< Matouš 25 >
1 Tehdy podobno bude království nebeské desíti pannám, kteréžto vzavše lampy své, vyšly proti Ženichovi.
yā daśa kanyāḥ pradīpān gr̥hlatyō varaṁ sākṣāt karttuṁ bahiritāḥ, tābhistadā svargīyarājyasya sādr̥śyaṁ bhaviṣyati|
2 Pět pak z nich bylo opatrných, a pět bláznivých.
tāsāṁ kanyānāṁ madhyē pañca sudhiyaḥ pañca durdhiya āsan|
3 Ty bláznivé vzavše lampy své, nevzaly s sebou oleje.
yā durdhiyastāḥ pradīpān saṅgē gr̥hītvā tailaṁ na jagr̥huḥ,
4 Opatrné pak vzaly olej v nádobkách svých s lampami svými.
kintu sudhiyaḥ pradīpān pātrēṇa tailañca jagr̥huḥ|
5 A když prodléval Ženich, zdřímaly se všecky a zesnuly.
anantaraṁ varē vilambitē tāḥ sarvvā nidrāviṣṭā nidrāṁ jagmuḥ|
6 O půlnoci pak stal se křik: Aj, Ženich jde, vyjděte proti němu.
anantaram arddharātrē paśyata vara āgacchati, taṁ sākṣāt karttuṁ bahiryātēti janaravāt
7 Tedy vstaly všecky panny ty, a ozdobily lampy své.
tāḥ sarvvāḥ kanyā utthāya pradīpān āsādayituṁ ārabhanta|
8 Bláznivé pak opatrným řekly: Udělte nám oleje vašeho, nebo lampy naše hasnou.
tatō durdhiyaḥ sudhiya ūcuḥ, kiñcit tailaṁ datta, pradīpā asmākaṁ nirvvāṇāḥ|
9 I odpověděly opatrné, řkouce: Bojíme se, že by se snad ani nám i vám nedostalo, jděte raději k prodavačům a kupte sobě.
kintu sudhiyaḥ pratyavadan, dattē yuṣmānasmāṁśca prati tailaṁ nyūnībhavēt, tasmād vikrētr̥ṇāṁ samīpaṁ gatvā svārthaṁ tailaṁ krīṇīta|
10 A když odešly kupovati, přišel Ženich, a které hotovy byly, vešly s ním na svadbu, i zavříny jsou dveře.
tadā tāsu krētuṁ gatāsu vara ājagāma, tatō yāḥ sajjitā āsan, tāstēna sākaṁ vivāhīyaṁ vēśma praviviśuḥ|
11 Potom pak přišly i ty druhé panny, řkouce: Pane, pane, otevři nám.
anantaraṁ dvārē ruddhē aparāḥ kanyā āgatya jagaduḥ, hē prabhō, hē prabhō, asmān prati dvāraṁ mōcaya|
12 A on odpověděv, řekl: Amen, pravím vám, neznámť vás.
kintu sa uktavān, tathyaṁ vadāmi, yuṣmānahaṁ na vēdmi|
13 Bdětež tedy; neb nevíte dne ani hodiny, v kterou Syn člověka přijde.
atō jāgrataḥ santastiṣṭhata, manujasutaḥ kasmin dinē kasmin daṇḍē vāgamiṣyati, tad yuṣmābhi rna jñāyatē|
14 Neb tak se díti bude, jako když člověk jeden, jda na cestu, povolal služebníků svých a poručil jim statek svůj.
aparaṁ sa ētādr̥śaḥ kasyacit puṁsastulyaḥ, yō dūradēśaṁ prati yātrākālē nijadāsān āhūya tēṣāṁ svasvasāmarthyānurūpam
15 I dal jednomu pět hřiven, jinému pak dvě, a jinému jednu, každému podle možnosti jeho, i odšel hned.
ēkasmin mudrāṇāṁ pañca pōṭalikāḥ anyasmiṁśca dvē pōṭalikē aparasmiṁśca pōṭalikaikām itthaṁ pratijanaṁ samarpya svayaṁ pravāsaṁ gatavān|
16 Odšed pak ten, kterýž vzal pět hřiven, těžel jimi, i vydělal jiných pět hřiven.
anantaraṁ yō dāsaḥ pañca pōṭalikāḥ labdhavān, sa gatvā vāṇijyaṁ vidhāya tā dviguṇīcakāra|
17 Též i ten, kterýž vzal dvě, získal jiné dvě.
yaśca dāsō dvē pōṭalikē alabhata, sōpi tā mudrā dviguṇīcakāra|
18 Ale ten, kterýž vzal jednu, odšed, zakopal ji v zemi, a skryl peníze pána svého.
kintu yō dāsa ēkāṁ pōṭalikāṁ labdhavān, sa gatvā bhūmiṁ khanitvā tanmadhyē nijaprabhōstā mudrā gōpayāñcakāra|
19 Po mnohém pak času přišel pán služebníků těch, i činil počet s nimi.
tadanantaraṁ bahutithē kālē gatē tēṣāṁ dāsānāṁ prabhurāgatya tairdāsaiḥ samaṁ gaṇayāñcakāra|
20 A přistoupiv ten, kterýž byl pět hřiven vzal, podal jiných pěti hřiven, řka: Pane, pět hřiven dal jsi mi, aj, jiných pět hřiven získal jsem jimi.
tadānīṁ yaḥ pañca pōṭalikāḥ prāptavān sa tā dviguṇīkr̥tamudrā ānīya jagāda; hē prabhō, bhavatā mayi pañca pōṭalikāḥ samarpitāḥ, paśyatu, tā mayā dviguṇīkr̥tāḥ|
21 I řekl mu pán jeho: To dobře, služebníče dobrý a věrný, nad málem byl jsi věrný, nad mnohem tebe ustanovím. Vejdiž v radost pána svého.
tadānīṁ tasya prabhustamuvāca, hē uttama viśvāsya dāsa, tvaṁ dhanyōsi, stōkēna viśvāsyō jātaḥ, tasmāt tvāṁ bahuvittādhipaṁ karōmi, tvaṁ svaprabhōḥ sukhasya bhāgī bhava|
22 Přistoupiv pak ten, kterýž byl dvě hřivně vzal, dí: Pane, dvě hřivně jsi mi dal, aj, jiné dvě jimi získal jsem.
tatō yēna dvē pōṭalikē labdhē sōpyāgatya jagāda, hē prabhō, bhavatā mayi dvē pōṭalikē samarpitē, paśyatu tē mayā dviguṇīkr̥tē|
23 Řekl mu pán jeho: To dobře, služebníče dobrý a věrný, nad málem byl jsi věrný, nad mnohem tebe ustanovím. Vejdiž v radost pána svého.
tēna tasya prabhustamavōcat, hē uttama viśvāsya dāsa, tvaṁ dhanyōsi, stōkēna viśvāsyō jātaḥ, tasmāt tvāṁ bahudraviṇādhipaṁ karōmi, tvaṁ nijaprabhōḥ sukhasya bhāgī bhava|
24 Přistoupiv pak i ten, kterýž vzal jednu hřivnu, řekl: Pane, věděl jsem, že jsi ty člověk přísný, žna, kde jsi nerozsíval, a sbíraje, kde jsi nerozsypal,
anantaraṁ ya ēkāṁ pōṭalikāṁ labdhavān, sa ētya kathitavān, hē prabhō, tvāṁ kaṭhinanaraṁ jñātavān, tvayā yatra nōptaṁ, tatraiva kr̥tyatē, yatra ca na kīrṇaṁ, tatraiva saṁgr̥hyatē|
25 I boje se, odšel jsem a skryl hřivnu tvou v zemi. Aj, teď máš, což tvého jest.
atōhaṁ saśaṅkaḥ san gatvā tava mudrā bhūmadhyē saṁgōpya sthāpitavān, paśya, tava yat tadēva gr̥hāṇa|
26 A odpovídaje pán jeho, řekl mu: Služebníče zlý a lenivý, věděl jsi, že žnu, kdež jsem nerozsíval, a sbírám, kdež jsem nerozsypal,
tadā tasya prabhuḥ pratyavadat rē duṣṭālasa dāsa, yatrāhaṁ na vapāmi, tatra chinadmi, yatra ca na kirāmi, tatrēva saṁgr̥hlāmīti cēdajānāstarhi
27 Protož měl jsi ty peníze mé dáti penězoměncům, a já přijda, vzal byl bych, což jest mého, s požitkem.
vaṇikṣu mama vittārpaṇaṁ tavōcitamāsīt, yēnāhamāgatya vr̥dvyā sākaṁ mūlamudrāḥ prāpsyam|
28 Nu vezmětež od něho tu hřivnu, a dejte tomu, kterýž má deset hřiven.
atōsmāt tāṁ pōṭalikām ādāya yasya daśa pōṭalikāḥ santi tasminnarpayata|
29 (Nebo každému majícímu bude dáno, a budeť hojně míti, od nemajícího pak i to, což má, budeť odjato.)
yēna vardvyatē tasminnaivārpiṣyatē, tasyaiva ca bāhulyaṁ bhaviṣyati, kintu yēna na vardvyatē, tasyāntikē yat kiñcana tiṣṭhati, tadapi punarnēṣyatē|
30 A toho neužitečného služebníka uvrztež do temností zevnitřních. Tamť bude pláč a škřipení zubů.
aparaṁ yūyaṁ tamakarmmaṇyaṁ dāsaṁ nītvā yatra sthānē krandanaṁ dantagharṣaṇañca vidyētē, tasmin bahirbhūtatamasi nikṣipata|
31 A když přijde Syn člověka v slávě své, a všickni svatí andělé s ním, tedy se posadí na trůnu velebnosti své,
yadā manujasutaḥ pavitradūtān saṅginaḥ kr̥tvā nijaprabhāvēnāgatya nijatējōmayē siṁhāsanē nivēkṣyati,
32 A shromážděni budou před něj všickni národové. I rozdělí je na různo, jedny od druhých, tak jako pastýř odděluje ovce od kozlů.
tadā tatsammukhē sarvvajātīyā janā saṁmēliṣyanti| tatō mēṣapālakō yathā chāgēbhyō'vīn pr̥thak karōti tathā sōpyēkasmādanyam itthaṁ tān pr̥thaka kr̥tvāvīn
33 A postavíť ovce zajisté na pravici své, kozly pak na levici.
dakṣiṇē chāgāṁśca vāmē sthāpayiṣyati|
34 Tedy dí Král těm, kteříž na pravici jeho budou: Pojďte požehnaní Otce mého, dědičně vládněte královstvím, vám připraveným od ustanovení světa.
tataḥ paraṁ rājā dakṣiṇasthitān mānavān vadiṣyati, āgacchata mattātasyānugrahabhājanāni, yuṣmatkr̥ta ā jagadārambhat yad rājyam āsāditaṁ tadadhikuruta|
35 Nebo jsem lačněl, a dali jste mi jísti; žíznil jsem, a dali jste mi píti; hostem jsem býval, a přijali jste mne;
yatō bubhukṣitāya mahyaṁ bhōjyam adatta, pipāsitāya pēyamadatta, vidēśinaṁ māṁ svasthānamanayata,
36 Nah jsem byl, a přioděli jste mne; nemocen jsem byl, a navštívili jste mne; v žaláři jsem seděl, a přicházeli jste ke mně.
vastrahīnaṁ māṁ vasanaṁ paryyadhāpayata, pīḍītaṁ māṁ draṣṭumāgacchata, kārāsthañca māṁ vīkṣituma āgacchata|
37 Tedy odpovědí jemu spravedliví, řkouce: Pane, kdy jsme tě vídali lačného, a krmili jsme tebe, žíznivého, a dávaliť jsme nápoj?
tadā dhārmmikāḥ prativadiṣyanti, hē prabhō, kadā tvāṁ kṣudhitaṁ vīkṣya vayamabhōjayāma? vā pipāsitaṁ vīkṣya apāyayāma?
38 Aneb kdy jsme tě viděli hostě, a přijali jsme tebe, anebo nahého, a přioděli jsme tebe?
kadā vā tvāṁ vidēśinaṁ vilōkya svasthānamanayāma? kadā vā tvāṁ nagnaṁ vīkṣya vasanaṁ paryyadhāpayāma?
39 Aneb kdy jsme tě viděli nemocného, aneb v žaláři, a přicházeli jsme k tobě?
kadā vā tvāṁ pīḍitaṁ kārāsthañca vīkṣya tvadantikamagacchāma?
40 A odpovídaje Král, dí jim: Amen pravím vám: Cožkoli jste činili jednomu z bratří těchto mých nejmenších, mně jste učinili.
tadānīṁ rājā tān prativadiṣyati, yuṣmānahaṁ satyaṁ vadāmi, mamaitēṣāṁ bhrātr̥ṇāṁ madhyē kañcanaikaṁ kṣudratamaṁ prati yad akuruta, tanmāṁ pratyakuruta|
41 Potom dí i těm, kteříž na levici budou: Jděte ode mne zlořečení do ohně věčného, kterýž jest připraven ďáblu i andělům jeho. (aiōnios )
paścāt sa vāmasthitān janān vadiṣyati, rē śāpagrastāḥ sarvvē, śaitānē tasya dūtēbhyaśca yō'nantavahnirāsādita āstē, yūyaṁ madantikāt tamagniṁ gacchata| (aiōnios )
42 Neboť jsem lačněl, a nedali jste mi jísti; žíznil jsem, a nedali jste mi píti;
yatō kṣudhitāya mahyamāhāraṁ nādatta, pipāsitāya mahyaṁ pēyaṁ nādatta,
43 Hostem jsem byl, a nepřijali jste mne; nah, a neodívali jste mne; nemocen a v žaláři jsem byl, a nenavštívili jste mne.
vidēśinaṁ māṁ svasthānaṁ nānayata, vasanahīnaṁ māṁ vasanaṁ na paryyadhāpayata, pīḍitaṁ kārāsthañca māṁ vīkṣituṁ nāgacchata|
44 Tedy odpovědí jemu i oni, řkouce: Pane, kdy jsme tebe vídali lačného, neb žíznivého, aneb hostě, nebo nahého, neb nemocného, aneb v žaláři, a neposloužili jsme tobě?
tadā tē prativadiṣyanti, hē prabhō, kadā tvāṁ kṣudhitaṁ vā pipāsitaṁ vā vidēśinaṁ vā nagnaṁ vā pīḍitaṁ vā kārāsthaṁ vīkṣya tvāṁ nāsēvāmahi?
45 Tedy odpoví jim, řka: Amen pravím vám: Èehož jste koli nečinili jednomu z nejmenších těchto, mně jste nečinili.
tadā sa tān vadiṣyati, tathyamahaṁ yuṣmān bravīmi, yuṣmābhirēṣāṁ kañcana kṣōdiṣṭhaṁ prati yannākāri, tanmāṁ pratyēva nākāri|
46 I půjdou tito do trápení věčného, ale spravedliví do života věčného. (aiōnios )
paścādamyanantaśāstiṁ kintu dhārmmikā anantāyuṣaṁ bhōktuṁ yāsyanti| (aiōnios )