< 1 Korintským 3 >
1 Bratři, jestli jsem k vám mluvil jako k malým dětem, mělo to svůj důvod. Nemohl jsem přece od vás v duchovních záležitostech očekávat chápavost vyspělých křesťanů, když vaše víra byla teprve v plenkách.
hē bhrātaraḥ, ahamātmikairiva yuṣmābhiḥ samaṁ sambhāṣituṁ nāśaknavaṁ kintu śārīrikācāribhiḥ khrīṣṭadharmmē śiśutulyaiśca janairiva yuṣmābhiḥ saha samabhāṣē|
yuṣmān kaṭhinabhakṣyaṁ na bhōjayan dugdham apāyayaṁ yatō yūyaṁ bhakṣyaṁ grahītuṁ tadā nāśaknuta idānīmapi na śaknutha, yatō hētōradhunāpi śārīrikācāriṇa ādhvē|
3 Mám dokonce dojem, že z nich dosud nevyrostla a že stále ještě u vás převládají tělesné sklony. Řekněte sami – nejsou vaše spory a žárlivost až příliš lidské?
yuṣmanmadhyē mātsaryyavivādabhēdā bhavanti tataḥ kiṁ śārīrikācāriṇō nādhvē mānuṣikamārgēṇa ca na caratha?
4 Když někdo tolik zdůrazňuje „já jsem s Pavlem“a jiný zase „já s Apollem“, nelpíte příliš na osobě?
paulasyāhamityāpallōrahamiti vā yadvākyaṁ yuṣmākaṁ kaiścit kaiścit kathyatē tasmād yūyaṁ śārīrikācāriṇa na bhavatha?
5 Vždyť kdo je Apollo? A kdo je Pavel? Pouze služebníci, kteří vám pomohli dospět k víře – každý zase jen tou měrou, jak mu uložil Bůh.
paulaḥ kaḥ? āpallō rvā kaḥ? tau paricārakamātrau tayōrēkaikasmai ca prabhu ryādr̥k phalamadadāt tadvat tayōrdvārā yūyaṁ viśvāsinō jātāḥ|
6 Já jsem zasadil, Apollo zaléval, ale vzrůst dal Bůh.
ahaṁ rōpitavān āpallōśca niṣiktavān īśvaraścāvarddhayat|
7 To on dává vznik životu, a ne ten, kdo sází nebo zalévá. On své pomocníky odmění podle jejich práce, ale jinak jsou si všichni rovni v tom, že jsou jen pouhými pomocníky na Božím díle.
atō rōpayitr̥sēktārāvasārau varddhayitēśvara ēva sāraḥ|
rōpayitr̥sēktārau ca samau tayōrēkaikaśca svaśramayōgyaṁ svavētanaṁ lapsyatē|
āvāmīśvarēṇa saha karmmakāriṇau, īśvarasya yat kṣētram īśvarasya yā nirmmitiḥ sā yūyamēva|
10 Z Božího pověření jsem jako zkušený v tomto směru mohl položit základy, na kterých dál staví už jiný. Dávejte však pozor, jak staví!
īśvarasya prasādāt mayā yat padaṁ labdhaṁ tasmāt jñāninā gr̥hakāriṇēva mayā bhittimūlaṁ sthāpitaṁ tadupari cānyēna nicīyatē| kintu yēna yannicīyatē tat tēna vivicyatāṁ|
11 Základem je Ježíš Kristus, jiný základ už položit nelze. Ale i potom je možno na ten základ stavět buď solidní budovu, jež přetrvá věky, nebo slepit chatrč, kterou rozhází první nápor větru.
yatō yīśukhrīṣṭarūpaṁ yad bhittimūlaṁ sthāpitaṁ tadanyat kimapi bhittimūlaṁ sthāpayituṁ kēnāpi na śakyatē|
ētadbhittimūlasyōpari yadi kēcit svarṇarūpyamaṇikāṣṭhatr̥ṇanalān nicinvanti,
13 Kvalita stavby se musí osvědčit ve zkouškách – teprve ty ukáží, co kdo vlastně postavil.
tarhyēkaikasya karmma prakāśiṣyatē yataḥ sa divasastat prakāśayiṣyati| yatō hatōstana divasēna vahnimayēnōdētavyaṁ tata ēkaikasya karmma kīdr̥śamētasya parīkṣā bahninā bhaviṣyati|
14 Když dílo vydrží, dostane stavitel odměnu.
yasya nicayanarūpaṁ karmma sthāsnu bhaviṣyati sa vētanaṁ lapsyatē|
15 Komu se jeho dílo sesype, ten se sice sám zachrání, ale nic po něm nezůstane.
yasya ca karmma dhakṣyatē tasya kṣati rbhaviṣyati kintu vahnē rnirgatajana iva sa svayaṁ paritrāṇaṁ prāpsyati|
16 Nezapomeňte, že ve vás působí Boží Duch, že jste Božím příbytkem.
yūyam īśvarasya mandiraṁ yuṣmanmadhyē cēśvarasyātmā nivasatīti kiṁ na jānītha?
17 Kdo by ničil Boží chrám, který je nedotknutelný, toho zničí Bůh.
īśvarasya mandiraṁ yēna vināśyatē sō'pīśvarēṇa vināśayiṣyatē yata īśvarasya mandiraṁ pavitramēva yūyaṁ tu tanmandiram ādhvē|
18 Nežijte v sebeklamu. Kdo si o sobě myslí, že všechno umí vysvětlit rozumem, jak se to dnes požaduje, ten má nejvíc zapotřebí stát se pro svět „pošetilcem“. Jen to je cesta k opravdové moudrosti. (aiōn )
kōpi svaṁ na vañcayatāṁ| yuṣmākaṁ kaścana cēdihalōkasya jñānēna jñānavānahamiti budhyatē tarhi sa yat jñānī bhavēt tadarthaṁ mūḍhō bhavatu| (aiōn )
19 Všechno vědění, jímž se svět pyšní, je v Božích očích směšné. Stojí přece v Písmu: „On chytá rozumáře do léčky, kterou si sami nastraží“,
yasmādihalōkasya jñānam īśvarasya sākṣāt mūḍhatvamēva| ētasmin likhitamapyāstē, tīkṣṇā yā jñānināṁ buddhistayā tān dharatīśvaraḥ|
20 anebo „Pán dobře zná výpočty moudrých: nejsou k ničemu“.
punaśca| jñānināṁ kalpanā vētti paramēśō nirarthakāḥ|
21 Ať si tedy nikdo nezakládá na lidech.
ataēva kō'pi manujairātmānaṁ na ślāghatāṁ yataḥ sarvvāṇi yuṣmākamēva,
22 Pavel nebo Petr nebo Apollo – všichni jsou „vaši“stejným dílem. Vám patří i svět, život i smrt, všechno v přítomnosti a všechno v budoucnosti. Všechno je vaše,
paula vā āpallō rvā kaiphā vā jagad vā jīvanaṁ vā maraṇaṁ vā varttamānaṁ vā bhaviṣyadvā sarvvāṇyēva yuṣmākaṁ,
23 vy Kristovi a Kristus Boží.
yūyañca khrīṣṭasya, khrīṣṭaścēśvarasya|