání, jaké mu náleží.
ata upayuktasamayāt pūrvvam arthataḥ prabhōrāgamanāt pūrvvaṁ yuṣmābhi rvicārō na kriyatāṁ| prabhurāgatya timirēṇa pracchannāni sarvvāṇi dīpayiṣyati manasāṁ mantraṇāśca prakāśayiṣyati tasmin samaya īśvarād ēkaikasya praśaṁsā bhaviṣyati|
6 Bratři, jistě rozumíte, že nemluvím jen o sobě a Apollovi, když vám tohle všechno říkám. Chtěl jsem jen na tom příkladu zdůraznit, že nemáte prosazovat své oblíbené kazatele proti jiným.
hē bhrātaraḥ sarvvāṇyētāni mayātmānam āpallavañcōddiśya kathitāni tasyaitat kāraṇaṁ yuyaṁ yathā śāstrīyavidhimatikramya mānavam atīva nādariṣyadhba ītthañcaikēna vaiparītyād aparēṇa na ślāghiṣyadhba ētādr̥śīṁ śikṣāmāvayōrdr̥ṣṭāntāt lapsyadhvē|
7 Nikdo přece nejsme ničím víc než ostatní. Všichni máme jen to, co jsme dostali, a nemáme se tedy před druhými čím chlubit.
aparāt kastvāṁ viśēṣayati? tubhyaṁ yanna datta tādr̥śaṁ kiṁ dhārayasi? adattēnēva dattēna vastunā kutaḥ ślāghasē?
8 Vy jste přesvědčeni, že už jste duchovně dost vysoko a že víc nepotřebujete. Pyšníte se, že jste příslušníky Božího království. Kéž byste jimi skutečně byli! Necítili byste se pak tolik nad nás povzneseni.
idānīmēva yūyaṁ kiṁ tr̥ptā labdhadhanā vā? asmāsvavidyamānēṣu yūyaṁ kiṁ rājatvapadaṁ prāptāḥ? yuṣmākaṁ rājatvaṁ mayābhilaṣitaṁ yatastēna yuṣmābhiḥ saha vayamapi rājyāṁśinō bhaviṣyāmaḥ|
9 Tak se mi zdá, že nám apoštolům vykázal Bůh to nejposlednější místo, jako odsouzencům na smrt. Stali jsme se podívanou pro svět, anděly i lidi.
prēritā vayaṁ śēṣā hantavyāścēvēśvarēṇa nidarśitāḥ| yatō vayaṁ sarvvalōkānām arthataḥ svargīyadūtānāṁ mānavānāñca kautukāspadāni jātāḥ|
10 Prý nám náboženství popletlo hlavu, zato vy jste docela rozumní a vážení křesťané! Námi kdekdo pohrdá, vás každý uznává, my jsme slabí, vy siláci!
khrīṣṭasya kr̥tē vayaṁ mūḍhāḥ kintu yūyaṁ khrīṣṭēna jñāninaḥ, vayaṁ durbbalā yūyañca sabalāḥ, yūyaṁ sammānitā vayañcāpamānitāḥ|
11 Trpíme hladem a žízní, zimou a nemocemi, jsme štváni z místa na místo
vayamadyāpi kṣudhārttāstr̥ṣṇārttā vastrahīnāstāḍitā āśramarahitāśca santaḥ
12 a na svůj chléb musíme tvrdě vydělávat. Žehnáme těm, kdo nás proklínají, když nás šikanují, trpělivě to snášíme,
karmmaṇi svakarān vyāpārayantaśca duḥkhaiḥ kālaṁ yāpayāmaḥ| garhitairasmābhirāśīḥ kathyatē dūrīkr̥taiḥ sahyatē ninditaiḥ prasādyatē|
13 pomlouvají-li nás, modlíme se za ně. Nikde nemáme zastání, jsme stále jen vyděděnci.
vayamadyāpi jagataḥ sammārjanīyōgyā avakarā iva sarvvai rmanyāmahē|
14 Ale to nepíšu proto, že bych vám chtěl něco vyčítat. Vždyť vás mám rád jako vlastní děti.
yuṣmān trapayitumahamētāni likhāmīti nahi kintu priyātmajāniva yuṣmān prabōdhayāmi|
15 Kazatelů a vychovatelů můžete mít celou řadu, ale vaším duchovním otcem jsem já, protože prvně jste evangelium slyšeli ode mne.
yataḥ khrīṣṭadharmmē yadyapi yuṣmākaṁ daśasahasrāṇi vinētārō bhavanti tathāpi bahavō janakā na bhavanti yatō'hamēva susaṁvādēna yīśukhrīṣṭē yuṣmān ajanayaṁ|
16 Proto vás nabádám, abyste žili podle mého příkladu.
atō yuṣmān vinayē'haṁ yūyaṁ madanugāminō bhavata|
17 Z téhož důvodu k vám posílám svého milovaného a věrného spolupracovníka Timotea. Víte, že ho mám rád jako svého vlastního syna. Ten vám připomene mé křesťanské způsoby, jak jim taky v každé církevní obci vyučuji.
ityarthaṁ sarvvēṣu dharmmasamājēṣu sarvvatra khrīṣṭadharmmayōgyā yē vidhayō mayōpadiśyantē tān yō yuṣmān smārayiṣyatyēvambhūtaṁ prabhōḥ kr̥tē priyaṁ viśvāsinañca madīyatanayaṁ tīmathiyaṁ yuṣmākaṁ samīpaṁ prēṣitavānahaṁ|
18 Někteří se začali povyšovat, jako bych už neměl do Korintu přijít. Velice se mýlí!
aparamahaṁ yuṣmākaṁ samīpaṁ na gamiṣyāmīti buddhvā yuṣmākaṁ kiyantō lōkā garvvanti|
19 Přijdu co nejdříve, jak mi jen Pán dovolí, a pak uvidíme, zda je v jejich řeči Boží síla, nebo jen prázdné holedbání.
kintu yadi prabhēricchā bhavati tarhyahamavilambaṁ yuṣmatsamīpamupasthāya tēṣāṁ darpadhmātānāṁ lōkānāṁ vācaṁ jñāsyāmīti nahi sāmarthyamēva jñāsyāmi|
20 Boží království přece nestojí na řečnickém umění, ale na síle Božího Ducha.
yasmādīśvarasya rājatvaṁ vāgyuktaṁ nahi kintu sāmarthyayuktaṁ|
21 Co mám tedy přibalit na cestu: hůl – nebo lásku a přívětivost?
yuṣmākaṁ kā vāñchā? yuṣmatsamīpē mayā kiṁ daṇḍapāṇinā gantavyamuta prēmanamratātmayuktēna vā?