< Jan 12 >

1 Tedy Ježíš šestý den před velikonocí přišel do Betany, kdežto byl Lazar, ten kterýž byl umřel, jehož vzkřísil z mrtvých.
nistārotsavāt pūrvvaṁ dinaṣaṭke sthite yīśu ryaṁ pramītam iliyāsaraṁ śmaśānād udasthāparat tasya nivāsasthānaṁ baithaniyāgrāmam āgacchat|
2 I připravili jemu tu večeři, a Marta posluhovala, Lazar pak byl jeden z stolících s nimi.
tatra tadarthaṁ rajanyāṁ bhojye kṛte marthā paryyaveṣayad iliyāsar ca tasya saṅgibhiḥ sārddhaṁ bhojanāsana upāviśat|
3 Maria pak vzavši libru masti drahé z nardu výborného, pomazala noh Ježíšových, a vytřela vlasy svými nohy jeho. I naplněn jest dům vůní té masti.
tadā mariyam arddhaseṭakaṁ bahumūlyaṁ jaṭāmāṁsīyaṁ tailam ānīya yīśoścaraṇayo rmarddayitvā nijakeśa rmārṣṭum ārabhata; tadā tailasya parimalena gṛham āmoditam abhavat|
4 Tedy řekl jeden z učedlníků jeho, Jidáš, syn Šimona Iškariotského, kterýž jej měl zraditi:
yaḥ śimonaḥ putra riṣkariyotīyo yihūdānāmā yīśuṁ parakareṣu samarpayiṣyati sa śiṣyastadā kathitavān,
5 Proč tato mast není prodána za tři sta peněz, a není dáno chudým?
etattailaṁ tribhiḥ śatai rmudrāpadai rvikrītaṁ sad daridrebhyaḥ kuto nādīyata?
6 To pak řekl, ne že by měl péči o chudé, ale že zloděj byl, a měšec měl, a to, což do něho kladeno bylo, nosil.
sa daridralokārtham acintayad iti na, kintu sa caura evaṁ tannikaṭe mudrāsampuṭakasthityā tanmadhye yadatiṣṭhat tadapāharat tasmāt kāraṇād imāṁ kathāmakathayat|
7 Tedy řekl Ježíš: Nech jí, ke dni pohřebu mého zachovala to.
tadā yīśurakathayad enāṁ mā vāraya sā mama śmaśānasthāpanadinārthaṁ tadarakṣayat|
8 Chudé zajisté vždycky máte s sebou, ale mne ne vždycky míti budete.
daridrā yuṣmākaṁ sannidhau sarvvadā tiṣṭhanti kintvahaṁ sarvvadā yuṣmākaṁ sannidhau na tiṣṭhāmi|
9 Zvěděl pak zástup veliký z Židů o něm, že by tu byl. I přišli tam, ne pro Ježíše toliko, ale také, aby Lazara viděli, kteréhož byl vzkřísil z mrtvých.
tataḥ paraṁ yīśustatrāstīti vārttāṁ śrutvā bahavo yihūdīyāstaṁ śmaśānādutthāpitam iliyāsarañca draṣṭuṁ tat sthānam āgacchana|
10 Radili se pak přední kněží, aby i Lazara zamordovali.
tadā pradhānayājakāstam iliyāsaramapi saṁharttum amantrayan;
11 Nebo mnozí z Židů odcházeli pro něho, a uvěřili v Ježíše.
yatastena bahavo yihūdīyā gatvā yīśau vyaśvasan|
12 Potom nazejtří mnohý zástup, kterýž byl přišel k svátku velikonočnímu, když uslyšeli, že Ježíš jde do Jeruzaléma,
anantaraṁ yīśu ryirūśālam nagaram āgacchatīti vārttāṁ śrutvā pare'hani utsavāgatā bahavo lokāḥ
13 Nabrali ratolestí palmových, a vyšli proti němu, a volali: Spas nás! Požehnaný, jenž se béře ve jménu Páně, Král Izraelský.
kharjjūrapatrādyānīya taṁ sākṣāt karttuṁ bahirāgatya jaya jayeti vācaṁ proccai rvaktum ārabhanta, isrāyelo yo rājā parameśvarasya nāmnāgacchati sa dhanyaḥ|
14 I dostav Ježíš oslátka, vsedl na ně, jakož psáno jest:
tadā "he siyonaḥ kanye mā bhaiṣīḥ paśyāyaṁ tava rājā garddabhaśāvakam āruhyāgacchati"
15 Neboj se, dcero Sionská, aj, Král tvůj béře se, na oslátku sedě.
iti śāstrīyavacanānusāreṇa yīśurekaṁ yuvagarddabhaṁ prāpya taduparyyārohat|
16 Tomu pak nesrozuměli učedlníci jeho zprvu, ale když oslaven byl Ježíš, tedy se rozpomenuli, že jest to psáno bylo o něm a že jemu to učinili.
asyāḥ ghaṭanāyāstātparyyaṁ śiṣyāḥ prathamaṁ nābudhyanta, kintu yīśau mahimānaṁ prāpte sati vākyamidaṁ tasmina akathyata lokāśca tampratīttham akurvvan iti te smṛtavantaḥ|
17 Vydával pak o něm svědectví zástup, kterýž byl s ním, že Lazara povolal z hrobu a vzkřísil jej z mrtvých.
sa iliyāsaraṁ śmaśānād āgantum āhvatavān śmaśānāñca udasthāpayad ye ye lokāstatkarmya sākṣād apaśyan te pramāṇaṁ dātum ārabhanta|
18 Protož i v cestu vyšel jemu zástup, když slyšeli, že by ten div učinil.
sa etādṛśam adbhutaṁ karmmakarot tasya janaśrute rlokāstaṁ sākṣāt karttum āgacchan|
19 Tedy farizeové pravili mezi sebou: Vidíte, že nic neprospíváte? Aj, všecken svět postoupil po něm.
tataḥ phirūśinaḥ parasparaṁ vaktum ārabhanta yuṣmākaṁ sarvvāśceṣṭā vṛthā jātāḥ, iti kiṁ yūyaṁ na budhyadhve? paśyata sarvve lokāstasya paścādvarttinobhavan|
20 Byli pak někteří Řekové z těch, kteříž přicházívali, aby se modlili v svátek.
bhajanaṁ karttum utsavāgatānāṁ lokānāṁ katipayā janā anyadeśīyā āsan,
21 Ti také přistoupili k Filipovi, kterýž byl od Betsaidy Galilejské, a prosili ho, řkouce: Pane, chtěli bychom Ježíše viděti.
te gālīlīyabaitsaidānivāsinaḥ philipasya samīpam āgatya vyāharan he maheccha vayaṁ yīśuṁ draṣṭum icchāmaḥ|
22 Přišel Filip a pověděl Ondřejovi, Ondřej pak a Filip pověděli Ježíšovi.
tataḥ philipo gatvā āndriyam avadat paścād āndriyaphilipau yīśave vārttām akathayatāṁ|
23 A Ježíš odpověděl jim, řka: Přišlať jest hodina, aby oslaven byl Syn člověka.
tadā yīśuḥ pratyuditavān mānavasutasya mahimaprāptisamaya upasthitaḥ|
24 Amen, amen pravím vám: Zrno pšeničné padna v zemi, neumře-li, onoť samo zůstane, a pakliť umře, mnohý užitek přinese.
ahaṁ yuṣmānatiyathārthaṁ vadāmi, dhānyabījaṁ mṛttikāyāṁ patitvā yadi na mṛyate tarhyekākī tiṣṭhati kintu yadi mṛyate tarhi bahuguṇaṁ phalaṁ phalati|
25 Kdož miluje duši svou, ztratíť ji; a kdož nenávidí duše své na tomto světě, k životu věčnému ostříhá jí. (aiōnios g166)
yo jane nijaprāṇān priyān jānāti sa tān hārayiṣyati kintu ye jana ihaloke nijaprāṇān apriyān jānāti senantāyuḥ prāptuṁ tān rakṣiṣyati| (aiōnios g166)
26 Slouží-li mi kdo, následujž mne; a kdež jsem já, tuť i můj služebník bude. A bude-li mi kdo sloužiti, poctíť ho Otec můj.
kaścid yadi mama sevako bhavituṁ vāñchati tarhi sa mama paścādgāmī bhavatu, tasmād ahaṁ yatra tiṣṭhāmi mama sevakepi tatra sthāsyati; yo jano māṁ sevate mama pitāpi taṁ sammaṁsyate|
27 Nyní duše má zkormoucena jest, a což dím? Otče, vysvoboď mne z této hodiny. Ale proto jsem přišel k hodině této.
sāmprataṁ mama prāṇā vyākulā bhavanti, tasmād he pitara etasmāt samayān māṁ rakṣa, ityahaṁ kiṁ prārthayiṣye? kintvaham etatsamayārtham avatīrṇavān|
28 Otče, oslaviž jméno své. Tedy přišel hlas s nebe řkoucí: I oslavil jsem, i ještě oslavím.
he pita: svanāmno mahimānaṁ prakāśaya; tanaiva svanāmno mahimānam ahaṁ prākāśayaṁ punarapi prakāśayiṣyāmi, eṣā gagaṇīyā vāṇī tasmin samaye'jāyata|
29 Ten pak zástup, kterýž tu stál a to slyšel, pravil: Zahřmělo. Jiní pravili: Anděl k němu mluvil.
tacśrutvā samīpasthalokānāṁ kecid avadan megho'garjīt, kecid avadan svargīyadūto'nena saha kathāmacakathat|
30 Odpověděl Ježíš a řekl: Ne pro mneť hlas tento se stal, ale pro vás.
tadā yīśuḥ pratyavādīt, madarthaṁ śabdoyaṁ nābhūt yuṣmadarthamevābhūt|
31 Nyníť jest soud světa tohoto, nyní kníže světa tohoto vyvrženo bude ven.
adhunā jagatosya vicāra: sampatsyate, adhunāsya jagata: patī rājyāt cyoṣyati|
32 A já budu-liť povýšen od země, všecky potáhnu k sobě.
yadyaī pṛthivyā ūrdvve protthāpitosmi tarhi sarvvān mānavān svasamīpam ākarṣiṣyāmi|
33 (To pak pověděl, znamenaje, kterou by smrtí měl umříti.)
kathaṁ tasya mṛti rbhaviṣyati, etad bodhayituṁ sa imāṁ kathām akathayat|
34 Odpověděl jemu zástup: My jsme slyšeli z Zákona, že Kristus zůstává na věky, a kterakž ty pravíš, že musí býti povýšen Syn člověka? Kdo jest to Syn člověka? (aiōn g165)
tadā lokā akathayan sobhiṣiktaḥ sarvvadā tiṣṭhatīti vyavasthāgranthe śrutam asmābhiḥ, tarhi manuṣyaputraḥ protthāpito bhaviṣyatīti vākyaṁ kathaṁ vadasi? manuṣyaputroyaṁ kaḥ? (aiōn g165)
35 Tedy řekl jim Ježíš: Ještě na malý čas Světlo s vámi jest. Choďte, dokud Světlo máte, ať vás tma nezachvátí; nebo kdo chodí ve tmách, neví, kam jde.
tadā yīśurakathāyad yuṣmābhiḥ sārddham alpadināni jyotirāste, yathā yuṣmān andhakāro nācchādayati tadarthaṁ yāvatkālaṁ yuṣmābhiḥ sārddhaṁ jyotistiṣṭhati tāvatkālaṁ gacchata; yo jano'ndhakāre gacchati sa kutra yātīti na jānāti|
36 Dokud Světlo máte, věřte v Světlo, abyste synové Světla byli. Toto pověděl Ježíš, a odšed, skryl se před nimi.
ataeva yāvatkālaṁ yuṣmākaṁ nikaṭe jyotirāste tāvatkālaṁ jyotīrūpasantānā bhavituṁ jyotiṣi viśvasita; imāṁ kathāṁ kathayitvā yīśuḥ prasthāya tebhyaḥ svaṁ guptavān|
37 A ačkoli tak mnohá znamení činil před nimi, však jsou neuvěřili v něho,
yadyapi yīśusteṣāṁ samakṣam etāvadāścaryyakarmmāṇi kṛtavān tathāpi te tasmin na vyaśvasan|
38 Aby se naplnila řeč Izaiáše proroka, kterouž pověděl: Pane, kdo uvěřil kázaní našemu a rámě Páně komu jest zjeveno?
ataeva kaḥ pratyeti susaṁvādaṁ pareśāsmat pracāritaṁ? prakāśate pareśasya hastaḥ kasya ca sannidhau? yiśayiyabhaviṣyadvādinā yadetad vākyamuktaṁ tat saphalam abhavat|
39 Ale protoť jsou nemohli věřiti, neb opět Izaiáš řekl:
te pratyetuṁ nāśankuvan tasmin yiśayiyabhaviṣyadvādi punaravādīd,
40 Oslepil oči jejich a zatvrdil srdce jejich, aby očima neviděli a srdcem nerozuměli a neobrátili se, abych jich neuzdravil.
yadā, "te nayanai rna paśyanti buddhibhiśca na budhyante tai rmanaḥsu parivarttiteṣu ca tānahaṁ yathā svasthān na karomi tathā sa teṣāṁ locanānyandhāni kṛtvā teṣāmantaḥkaraṇāni gāḍhāni kariṣyati|"
41 To pověděl Izaiáš, když viděl slávu jeho a mluvil o něm.
yiśayiyo yadā yīśo rmahimānaṁ vilokya tasmin kathāmakathayat tadā bhaviṣyadvākyam īdṛśaṁ prakāśayat|
42 A ačkoli mnozí z knížat uvěřili v něho, však pro farizee nevyznávali ho, aby ze školy nebyli vyobcováni.
tathāpyadhipatināṁ bahavastasmin pratyāyan| kintu phirūśinastān bhajanagṛhād dūrīkurvvantīti bhayāt te taṁ na svīkṛtavantaḥ|
43 Nebo milovali slávu lidskou více než slávu Boží.
yata īśvarasya praśaṁsāto mānavānāṁ praśaṁsāyāṁ te'priyanta|
44 Ježíš pak zvolal a řekl: Kdo věří ve mne, ne ve mneť věří, ale v toho, jenž mne poslal.
tadā yīśuruccaiḥkāram akathayad yo jano mayi viśvasiti sa kevale mayi viśvasitīti na, sa matprerake'pi viśvasiti|
45 A kdož vidí mne, vidí toho, kterýž mne poslal.
yo jano māṁ paśyati sa matprerakamapi paśyati|
46 Já Světlo na svět jsem přišel, aby žádný, kdož věří ve mne, ve tmě nezůstal.
yo jano māṁ pratyeti sa yathāndhakāre na tiṣṭhati tadartham ahaṁ jyotiḥsvarūpo bhūtvā jagatyasmin avatīrṇavān|
47 A slyšel-liť by kdo slova má, a nevěřil by, jáť ho nesoudím; nebo nepřišel jsem, abych soudil svět, ale abych spasen učinil svět.
mama kathāṁ śrutvā yadi kaścin na viśvasiti tarhi tamahaṁ doṣiṇaṁ na karomi, yato heto rjagato janānāṁ doṣān niścitān karttuṁ nāgatya tān paricātum āgatosmi|
48 Kdož mnou pohrdá a nepřijímá slov mých, máť, kdo by jej soudil. Slova, kteráž jsem mluvil, tať jej souditi budou v nejposlednější den.
yaḥ kaścin māṁ na śraddhāya mama kathaṁ na gṛhlāti, anyastaṁ doṣiṇaṁ kariṣyati vastutastu yāṁ kathāmaham acakathaṁ sā kathā carame'nhi taṁ doṣiṇaṁ kariṣyati|
49 Nebo já sám od sebe jsem nemluvil, ale ten, jenž mne poslal, Otec, on mi přikázaní dal, co bych měl praviti a mluviti.
yato hetorahaṁ svataḥ kimapi na kathayāmi, kiṁ kiṁ mayā kathayitavyaṁ kiṁ samupadeṣṭavyañca iti matprerayitā pitā māmājñāpayat|
50 A vím, že přikázání jeho jest život věčný. A protož, což já mluvím, jakž mi pověděl Otec, takť mluvím. (aiōnios g166)
tasya sājñā anantāyurityahaṁ jānāmi, ataevāhaṁ yat kathayāmi tat pitā yathājñāpayat tathaiva kathayāmyaham| (aiōnios g166)

< Jan 12 >