< Lukáš 6 >
1 I stalo se v druhou sobotu, že šel Ježíš skrze obilí. I trhali učedlníci jeho klasy, a rukama vymínajíce, jedli.
acarañca parvvaṇō dvitīyadināt paraṁ prathamaviśrāmavārē śasyakṣētrēṇa yīśōrgamanakālē tasya śiṣyāḥ kaṇiśaṁ chittvā karēṣu marddayitvā khāditumārēbhirē|
2 Tehdy někteří z farizeů řekli jim: Proč to činíte, čehož nesluší činiti v svátky?
tasmāt kiyantaḥ phirūśinastānavadan viśrāmavārē yat karmma na karttavyaṁ tat kutaḥ kurutha?
3 I odpověděv Ježíš, řekl jim: Což jste ani toho nečtli, co jest učinil David, když lačněl, on i ti, kteříž s ním byli?
yīśuḥ pratyuvāca dāyūd tasya saṅginaśca kṣudhārttāḥ kiṁ cakruḥ sa katham īśvarasya mandiraṁ praviśya
4 Kterak všel do domu Božího, a chleby posvátné vzal a jedl, a dal i těm, kteříž s ním byli, jichžto nenáleží jísti než toliko samým kněžím?
yē darśanīyāḥ pūpā yājakān vinānyasya kasyāpyabhōjanīyāstānānīya svayaṁ bubhajē saṅgibhyōpi dadau tat kiṁ yuṣmābhiḥ kadāpi nāpāṭhi?
5 I řekl jim: Že jest Syn člověka pánem také i dne svátečního.
paścāt sa tānavadat manujasutō viśrāmavārasyāpi prabhu rbhavati|
6 Stalo se pak i v jiný den sváteční, že všel do školy Ježíš, a učil. A byl tu člověk, jehož pravá ruka byla uschlá.
anantaram anyaviśrāmavārē sa bhajanagēhaṁ praviśya samupadiśati| tadā tatsthānē śuṣkadakṣiṇakara ēkaḥ pumān upatasthivān|
7 I šetřili ho zákoníci a farizeové, bude-li v sobotu uzdravovati, aby nalezli, čím by jej obžalovali.
tasmād adhyāpakāḥ phirūśinaśca tasmin dōṣamārōpayituṁ sa viśrāmavārē tasya svāsthyaṁ karōti navēti pratīkṣitumārēbhirē|
8 Ale on znal přemyšlování jich. I dí člověku, kterýž měl ruku uschlou: Vstaň, a stůj v prostředku. A on vstav, i stál.
tadā yīśustēṣāṁ cintāṁ viditvā taṁ śuṣkakaraṁ pumāṁsaṁ prōvāca, tvamutthāya madhyasthānē tiṣṭha|
9 Tedy řekl k nim Ježíš: Otíži se vás na jednu věc: Sluší-li v sobotu dobře činiti? duši zachovati, čili zatratiti?
tasmāt tasmin utthitavati yīśustān vyājahāra, yuṣmān imāṁ kathāṁ pr̥cchāmi, viśrāmavārē hitam ahitaṁ vā, prāṇarakṣaṇaṁ prāṇanāśanaṁ vā, ētēṣāṁ kiṁ karmmakaraṇīyam?
10 A pohleděv na ně na všecky vůkol, dí člověku: Vztáhni ruku svou. A on učinil tak. I navrácena jest k zdraví ruka jeho a byla jako druhá.
paścāt caturdikṣu sarvvān vilōkya taṁ mānavaṁ babhāṣē, nijakaraṁ prasāraya; tatastēna tathā kr̥ta itarakaravat tasya hastaḥ svasthōbhavat|
11 Oni pak naplněni jsou hněvivou nemoudrostí, a rozmlouvali mezi sebou, co by učiniti měli Ježíšovi.
tasmāt tē pracaṇḍakōpānvitā yīśuṁ kiṁ kariṣyantīti parasparaṁ pramantritāḥ|
12 I stalo se v těch dnech, vyšel Ježíš na horu k modlení. I byl tam přes noc na modlitbě Boží.
tataḥ paraṁ sa parvvatamāruhyēśvaramuddiśya prārthayamānaḥ kr̥tsnāṁ rātriṁ yāpitavān|
13 A když byl den, povolal učedlníků svých, a vyvolil z nich dvanácte, kteréž i apoštoly nazval.
atha dinē sati sa sarvvān śiṣyān āhūtavān tēṣāṁ madhyē
14 (Šimona, kterémuž také dal jméno Petr, a Ondřeje bratra jeho, Jakuba a Jana, Filipa a Bartoloměje,
pitaranāmnā khyātaḥ śimōn tasya bhrātā āndriyaśca yākūb yōhan ca philip barthalamayaśca
15 Matouše a Tomáše, Jakuba syna Alfeova, a Šimona, kterýž slove Zelótes,
mathiḥ thōmā ālphīyasya putrō yākūb jvalantanāmnā khyātaḥ śimōn
16 Judu bratra Jakubova, a Jidáše Iškariotského, kterýž pak byl zrádce.)
ca yākūbō bhrātā yihūdāśca taṁ yaḥ parakarēṣu samarpayiṣyati sa īṣkarīyōtīyayihūdāścaitān dvādaśa janān manōnītān kr̥tvā sa jagrāha tathā prērita iti tēṣāṁ nāma cakāra|
17 I sstoupiv s nimi s hory, stál na místě polním, a zástup učedlníků jeho, a množství veliké lidu ze všeho Judstva i z Jeruzaléma, i z Týru i z Sidonu, jenž při moři jsou, kteříž byli přišli, aby jej slyšeli a uzdraveni byli od neduhů svých,
tataḥ paraṁ sa taiḥ saha parvvatādavaruhya upatyakāyāṁ tasthau tatastasya śiṣyasaṅghō yihūdādēśād yirūśālamaśca sōraḥ sīdōnaśca jaladhē rōdhasō jananihāśca ētya tasya kathāśravaṇārthaṁ rōgamuktyarthañca tasya samīpē tasthuḥ|
18 I kteříž trápeni byli od duchů nečistých. A byli uzdravováni.
amēdhyabhūtagrastāśca tannikaṭamāgatya svāsthyaṁ prāpuḥ|
19 A všecken zástup hledal se ho dotknouti; nebo moc z něho vycházela, a uzdravovala všecky.
sarvvēṣāṁ svāsthyakaraṇaprabhāvasya prakāśitatvāt sarvvē lōkā ētya taṁ spraṣṭuṁ yētirē|
20 A on pozdvih očí svých na učedlníky, pravil: Blahoslavení chudí, nebo vaše jest království Boží.
paścāt sa śiṣyān prati dr̥ṣṭiṁ kutvā jagāda, hē daridrā yūyaṁ dhanyā yata īśvarīyē rājyē vō'dhikārōsti|
21 Blahoslavení, kteříž nyní lačníte, nebo nasyceni budete. Blahoslavení, kteříž nyní plačete, nebo smáti se budete.
hē adhunā kṣudhitalōkā yūyaṁ dhanyā yatō yūyaṁ tarpsyatha; hē iha rōdinō janā yūyaṁ dhanyā yatō yūyaṁ hasiṣyatha|
22 Blahoslavení budete, když vás nenáviděti budou lidé, a když vás vyobcují, a haněti budou, a vyvrhou jméno vaše jakožto zlé, pro Syna člověka.
yadā lōkā manuṣyasūnō rnāmahētō ryuṣmān r̥tīyiṣyantē pr̥thak kr̥tvā nindiṣyanti, adhamāniva yuṣmān svasamīpād dūrīkariṣyanti ca tadā yūyaṁ dhanyāḥ|
23 Radujte se v ten den a veselte se, nebo aj, odplata vaše mnohá jest v nebesích. Takť jsou zajisté činívali prorokům otcové jejich.
svargē yuṣmākaṁ yathēṣṭaṁ phalaṁ bhaviṣyati, ētadarthaṁ tasmin dinē prōllasata ānandēna nr̥tyata ca, tēṣāṁ pūrvvapuruṣāśca bhaviṣyadvādinaḥ prati tathaiva vyavāharan|
24 Ale běda vám bohatým, nebo vy již máte potěšení své.
kintu hā hā dhanavantō yūyaṁ sukhaṁ prāpnuta| hanta paritr̥ptā yūyaṁ kṣudhitā bhaviṣyatha;
25 Běda vám, kteříž jste nasyceni, nebo lačněti budete. Běda vám, kteříž se nyní smějete, nebo kvíliti a plakati budete.
iha hasantō yūyaṁ vata yuṣmābhiḥ śōcitavyaṁ rōditavyañca|
26 Běda vám, když by dobře o vás mluvili všickni lidé; nebo tak jsou činívali falešným prorokům otcové jejich.
sarvvailākai ryuṣmākaṁ sukhyātau kr̥tāyāṁ yuṣmākaṁ durgati rbhaviṣyati yuṣmākaṁ pūrvvapuruṣā mr̥ṣābhaviṣyadvādinaḥ prati tadvat kr̥tavantaḥ|
27 Ale vámť pravím, kteříž slyšíte: Milujte nepřátely vaše, dobře čiňte těm, kteříž vás nenávidí,
hē śrōtārō yuṣmabhyamahaṁ kathayāmi, yūyaṁ śatruṣu prīyadhvaṁ yē ca yuṣmān dviṣanti tēṣāmapi hitaṁ kuruta|
28 Dobrořečte těm, kteříž vás proklínají, a modlte se za ty, kteříž vám bezpráví činí.
yē ca yuṣmān śapanti tēbhya āśiṣaṁ datta yē ca yuṣmān avamanyantē tēṣāṁ maṅgalaṁ prārthayadhvaṁ|
29 A udeřil-li by tebe kdo v líce jedno, nasaď mu i druhého, a tomu, kterýž tobě odjímá plášť, také i sukně nebraň.
yadi kaścit tava kapōlē capēṭāghātaṁ karōti tarhi taṁ prati kapōlam anyaṁ parāvarttya sammukhīkuru punaśca yadi kaścit tava gātrīyavastraṁ harati tarhi taṁ paridhēyavastram api grahītuṁ mā vāraya|
30 Každému pak prosícímu tebe dej, a od toho, jenž béře tvé věci, zase nežádej.
yastvāṁ yācatē tasmai dēhi, yaśca tava sampattiṁ harati taṁ mā yācasva|
31 A jakž chcete, aby vám lidé činili, i vy jim též podobně čiňte.
parēbhyaḥ svān prati yathācaraṇam apēkṣadhvē parān prati yūyamapi tathācarata|
32 Nebo jestliže milujete ty, kteříž vás milují, jakou míti budete milost? Nebo i hříšníci milují ty, od nichž milováni bývají.
yē janā yuṣmāsu prīyantē kēvalaṁ tēṣu prīyamāṇēṣu yuṣmākaṁ kiṁ phalaṁ? pāpilōkā api svēṣu prīyamāṇēṣu prīyantē|
33 A budete-li dobře činiti těm, kteříž vám dobře činí, jakou máte milost? Však i hříšníci totéž činí.
yadi hitakāriṇa ēva hitaṁ kurutha tarhi yuṣmākaṁ kiṁ phalaṁ? pāpilōkā api tathā kurvvanti|
34 A budete-li půjčovati těm, od kterýchž se nadějete zase vzíti, jakou máte milost? Však i hříšníci hříšníkům půjčují, aby tolikéž zase vzali.
yēbhya r̥ṇapariśōdhasya prāptipratyāśāstē kēvalaṁ tēṣu r̥ṇē samarpitē yuṣmākaṁ kiṁ phalaṁ? punaḥ prāptyāśayā pāpīlōkā api pāpijanēṣu r̥ṇam arpayanti|
35 Protož milujte nepřátely vaše, a dobře čiňte, a půjčujte, nic se odtud nenadějíce, a budeť odplata vaše mnohá, a budete synové Nejvyššího. Nebo on dobrotivý jest i k nevděčným a zlým.
atō yūyaṁ ripuṣvapi prīyadhvaṁ, parahitaṁ kuruta ca; punaḥ prāptyāśāṁ tyaktvā r̥ṇamarpayata, tathā kr̥tē yuṣmākaṁ mahāphalaṁ bhaviṣyati, yūyañca sarvvapradhānasya santānā iti khyātiṁ prāpsyatha, yatō yuṣmākaṁ pitā kr̥taghnānāṁ durvṭattānāñca hitamācarati|
36 Protož buďte milosrdní, jako i Otec váš milosrdný jest.
ata ēva sa yathā dayālu ryūyamapi tādr̥śā dayālavō bhavata|
37 Nesuďte, a nebudete souzeni. Nepotupujte, a nebudete potupeni. Odpouštějte, a budeť vám odpuštěno.
aparañca parān dōṣiṇō mā kuruta tasmād yūyaṁ dōṣīkr̥tā na bhaviṣyatha; adaṇḍyān mā daṇḍayata tasmād yūyamapi daṇḍaṁ na prāpsyatha; parēṣāṁ dōṣān kṣamadhvaṁ tasmād yuṣmākamapi dōṣāḥ kṣamiṣyantē|
38 Dávejte, a budeť vám dáno. Míru dobrou, natlačenou, a natřesenou, a osutou dadíť v lůno vaše; touž zajisté měrou, kterouž měříte, bude vám odměřeno.
dānānidatta tasmād yūyaṁ dānāni prāpsyatha, varañca lōkāḥ parimāṇapātraṁ pradalayya sañcālya prōñcālya paripūryya yuṣmākaṁ krōḍēṣu samarpayiṣyanti; yūyaṁ yēna parimāṇēna parimātha tēnaiva parimāṇēna yuṣmatkr̥tē parimāsyatē|
39 Pověděl jim také i podobenství: Zdali může slepý slepého vésti? Zdaž oba do jámy neupadnou?
atha sa tēbhyō dr̥ṣṭāntakathāmakathayat, andhō janaḥ kimandhaṁ panthānaṁ darśayituṁ śaknōti? tasmād ubhāvapi kiṁ garttē na patiṣyataḥ?
40 Neníť učedlník nad mistra svého, ale dokonalý bude každý, bude-li jako mistr jeho.
gurōḥ śiṣyō na śrēṣṭhaḥ kintu śiṣyē siddhē sati sa gurutulyō bhavituṁ śaknōti|
41 Což pak vidíš mrvu v oku bratra svého, a břevna, kteréž jest v tvém vlastním oku, neznamenáš?
aparañca tvaṁ svacakṣuṣi nāsām adr̥ṣṭvā tava bhrātuścakṣuṣi yattr̥ṇamasti tadēva kutaḥ paśyami?
42 Aneb kterak můžeš říci bratru svému: Bratře, nechať vyvrhu mrvu z oka tvého, sám v oku svém břevna nevida? Pokrytče, vyvrz prve břevno z oka svého, a tehdy prohlédneš, abys vyňal mrvu, kteráž jest v oku bratra tvého.
svacakṣuṣi yā nāsā vidyatē tām ajñātvā, bhrātastava nētrāt tr̥ṇaṁ bahiḥ karōmīti vākyaṁ bhrātaraṁ kathaṁ vaktuṁ śaknōṣi? hē kapaṭin pūrvvaṁ svanayanāt nāsāṁ bahiḥ kuru tatō bhrātuścakṣuṣastr̥ṇaṁ bahiḥ karttuṁ sudr̥ṣṭiṁ prāpsyasi|
43 Neboť není ten strom dobrý, kterýž nese ovoce zlé, aniž jest strom zlý, kterýž nese ovoce dobré.
anyañca uttamastaruḥ kadāpi phalamanuttamaṁ na phalati, anuttamataruśca phalamuttamaṁ na phalati kāraṇādataḥ phalaistaravō jñāyantē|
44 Každý zajisté strom po svém vlastním ovoci bývá poznán; nebo nesbírají s trní fíků, ani s hloží sbírají hroznů.
kaṇṭakipādapāt kōpi uḍumbaraphalāni na pātayati tathā śr̥gālakōlivr̥kṣādapi kōpi drākṣāphalaṁ na pātayati|
45 Dobrý člověk z dobrého pokladu srdce svého vynáší dobré, a zlý člověk ze zlého pokladu srdce svého vynáší zlé. Nebo z hojnosti srdce mluví ústa jeho.
tadvat sādhulōkō'ntaḥkaraṇarūpāt subhāṇḍāgārād uttamāni dravyāṇi bahiḥ karōti, duṣṭō lōkaścāntaḥkaraṇarūpāt kubhāṇḍāgārāt kutsitāni dravyāṇi nirgamayati yatō'ntaḥkaraṇānāṁ pūrṇabhāvānurūpāṇi vacāṁsi mukhānnirgacchanti|
46 Co pak mi říkáte: Pane, Pane, a nečiníte, což pravím?
aparañca mamājñānurūpaṁ nācaritvā kutō māṁ prabhō prabhō iti vadatha?
47 Každý kdož přichází ke mně, a slyší slovo mé, a zachovává je, ukáži vám, komu by podoben byl.
yaḥ kaścin mama nikaṭam āgatya mama kathā niśamya tadanurūpaṁ karmma karōti sa kasya sadr̥śō bhavati tadahaṁ yuṣmān jñāpayāmi|
48 Podoben jest člověku stavějícímu dům, kterýž kopal hluboko, a založil grunty v skále. A když se stala povodeň, obořila se řeka na dům ten, ale nemohla jím pohnouti, nebo byl založen na skále.
yō janō gabhīraṁ khanitvā pāṣāṇasthalē bhittiṁ nirmmāya svagr̥haṁ racayati tēna saha tasyōpamā bhavati; yata āplāvijalamētya tasya mūlē vēgēna vahadapi tadgēhaṁ lāḍayituṁ na śaknōti yatastasya bhittiḥ pāṣāṇōpari tiṣṭhati|
49 Ale kdož slyší a nečiní, podoben jest člověku, kterýž staví dům svůj na zemi bez gruntu. Na kterýžto obořila se řeka, a on hned padl, i stal se pád domu toho veliký.
kintu yaḥ kaścin mama kathāḥ śrutvā tadanurūpaṁ nācarati sa bhittiṁ vinā mr̥dupari gr̥hanirmmātrā samānō bhavati; yata āplāvijalamāgatya vēgēna yadā vahati tadā tadgr̥haṁ patati tasya mahat patanaṁ jāyatē|