< Lukáš 3 >

1 Léta pak patnáctého císařství Tiberia císaře, když Pontský Pilát spravoval Judstvo, a Herodes byl čtvrtákem v Galilei, Filip pak bratr jeho byl čtvrtákem Iturejské a Trachonitidské krajiny, a Lyzaniáš čtvrtákem Abilinským,
अनन्तरं तिबिरियकैसरस्य राजत्वस्य पञ्चदशे वत्सरे सति यदा पन्तीयपीलातो यिहूदादेशाधिपति र्हेरोद् तु गालील्प्रदेशस्य राजा फिलिपनामा तस्य भ्राता तु यितूरियायास्त्राखोनीतियाप्रदेशस्य च राजासीत् लुषानीयनामा अविलीनीदेशस्य राजासीत्
2 Za nejvyššího kněze Annáše a Kaifáše, stalo se slovo Páně nad Janem synem Zachariášovým na poušti.
हानन् कियफाश्चेमौ प्रधानयाजाकावास्तां तदानीं सिखरियस्य पुत्राय योहने मध्येप्रान्तरम् ईश्वरस्य वाक्ये प्रकाशिते सति
3 I chodil po vší krajině ležící při Jordánu a kázal křest pokání na odpuštění hříchů,
स यर्द्दन उभयतटप्रदेशान् समेत्य पापमोचनार्थं मनःपरावर्त्तनस्य चिह्नरूपं यन्मज्जनं तदीयाः कथाः सर्व्वत्र प्रचारयितुमारेभे।
4 Jakož psáno jest v knihách proroctví Izaiáše proroka, řkoucího: Hlas volajícího na poušti: Připravujte cestu Páně, přímé čiňte stezky jeho.
यिशयियभविष्यद्वक्तृग्रन्थे यादृशी लिपिरास्ते यथा, परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। तस्य राजपथञ्चैव समानं कुरुताधुना।
5 Každé údolí bude vyplněno, a každá hora a pahrbek bude ponížen; i budou křivé věci spraveny a ostré cesty budou hladké.
कारिष्यन्ते समुच्छ्रायाः सकला निम्नभूमयः। कारिष्यन्ते नताः सर्व्वे पर्व्वताश्चोपपर्व्वताः। कारिष्यन्ते च या वक्रास्ताः सर्व्वाः सरला भुवः। कारिष्यन्ते समानास्ता या उच्चनीचभूमयः।
6 A uzříť všeliké tělo spasení Boží.
ईश्वरेण कृतं त्राणं द्रक्ष्यन्ति सर्व्वमानवाः। इत्येतत् प्रान्तरे वाक्यं वदतः कस्यचिद् रवः॥
7 Pravil pak k zástupům vycházejícím, aby se křtili od něho: Plemeno ještěrčí, kdo je vám ukázal, abyste utekli před budoucím hněvem?
ये ये लोका मज्जनार्थं बहिराययुस्तान् सोवदत् रे रे सर्पवंशा आगामिनः कोपात् पलायितुं युष्मान् कश्चेतयामास?
8 Protož čiňte ovoce hodné pokání, a neříkejtež u sebe: Otce máme Abrahama. Neboť pravím vám, žeť jest mocen Bůh z kamení tohoto vzbuditi syny Abrahamovi.
तस्माद् इब्राहीम् अस्माकं पिता कथामीदृशीं मनोभि र्न कथयित्वा यूयं मनःपरिवर्त्तनयोग्यं फलं फलत; युष्मानहं यथार्थं वदामि पाषाणेभ्य एतेभ्य ईश्वर इब्राहीमः सन्तानोत्पादने समर्थः।
9 A jižť jest i sekera k kořenu stromů přiložena. Protož každý strom, jenž nenese ovoce dobrého, vyťat a na oheň uvržen bude.
अपरञ्च तरुमूलेऽधुनापि परशुः संलग्नोस्ति यस्तरुरुत्तमं फलं न फलति स छिद्यतेऽग्नौ निक्षिप्यते च।
10 I tázali se ho zástupové, řkouce: Což tedy činiti budeme?
तदानीं लोकास्तं पप्रच्छुस्तर्हि किं कर्त्तव्यमस्माभिः?
11 A on odpovídaje, pravil jim: Kdo má dvě sukně, dej jednu nemajícímu, a kdo má pokrmy, tolikéž učiň.
ततः सोवादीत् यस्य द्वे वसने विद्येते स वस्त्रहीनायैकं वितरतु किंञ्च यस्य खाद्यद्रव्यं विद्यते सोपि तथैव करोतु।
12 Přišli pak i celní křtíti se, i řekli jemu: Mistře, co budeme činiti?
ततः परं करसञ्चायिनो मज्जनार्थम् आगत्य पप्रच्छुः हे गुरो किं कर्त्तव्यमस्माभिः?
13 A on řekl k nim: Nic více nevybírejte než to, což jest ustaveno.
ततः सोकथयत् निरूपितादधिकं न गृह्लित।
14 I tázali se ho také i žoldnéři, řkouce: A my což činiti budeme? I řekl jim: Nižádného neutiskujte, ani podvodně čiňte, a dosti mějte na svých žoldích.
अनन्तरं सेनागण एत्य पप्रच्छ किमस्माभि र्वा कर्त्तव्यम्? ततः सोभिदधे कस्य कामपि हानिं मा कार्ष्ट तथा मृषापवादं मा कुरुत निजवेतनेन च सन्तुष्य तिष्ठत।
15 A když pak lid očekával, a myslili všickni v srdcích svých o Janovi, nebyl-li by snad on Kristus,
अपरञ्च लोका अपेक्षया स्थित्वा सर्व्वेपीति मनोभि र्वितर्कयाञ्चक्रुः, योहनयम् अभिषिक्तस्त्राता न वेति?
16 Odpověděl Jan všechněm, a řka: Jáť zajisté křtím vás vodou, ale jdeť silnější nežli já, kteréhožto nejsem hoden rozvázati řeménka u obuvi jeho. Tenť vás křtíti bude Duchem svatým a ohněm.
तदा योहन् सर्व्वान् व्याजहार, जलेऽहं युष्मान् मज्जयामि सत्यं किन्तु यस्य पादुकाबन्धनं मोचयितुमपि न योग्योस्मि तादृश एको मत्तो गुरुतरः पुमान् एति, स युष्मान् वह्निरूपे पवित्र आत्मनि मज्जयिष्यति।
17 Jehožto věječka v ruce jeho, a vyčistíť humno své, a shromáždí pšenici do obilnice své, ale plevy páliti bude ohněm neuhasitelným.
अपरञ्च तस्य हस्ते शूर्प आस्ते स स्वशस्यानि शुद्धरूपं प्रस्फोट्य गोधूमान् सर्व्वान् भाण्डागारे संग्रहीष्यति किन्तु बूषाणि सर्व्वाण्यनिर्व्वाणवह्निना दाहयिष्यति।
18 A tak mnohé jiné věci, napomínaje, zvěstoval lidu.
योहन् उपदेशेनेत्थं नानाकथा लोकानां समक्षं प्रचारयामास।
19 Herodes pak čtvrták, když od něho byl trestán pro Herodiadu manželku Filipa bratra svého, i ze všech zlých věcí, kteréž činil Herodes,
अपरञ्च हेरोद् राजा फिलिप्नाम्नः सहोदरस्य भार्य्यां हेरोदियामधि तथान्यानि यानि यानि कुकर्म्माणि कृतवान् तदधि च
20 Přidal i toto nade všecko, že jest vsadil Jana do žaláře.
योहना तिरस्कृतो भूत्वा कारागारे तस्य बन्धनाद् अपरमपि कुकर्म्म चकार।
21 I stalo se, když se křtil všecken lid, a když se pokřtil i Ježíš, a modlil se, že otevřelo se nebe,
इतः पूर्व्वं यस्मिन् समये सर्व्वे योहना मज्जितास्तदानीं यीशुरप्यागत्य मज्जितः।
22 A sstoupil Duch svatý v tělesné způsobě jako holubice na něj, a stal se hlas s nebe, řkoucí: Ty jsi Syn můj milý, v toběť mi se zalíbilo.
तदनन्तरं तेन प्रार्थिते मेघद्वारं मुक्तं तस्माच्च पवित्र आत्मा मूर्त्तिमान् भूत्वा कपोतवत् तदुपर्य्यवरुरोह; तदा त्वं मम प्रियः पुत्रस्त्वयि मम परमः सन्तोष इत्याकाशवाणी बभूव।
23 Ježíš pak počínal býti jako ve třidcíti letech, jakž domnín byl syn Jozefův, kterýž byl syn Heli,
तदानीं यीशुः प्रायेण त्रिंशद्वर्षवयस्क आसीत्। लौकिकज्ञाने तु स यूषफः पुत्रः,
24 Kterýž byl Matatův, kterýž byl Léví, kterýž byl Melchův, kterýž byl Jannův, kterýž byl Jozefův,
यूषफ् एलेः पुत्रः, एलिर्मत्ततः पुत्रः, मत्तत् लेवेः पुत्रः, लेवि र्मल्केः पुत्रः, मल्किर्यान्नस्य पुत्रः; यान्नो यूषफः पुत्रः।
25 Kterýž byl Matatiášův, kterýž byl Amosův, kterýž byl Naum, kterýž byl Esli, kterýž byl Nagge,
यूषफ् मत्तथियस्य पुत्रः, मत्तथिय आमोसः पुत्रः, आमोस् नहूमः पुत्रः, नहूम् इष्लेः पुत्रः इष्लिर्नगेः पुत्रः।
26 Kterýž byl Mahatův, kterýž byl Matatiášův, kterýž byl Semei, kterýž byl Jozefův, kterýž byl Judův,
नगिर्माटः पुत्रः, माट् मत्तथियस्य पुत्रः, मत्तथियः शिमियेः पुत्रः, शिमियिर्यूषफः पुत्रः, यूषफ् यिहूदाः पुत्रः।
27 Kterýž byl Johannův, kterýž byl Resův, kterýž byl Zorobábelův, kterýž byl Salatielův, kterýž byl Neriův,
यिहूदा योहानाः पुत्रः, योहाना रीषाः पुत्रः, रीषाः सिरुब्बाबिलः पुत्रः, सिरुब्बाबिल् शल्तीयेलः पुत्रः, शल्तीयेल् नेरेः पुत्रः।
28 Kterýž byl Melchiův, kterýž byl Addiův, kterýž byl Kozamův, kterýž byl Elmódamův, kterýž byl Erův,
नेरिर्मल्केः पुत्रः, मल्किः अद्यः पुत्रः, अद्दी कोषमः पुत्रः, कोषम् इल्मोददः पुत्रः, इल्मोदद् एरः पुत्रः।
29 Kterýž byl Józův, kterýž byl Eliezerův, kterýž byl Jórimův, kterýž byl Matatův, kterýž byl Léví,
एर् योशेः पुत्रः, योशिः इलीयेषरः पुत्रः, इलीयेषर् योरीमः पुत्रः, योरीम् मत्ततः पुत्रः, मत्तत लेवेः पुत्रः।
30 Kterýž byl Simeonův, kterýž byl Judův, kterýž byl Jozefův, kterýž byl Jónamův, kterýž byl Eliachimův,
लेविः शिमियोनः पुत्रः, शिमियोन् यिहूदाः पुत्रः, यिहूदा यूषुफः पुत्रः, यूषुफ् योननः पुत्रः, यानन् इलीयाकीमः पुत्रः।
31 Kterýž byl Meleův, kterýž byl Ménamův, kterýž byl Matatanův, kterýž byl Nátanův, kterýž byl Davidův,
इलियाकीम्ः मिलेयाः पुत्रः, मिलेया मैननः पुत्रः, मैनन् मत्तत्तस्य पुत्रः, मत्तत्तो नाथनः पुत्रः, नाथन् दायूदः पुत्रः।
32 Kterýž byl Jesse, kterýž byl Obédův, kterýž byl Bózův, kterýž byl Salmonův, kterýž byl Názonův,
दायूद् यिशयः पुत्रः, यिशय ओबेदः पुत्र, ओबेद् बोयसः पुत्रः, बोयस् सल्मोनः पुत्रः, सल्मोन् नहशोनः पुत्रः।
33 Kterýž byl Aminadabův, kterýž byl Aramův, kterýž byl Ezromův, kterýž byl Fáresův, kterýž byl Judův, kterýž byl Jákobův,
नहशोन् अम्मीनादबः पुत्रः, अम्मीनादब् अरामः पुत्रः, अराम् हिष्रोणः पुत्रः, हिष्रोण् पेरसः पुत्रः, पेरस् यिहूदाः पुत्रः।
34 Kterýž byl Izákův, kterýž byl Abrahamův, kterýž byl Táre, kterýž byl Náchorův,
यिहूदा याकूबः पुत्रः, याकूब् इस्हाकः पुत्रः, इस्हाक् इब्राहीमः पुत्रः, इब्राहीम् तेरहः पुत्रः, तेरह् नाहोरः पुत्रः।
35 Kterýž byl Sáruchův, kterýž byl Ragaův, kterýž byl Fálekův, kterýž byl Heberův, kterýž byl Sále,
नाहोर् सिरुगः पुत्रः, सिरुग् रिय्वः पुत्रः, रियूः पेलगः पुत्रः, पेलग् एवरः पुत्रः, एवर् शेलहः पुत्रः।
36 Kterýž byl Kainanův, kterýž byl Arfaxadův, kterýž byl Semův, kterýž byl Noé, kterýž byl Lámechův,
शेलह् कैननः पुत्रः, कैनन् अर्फक्षदः पुत्रः, अर्फक्षद् शामः पुत्रः, शाम् नोहः पुत्रः, नोहो लेमकः पुत्रः।
37 Kterýž byl Matuzalémův, kterýž byl Enochův, kterýž byl Járedův, kterýž byl Malalehelův, kterýž byl Kainanův,
लेमक् मिथूशेलहः पुत्रः, मिथूशेलह् हनोकः पुत्रः, हनोक् येरदः पुत्रः, येरद् महललेलः पुत्रः, महललेल् कैननः पुत्रः।
38 Kterýž byl Enosův, kterýž byl Setův, kterýž byl Adamův, kterýž byl Boží.
कैनन् इनोशः पुत्रः, इनोश् शेतः पुत्रः, शेत् आदमः पुत्र, आदम् ईश्वरस्य पुत्रः।

< Lukáš 3 >