< Římanům 6 >

1 Což tedy díme? Snad zůstaneme v hříchu, aby se milost rozhojnila?
prabhūtarūpēṇa yad anugrahaḥ prakāśatē tadarthaṁ pāpē tiṣṭhāma iti vākyaṁ kiṁ vayaṁ vadiṣyāmaḥ? tanna bhavatu|
2 Nikoli. Kteříž jsme zemřeli hříchu, kterakž ještě živi budeme v něm?
pāpaṁ prati mr̥tā vayaṁ punastasmin katham jīviṣyāmaḥ?
3 Zdaliž nevíte, že kteřížkoli pokřtěni jsme v Krista Ježíše, v smrt jeho pokřtěni jsme?
vayaṁ yāvantō lōkā yīśukhrīṣṭē majjitā abhavāma tāvanta ēva tasya maraṇē majjitā iti kiṁ yūyaṁ na jānītha?
4 Pohřbeni jsme tedy s ním skrze křest v smrt, abychom, jakož z mrtvých vstal Kristus k slávě Otce, tak i my v novotě života chodili.
tatō yathā pituḥ parākramēṇa śmaśānāt khrīṣṭa utthāpitastathā vayamapi yat nūtanajīvina ivācarāmastadarthaṁ majjanēna tēna sārddhaṁ mr̥tyurūpē śmaśānē saṁsthāpitāḥ|
5 Nebo poněvadž jsme v něj vštípeni připodobněním smrti jeho, tedy i vzkříšením jemu připodobněni budeme,
aparaṁ vayaṁ yadi tēna saṁyuktāḥ santaḥ sa iva maraṇabhāginō jātāstarhi sa ivōtthānabhāginō'pi bhaviṣyāmaḥ|
6 To vědouce, že starý člověk náš s ním spolu ukřižován jest, aby bylo umrtveno tělo hřícha, abychom již potom nesloužili hříchu.
vayaṁ yat pāpasya dāsāḥ puna rna bhavāmastadartham asmākaṁ pāparūpaśarīrasya vināśārtham asmākaṁ purātanapuruṣastēna sākaṁ kruśē'hanyatēti vayaṁ jānīmaḥ|
7 Nebo kdožť umřel, ospravedlněn jest od hříchu.
yō hataḥ sa pāpāt mukta ēva|
8 Jestližeť jsme pak zemřeli s Kristem, věřímeť, že spolu s ním také živi budeme,
ataēva yadi vayaṁ khrīṣṭēna sārddham ahanyāmahi tarhi punarapi tēna sahitā jīviṣyāma ityatrāsmākaṁ viśvāsō vidyatē|
9 Vědouce, že Kristus vstav z mrtvých, již více neumírá, smrt nad ním již více nepanuje.
yataḥ śmaśānād utthāpitaḥ khrīṣṭō puna rna mriyata iti vayaṁ jānīmaḥ| tasmin kōpyadhikārō mr̥tyō rnāsti|
10 Nebo že jest umřel, hříchu umřel jednou; že pak jest živ, živ jest Bohu.
aparañca sa yad amriyata tēnaikadā pāpam uddiśyāmriyata, yacca jīvati tēnēśvaram uddiśya jīvati;
11 Tak i vy za to mějte, že jste zemřeli zajisté hříchu, ale živi jste Bohu v Kristu Ježíši, Pánu našem.
tadvad yūyamapi svān pāpam uddiśya mr̥tān asmākaṁ prabhuṇā yīśukhrīṣṭēnēśvaram uddiśya jīvantō jānīta|
12 Nepanujž tedy hřích v smrtelném těle vašem, tak abyste povolovali jemu v žádostech jeho.
aparañca kutsitābhilāṣān pūrayituṁ yuṣmākaṁ martyadēhēṣu pāpam ādhipatyaṁ na karōtu|
13 Aniž vydávejte údů svých za odění nepravosti kterémukoli hříchu, ale vydávejte se k sloužení Bohu, jakožto vstavše z mrtvých a jsouce živi, a údy své vydávejte za odění spravedlnosti Bohu.
aparaṁ svaṁ svam aṅgam adharmmasyāstraṁ kr̥tvā pāpasēvāyāṁ na samarpayata, kintu śmaśānād utthitāniva svān īśvarē samarpayata svānyaṅgāni ca dharmmāstrasvarūpāṇīśvaram uddiśya samarpayata|
14 Nebo hřích nebude panovati nad vámi; nejste zajisté pod Zákonem, ale pod milostí.
yuṣmākam upari pāpasyādhipatyaṁ puna rna bhaviṣyati, yasmād yūyaṁ vyavasthāyā anāyattā anugrahasya cāyattā abhavata|
15 Což tedy? Hřešiti budeme, když nejsme pod Zákonem, ale pod milostí? Nikoli.
kintu vayaṁ vyavasthāyā anāyattā anugrahasya cāyattā abhavāma, iti kāraṇāt kiṁ pāpaṁ kariṣyāmaḥ? tanna bhavatu|
16 Zdaliž nevíte, že komuž se vydáváte za služebníky ku poslušenství, toho jste služebníci, kohož posloucháte, buďto hříchu k smrti, buďto poslušenství k spravedlnosti?
yatō mr̥tijanakaṁ pāpaṁ puṇyajanakaṁ nidēśācaraṇañcaitayōrdvayō ryasmin ājñāpālanārthaṁ bhr̥tyāniva svān samarpayatha, tasyaiva bhr̥tyā bhavatha, ētat kiṁ yūyaṁ na jānītha?
17 Ale díka Bohu, že byvše služebníci hřícha, uposlechli jste z srdce způsobu učení toho, v kteréž uvedeni jste.
aparañca pūrvvaṁ yūyaṁ pāpasya bhr̥tyā āstēti satyaṁ kintu yasyāṁ śikṣārūpāyāṁ mūṣāyāṁ nikṣiptā abhavata tasyā ākr̥tiṁ manōbhi rlabdhavanta iti kāraṇād īśvarasya dhanyavādō bhavatu|
18 Vysvobozeni jsouce pak od hříchu, učiněni jste služebníci spravedlnosti.
itthaṁ yūyaṁ pāpasēvātō muktāḥ santō dharmmasya bhr̥tyā jātāḥ|
19 Po lidsku pravím, pro mdlobu těla vašeho: Jakž jste vydávali údy vaše v službu nečistotě a nepravosti k tomu, abyste činili nepravost, tak již nyní vydávejte údy vaše v službu spravedlnosti ku posvěcení.
yuṣmākaṁ śārīrikyā durbbalatāyā hētō rmānavavad aham ētad bravīmi; punaḥ punaradharmmakaraṇārthaṁ yadvat pūrvvaṁ pāpāmēdhyayō rbhr̥tyatvē nijāṅgāni samārpayata tadvad idānīṁ sādhukarmmakaraṇārthaṁ dharmmasya bhr̥tyatvē nijāṅgāni samarpayata|
20 Nebo když jste byli služebníci hřícha, cizí jste byli od spravedlnosti.
yadā yūyaṁ pāpasya bhr̥tyā āsta tadā dharmmasya nāyattā āsta|
21 Jaký jste pak užitek měli tehdáž toho, začež se nyní stydíte? Konec zajisté těch věcí jest smrt.
tarhi yāni karmmāṇi yūyam idānīṁ lajjājanakāni budhyadhvē pūrvvaṁ tai ryuṣmākaṁ kō lābha āsīt? tēṣāṁ karmmaṇāṁ phalaṁ maraṇamēva|
22 Nyní pak vysvobozeni jsouce od hříchu a podmaněni v službu Bohu, máte užitek váš ku posvěcení, cíl pak život věčný. (aiōnios g166)
kintu sāmprataṁ yūyaṁ pāpasēvātō muktāḥ santa īśvarasya bhr̥tyā'bhavata tasmād yuṣmākaṁ pavitratvarūpaṁ labhyam anantajīvanarūpañca phalam āstē| (aiōnios g166)
23 Nebo odplata za hřích jest smrt, ale milost Boží jest život věčný v Kristu Ježíši, Pánu našem. (aiōnios g166)
yataḥ pāpasya vētanaṁ maraṇaṁ kintvasmākaṁ prabhuṇā yīśukhrīṣṭēnānantajīvanam īśvaradattaṁ pāritōṣikam āstē| (aiōnios g166)

< Římanům 6 >