< Jan 2 >
1 Třetího dne stala se svadba v Káni Galilejské, a byla matka Ježíšova tam.
anantaraṁ trutīyadivasē gālīl pradēśiyē kānnānāmni nagarē vivāha āsīt tatra ca yīśōrmātā tiṣṭhat|
2 A pozván jest také Ježíš i učedlníci jeho na svadbu.
tasmai vivāhāya yīśustasya śiṣyāśca nimantritā āsan|
3 Když se pak nedostalo vína, řekla matka Ježíšova k němu: Vína nemají.
tadanantaraṁ drākṣārasasya nyūnatvād yīśōrmātā tamavadat ētēṣāṁ drākṣārasō nāsti|
4 Dí jí Ježíš: Co mně a tobě ženo? Ještě nepřišla hodina má.
tadā sa tāmavōcat hē nāri mayā saha tava kiṁ kāryyaṁ? mama samaya idānīṁ nōpatiṣṭhati|
5 Dí matka jeho k služebníkům: Což by koli vám řekl, učiňte.
tatastasya mātā dāsānavōcad ayaṁ yad vadati tadēva kuruta|
6 I bylo tu kamenných stoudví šest postaveno, podle obyčeje očišťování Židovského, beroucí v sebe jedna každá dvě nebo tři míry.
tasmin sthānē yihūdīyānāṁ śucitvakaraṇavyavahārānusārēṇāḍhakaikajaladharāṇi pāṣāṇamayāni ṣaḍvr̥hatpātrāṇiāsan|
7 Řekl jim Ježíš: Naplňte ty stoudve vodou. I naplnili je až do vrchu.
tadā yīśustān sarvvakalaśān jalaiḥ pūrayituṁ tānājñāpayat, tatastē sarvvān kumbhānākarṇaṁ jalaiḥ paryyapūrayan|
8 I dí jim: Nalévejtež již, a neste vrchnímu správci svadby. I nesli.
atha tēbhyaḥ kiñciduttāryya bhōjyādhipātēḥsamīpaṁ nētuṁ sa tānādiśat, tē tadanayan|
9 A jakž okusil vrchní správce svadby vody vínem učiněné, (nevěděl pak, odkud by bylo, ale služebníci věděli, kteříž vážili vodu, ) povolal ženicha ten vrchní správce,
aparañca tajjalaṁ kathaṁ drākṣārasō'bhavat tajjalavāhakādāsā jñātuṁ śaktāḥ kintu tadbhōjyādhipō jñātuṁ nāśaknōt tadavalihya varaṁ saṁmbōdyāvadata,
10 A řekl mu: Každý člověk nejprve dobré víno dává, a když by se hojně napili, tehdy to, kteréž horší jest. Ale ty zachoval jsi víno dobré až dosavad.
lōkāḥ prathamaṁ uttamadrākṣārasaṁ dadati taṣu yathēṣṭaṁ pitavatsu tasmā kiñcidanuttamañca dadati kintu tvamidānīṁ yāvat uttamadrākṣārasaṁ sthāpayasi|
11 To učinil Ježíš počátek divů v Káni Galilejské, a zjevil slávu svou. I uvěřili v něho učedlníci jeho.
itthaṁ yīśurgālīlapradēśē āścaryyakārmma prārambha nijamahimānaṁ prākāśayat tataḥ śiṣyāstasmin vyaśvasan|
12 Potom sstoupil do Kafarnaum, on i matka jeho, i bratří jeho, i učedlníci jeho, a pobyli tam nemnoho dní;
tataḥ param sa nijamātrubhrātrusśiṣyaiḥ sārddhṁ kapharnāhūmam āgamat kintu tatra bahūdināni ātiṣṭhat|
13 Nebo blízko byla velikanoc Židovská. I vstoupil Ježíš do Jeruzaléma.
tadanantaraṁ yihūdiyānāṁ nistārōtsavē nikaṭamāgatē yīśu ryirūśālam nagaram āgacchat|
14 A nalezl v chrámě, ano prodávají voly a ovce i holubice, a penězoměnce sedící.
tatō mandirasya madhyē gōmēṣapārāvatavikrayiṇō vāṇijakṣcōpaviṣṭān vilōkya
15 A udělav bič z provázků, všecky vyhnal z chrámu, i ovce i voly, a penězoměncům rozsypal peníze, a stoly zpřevracel.
rajjubhiḥ kaśāṁ nirmmāya sarvvagōmēṣādibhiḥ sārddhaṁ tān mandirād dūrīkr̥tavān|
16 A těm, kteříž holuby prodávali, řekl: Odnestež tyto věci odsud, a nečiňte domu Otce mého domem kupeckým.
vaṇijāṁ mudrādi vikīryya āsanāni nyūbjīkr̥tya pārāvatavikrayibhyō'kathayad asmāt sthānāt sarvāṇyētāni nayata, mama pitugr̥haṁ vāṇijyagr̥haṁ mā kārṣṭa|
17 I rozpomenuli se učedlníci jeho, že psáno jest: Horlivost domu tvého snědla mne.
tasmāt tanmandirārtha udyōgō yastu sa grasatīva mām| imāṁ śāstrīyalipiṁ śiṣyāḥsamasmaran|
18 Tedy odpověděli Židé a řekli jemu: Jaké znamení toho nám ukážeš, že tyto věci činíš?
tataḥ param yihūdīyalōkā yīṣimavadan tavamidr̥śakarmmakaraṇāt kiṁ cihnamasmān darśayasi?
19 Odpověděl Ježíš a řekl jim: Zrušte chrám tento, a ve třech dnech zase vzdělám jej.
tatō yīśustānavōcad yuṣmābhirē tasmin mandirē nāśitē dinatrayamadhyē'haṁ tad utthāpayiṣyāmi|
20 I řekli Židé: Ètyřidceti a šest let dělán jest chrám tento, a ty ve třech dnech vzděláš jej?
tadā yihūdiyā vyāhārṣuḥ, ētasya mandirasa nirmmāṇēna ṣaṭcatvāriṁśad vatsarā gatāḥ, tvaṁ kiṁ dinatrayamadhyē tad utthāpayiṣyasi?
21 Ale on pravil o chrámu těla svého.
kintu sa nijadēharūpamandirē kathāmimāṁ kathitavān|
22 A protož když z mrtvých vstal, rozpomenuli se učedlníci jeho, že jim to byl pověděl. I uvěřili Písmu a slovu, kteréž pověděl Ježíš.
sa yadētādr̥śaṁ gaditavān tacchiṣyāḥ śmaśānāt tadīyōtthānē sati smr̥tvā dharmmagranthē yīśunōktakathāyāṁ ca vyaśvasiṣuḥ|
23 A když byl v Jeruzalémě na velikunoc v den sváteční, mnozí uvěřili ve jméno jeho, vidouce divy jeho, kteréž činil.
anantaraṁ nistārōtsavasya bhōjyasamayē yirūśālam nagarē tatkrutāścaryyakarmmāṇi vilōkya bahubhistasya nāmani viśvasitaṁ|
24 Ale Ježíš nesvěřil sebe samého jim, protože on znal všecky.
kintu sa tēṣāṁ karēṣu svaṁ na samarpayat, yataḥ sa sarvvānavait|
25 Aniž potřeboval, aby jemu kdo svědectví vydával o člověku; neb on věděl, co by bylo v člověku.
sa mānavēṣu kasyacit pramāṇaṁ nāpēkṣata yatō manujānāṁ madhyē yadyadasti tattat sōjānāt|