< Zjevení Janovo 15 >

1 Potom viděl jsem jiný zázrak na nebi veliký a předivný: Sedm andělů majících sedm ran posledních, v nichž má dokonán býti hněv Boží.
tataḥ param ahaṁ svargē 'param ēkam adbhutaṁ mahācihnaṁ dr̥ṣṭavān arthatō yai rdaṇḍairīśvarasya kōpaḥ samāptiṁ gamiṣyati tān daṇḍān dhārayantaḥ sapta dūtā mayā dr̥ṣṭāḥ|
2 A viděl jsem jako moře sklené, smíšené s ohněm, a ty, kteříž zvítězili nad šelmou a obrazem jejím a nad charakterem jejím i nad počtem jména jejího, ani stojí nad tím mořem skleným, majíce harfy Boží,
vahnimiśritasya kācamayasya jalāśayasyākr̥tirapi dr̥ṣṭā yē ca paśōstatpratimāyāstannāmnō 'ṅkasya ca prabhūtavantastē tasya kācamayajalāśayasya tīrē tiṣṭhanta īśvarīyavīṇā dhārayanti,
3 A zpívají píseň Mojžíše, služebníka Božího, a píseň Beránkovu, řkouce: Velicí a předivní jsou skutkové tvoji, Pane Bože všemohoucí, spravedlivé a pravé jsou cesty tvé, ó Králi všech svatých.
īśvaradāsasya mūsasō gītaṁ mēṣaśāvakasya ca gītaṁ gāyantō vadanti, yathā, sarvvaśaktiviśiṣṭastvaṁ hē prabhō paramēśvara|tvadīyasarvvakarmmāṇi mahānti cādbhutāni ca| sarvvapuṇyavatāṁ rājan mārgā nyāyyā r̥tāśca tē|
4 Kdož by se nebál tebe, Pane, a nezveleboval jména tvého? Nebo ty sám svatý jsi. Všickni zajisté národové přijdou a klaněti se budou před obličejem tvým; nebo soudové tvoji zjeveni jsou.
hē prabhō nāmadhēyāttē kō na bhītiṁ gamiṣyati| kō vā tvadīyanāmnaśca praśaṁsāṁ na kariṣyati| kēvalastvaṁ pavitrō 'si sarvvajātīyamānavāḥ| tvāmēvābhipraṇaṁsyanti samāgatya tvadantikaṁ| yasmāttava vicārājñāḥ prādurbhāvaṁ gatāḥ kila||
5 Potom pak viděl jsem, a aj, otevřín jest chrám stánku svědectví na nebi.
tadanantaraṁ mayi nirīkṣamāṇē sati svargē sākṣyāvāsasya mandirasya dvāraṁ muktaṁ|
6 I vyšlo sedm těch andělů z chrámu, majících sedm ran, oblečeni jsouce rouchem lněným, čistým a bělostkvoucím, a přepásáni na prsech pasy zlatými.
yē ca sapta dūtāḥ sapta daṇḍān dhārayanti tē tasmāt mandirāt niragacchan| tēṣāṁ paricchadā nirmmalaśr̥bhravarṇavastranirmmitā vakṣāṁsi ca suvarṇaśr̥ṅkhalai rvēṣṭitānyāsan|
7 A jedno ze čtyř zvířat dalo sedmi andělům sedm koflíků zlatých, plných hněvu Boha živého na věky věků. (aiōn g165)
aparaṁ caturṇāṁ prāṇinām ēkastēbhyaḥ saptadūtēbhyaḥ saptasuvarṇakaṁsān adadāt| (aiōn g165)
8 I naplněn jest chrám dýmem, pocházejícím od slávy Boží a od moci jeho, a žádný nemohl vjíti do chrámu, dokudž se nevykonalo sedm ran těch sedmi andělů.
anantaram īśvarasya tējaḥprabhāvakāraṇāt mandiraṁ dhūmēna paripūrṇaṁ tasmāt taiḥ saptadūtaiḥ saptadaṇḍānāṁ samāptiṁ yāvat mandiraṁ kēnāpi pravēṣṭuṁ nāśakyata|

< Zjevení Janovo 15 >