< Filipským 4 >

1 A tak, bratří moji milí a přežádoucí, jenž jste radost a koruna má, tak stůjte v Pánu, milí.
he madīyānandamukuṭasvarūpāḥ priyatamā abhīṣṭatamā bhrātaraḥ, he mama snehapātrāḥ, yūyam itthaṁ pabhau sthirāstiṣṭhata|
2 Evody prosím, i Syntychény prosím, aby jednostejně smyslily v Pánu.
he ivadiye he suntukhi yuvāṁ prabhau ekabhāve bhavatam etad ahaṁ prārthaye|
3 Ano i tebe prosím, tovaryši můj vlastní, budiž jim pomocen, kteréžto v evangelium spolu se mnou pracovaly, i spolu s Klimentem a s jinými pomocníky mými, jejichžto jména napsána jsou v knize života.
he mama satya sahakārin tvāmapi vinīya vadāmi etayorupakārastvayā kriyatāṁ yataste klīminādibhiḥ sahakāribhiḥ sārddhaṁ susaṁvādapracāraṇāya mama sāhāyyārthaṁ pariśramam akurvvatāṁ teṣāṁ sarvveṣāṁ nāmāni ca jīvanapustake likhitāni vidyante|
4 Radujte se v Pánu vždycky; opět pravím, radujte se.
yūyaṁ prabhau sarvvadānandata| puna rvadāmi yūyam ānandata|
5 Středmost vaše známa buď všechněm lidem. Pán blízko.
yuṣmākaṁ vinītatvaṁ sarvvamānavai rjñāyatāṁ, prabhuḥ sannidhau vidyate|
6 O nic nebuďte pečliví, ale ve všech věcech skrze modlitbu a poníženou žádost s díků činěním prosby vaše známy buďte Bohu.
yūyaṁ kimapi na cintayata kintu dhanyavādayuktābhyāṁ prārthanāyāñcābhyāṁ sarvvaviṣaye svaprārthanīyam īśvarāya nivedayata|
7 A pokoj Boží, kterýž převyšuje všeliký rozum, hájiti bude srdcí vašich i smyslů vašich v Kristu Ježíši.
tathā kṛta īśvarīyā yā śāntiḥ sarvvāṁ buddhim atiśete sā yuṣmākaṁ cittāni manāṁsi ca khrīṣṭe yīśau rakṣiṣyati|
8 Dále pak, bratří, kterékoli věci jsou pravé, kterékoli poctivé, kterékoli spravedlivé, kterékoli čisté, kterékoli milé, kterékoli dobropověstné, jest-li která ctnost, a jest-li která chvála, o těch věcech přemyšlujte.
he bhrātaraḥ, śeṣe vadāmi yadyat satyam ādaraṇīyaṁ nyāyyaṁ sādhu priyaṁ sukhyātam anyeṇa yena kenacit prakāreṇa vā guṇayuktaṁ praśaṁsanīyaṁ vā bhavati tatraiva manāṁsi nidhadhvaṁ|
9 Kterýmž jste se i naučili, je i přijali, a slyšeli i viděli na mně. Ty věci čiňte, a Bůh pokoje budeť s vámi.
yūyaṁ māṁ dṛṣṭvā śrutvā ca yadyat śikṣitavanto gṛhītavantaśca tadevācarata tasmāt śāntidāyaka īśvaro yuṣmābhiḥ sārddhaṁ sthāsyati|
10 Zradoval jsem se v Pánu velice z toho, že již opět zase rozzelenala se péče vaše o mne. Načež bezpochyby i prve myslili jste, ale nedostalo se vám příhodného času.
mamopakārāya yuṣmākaṁ yā cintā pūrvvam āsīt kintu karmmadvāraṁ na prāpnot idānīṁ sā punaraphalat ityasmin prabhau mama paramāhlādo'jāyata|
11 Ne proto, že bych jakou nouzi měl, toto pravím; nebo já naučil jsem se dosti míti na tom, což mám.
ahaṁ yad dainyakāraṇād idaṁ vadāmi tannahi yato mama yā kācid avasthā bhavet tasyāṁ santoṣṭum aśikṣayaṁ|
12 Umímť i snížen býti, umím také i hojnost míti; všudy a ve všech věcech pocvičen jsem, i nasycen býti i lačněti, i hojnost míti i nouzi trpěti.
daridratāṁ bhoktuṁ śaknomi dhanāḍhyatām api bhoktuṁ śaknomi sarvvathā sarvvaviṣayeṣu vinīto'haṁ pracuratāṁ kṣudhāñca dhanaṁ dainyañcāvagato'smi|
13 Všecko mohu v Kristu, kterýž mne posiluje.
mama śaktidāyakena khrīṣṭena sarvvameva mayā śakyaṁ bhavati|
14 Avšak dobře jste učinili, účastni byvše mého soužení.
kintu yuṣmābhi rdainyanivāraṇāya mām upakṛtya satkarmmākāri|
15 Víte pak i vy, Filipenští, že při počátku evangelium, když jsem šel z Macedonie, žádný sbor neudělil mi z strany dání a vzetí, než vy sami.
he philipīyalokāḥ, susaṁvādasyodayakāle yadāhaṁ mākidaniyādeśāt pratiṣṭhe tadā kevalān yuṣmān vināparayā kayāpi samityā saha dānādānayo rmama ko'pi sambandho nāsīd iti yūyamapi jānītha|
16 Ano i do Tesaloniky jednou i po druhé, čehož jsem potřeboval, poslali jste mi.
yato yuṣmābhi rmama prayojanāya thiṣalanīkīnagaramapi māṁ prati punaḥ punardānaṁ preṣitaṁ|
17 Ne protože bych hledal darů, ale hledám užitku hojného k vašemu prospěchu.
ahaṁ yad dānaṁ mṛgaye tannahi kintu yuṣmākaṁ lābhavarddhakaṁ phalaṁ mṛgaye|
18 Přijalť jsem pak všecko, a hojněť mám, naplněnť jsem již, vzav od Epafrodita to, což posláno bylo od vás, k vůni sladkosti, obět vzácnou a libou Bohu.
kintu mama kasyāpyabhāvo nāsti sarvvaṁ pracuram āste yata īśvarasya grāhyaṁ tuṣṭijanakaṁ sugandhinaivedyasvarūpaṁ yuṣmākaṁ dānaṁ ipāphraditād gṛhītvāhaṁ paritṛpto'smi|
19 Bůh pak můj naplníť všelikou potřebu vaši podle bohatství svého slavně v Kristu Ježíši.
mameśvaro'pi khrīṣṭena yīśunā svakīyavibhavanidhitaḥ prayojanīyaṁ sarvvaviṣayaṁ pūrṇarūpaṁ yuṣmabhyaṁ deyāt|
20 Bohu pak a Otci našemu sláva na věky věků. Amen. (aiōn g165)
asmākaṁ piturīśvarasya dhanyavādo'nantakālaṁ yāvad bhavatu| āmen| (aiōn g165)
21 Pozdravtež všech svatých v Kristu Ježíši. Pozdravujíť vás bratří, kteříž jsou se mnou.
yūyaṁ yīśukhrīṣṭasyaikaikaṁ pavitrajanaṁ namaskuruta| mama saṅgibhrātaro yūṣmān namaskurvvate|
22 Pozdravujíť vás všickni svatí, zvláště pak ti, kteříž jsou z domu císařova.
sarvve pavitralokā viśeṣataḥ kaisarasya parijanā yuṣmān namaskurvvate|
23 Milost Pána našeho Jezukrista se všemi vámi. Amen. List tento k Filipenským psán jest z Říma po Epafroditovi.
asmākaṁ prabho ryīśukhrīṣṭasya prasādaḥ sarvvān yuṣmān prati bhūyāt| āmen|

< Filipským 4 >