< Židům 7 >
1 Nebo ten Melchisedech byl král Sálem, kněz Boha nejvyššího, kterýž vyšel v cestu Abrahamovi, navracujícímu se od pobití králů, a dal jemu požehnání.
śālamasya rājā sarvvōparisthasyēśvarasya yājakaśca san yō nr̥patīnāṁ māraṇāt pratyāgatam ibrāhīmaṁ sākṣātkr̥tyāśiṣaṁ gaditavān,
2 Kterémužto Abraham i desátek dal ze všeho. Kterýž nejprvé vykládá se král spravedlnosti, potom pak i král Sálem, to jest král pokoje,
yasmai cēbrāhīm sarvvadravyāṇāṁ daśamāṁśaṁ dattavān sa malkīṣēdak svanāmnō'rthēna prathamatō dharmmarājaḥ paścāt śālamasya rājārthataḥ śāntirājō bhavati|
3 Bez otce, bez matky, bez rodu, ani počátku dnů, ani skonání života nemaje, ale připodobněn jsa Synu Božímu, zůstává knězem věčně.
aparaṁ tasya pitā mātā vaṁśasya nirṇaya āyuṣa ārambhō jīvanasya śēṣaścaitēṣām abhāvō bhavati, itthaṁ sa īśvaraputrasya sadr̥śīkr̥taḥ, sa tvanantakālaṁ yāvad yājakastiṣṭhati|
4 Pohleďtež tedy, kteraký ten byl, jemuž i desátky z kořistí dal Abraham patriarcha.
ataēvāsmākaṁ pūrvvapuruṣa ibrāhīm yasmai luṭhitadravyāṇāṁ daśamāṁśaṁ dattavān sa kīdr̥k mahān tad ālōcayata|
5 A ješto ti, kteříž jsou z synů Léví kněžství přijímající, přikázaní mají desátky bráti od lidu podle Zákona, to jest od bratří svých, ačkoli pošlých z bedr Abrahamových,
yājakatvaprāptā lēvēḥ santānā vyavasthānusārēṇa lōkēbhyō'rthata ibrāhīmō jātēbhyaḥ svīyabhrātr̥bhyō daśamāṁśagrahaṇasyādēśaṁ labdhavantaḥ|
6 Tento pak, jehož rod není počten mezi nimi, desátky vzal od Abrahama, a tomu, kterýž měl zaslíbení, požehnání dal.
kintvasau yadyapi tēṣāṁ vaṁśāt nōtpannastathāpībrāhīmō daśamāṁśaṁ gr̥hītavān pratijñānām adhikāriṇam āśiṣaṁ gaditavāṁśca|
7 A jistě beze všeho odporu menší od většího požehnání béře.
aparaṁ yaḥ śrēyān sa kṣudratarāyāśiṣaṁ dadātītyatra kō'pi sandēhō nāsti|
8 A tuto desátky berou smrtelní lidé, ale tamto ten, o němž se vysvědčuje, že jest živ.
aparam idānīṁ yē daśamāṁśaṁ gr̥hlanti tē mr̥tyōradhīnā mānavāḥ kintu tadānīṁ yō gr̥hītavān sa jīvatītipramāṇaprāptaḥ|
9 A ať tak dím, i sám Léví, kterýž desátky béře, v Abrahamovi desátky dal.
aparaṁ daśamāṁśagrāhī lēvirapībrāhīmdvārā daśamāṁśaṁ dattavān ētadapi kathayituṁ śakyatē|
10 Nebo ještě v bedrách otce byl, když vyšel proti němu Melchisedech.
yatō yadā malkīṣēdak tasya pitaraṁ sākṣāt kr̥tavān tadānīṁ sa lēviḥ pitururasyāsīt|
11 A protož byla-liť dokonalost spasení skrze Levítské kněžství, (nebo za toho kněžství vydán jest lidu Zákon, ) jakáž toho byla potřeba, aby jiný kněz podle řádu Melchisedechova povstal, a nebyl již více podle řádu Aronova jmenován?
aparaṁ yasya sambandhē lōkā vyavasthāṁ labdhavantastēna lēvīyayājakavargēṇa yadi siddhiḥ samabhaviṣyat tarhi hārōṇasya śrēṇyā madhyād yājakaṁ na nirūpyēśvarēṇa malkīṣēdakaḥ śrēṇyā madhyād aparasyaikasya yājakasyōtthāpanaṁ kuta āvaśyakam abhaviṣyat?
12 A poněvadž jest kněžství přeneseno, musiloť také i Zákona přenesení býti.
yatō yājakavargasya vinimayēna sutarāṁ vyavasthāyā api vinimayō jāyatē|
13 Nebo ten, o kterémž se to praví, jiného jest pokolení, z kteréhožto žádný při oltáři v službě nebyl.
aparañca tad vākyaṁ yasyōddēśyaṁ sō'parēṇa vaṁśēna saṁyuktā'sti tasya vaṁśasya ca kō'pi kadāpi vēdyāḥ karmma na kr̥tavān|
14 Zjevné jest zajisté, že z pokolení Judova pošel Pán náš, o kterémžto pokolení nic z strany kněžství nemluvil Mojžíš.
vastutastu yaṁ vaṁśamadhi mūsā yājakatvasyaikāṁ kathāmapi na kathitavān tasmin yihūdāvaṁśē'smākaṁ prabhu rjanma gr̥hītavān iti suspaṣṭaṁ|
15 Nýbrž hojněji to zjevné jest i z toho, že povstal jiný kněz podle řádu Melchisedechova,
tasya spaṣṭataram aparaṁ pramāṇamidaṁ yat malkīṣēdakaḥ sādr̥śyavatāparēṇa tādr̥śēna yājakēnōdētavyaṁ,
16 Kterýžto učiněn jest knězem ne podle zákona přikázaní tělesného, ale podle moci života neporušitelného.
yasya nirūpaṇaṁ śarīrasambandhīyavidhiyuktayā vyavasthāyā na bhavati kintvakṣayajīvanayuktayā śaktyā bhavati|
17 Nebo svědčí Písmo, řka: Ty jsi kněz na věky podle řádu Melchisedechova. (aiōn )
yata īśvara idaṁ sākṣyaṁ dattavān, yathā, "tvaṁ maklīṣēdakaḥ śrēṇyāṁ yājakō'si sadātanaḥ|" (aiōn )
18 Stalo se zajisté složení onoho předešlého přikázaní, protože bylo mdlé a neužitečné.
anēnāgravarttinō vidhē durbbalatāyā niṣphalatāyāśca hētōrarthatō vyavasthayā kimapi siddhaṁ na jātamitihētōstasya lōpō bhavati|
19 Nebo ničehož k dokonalosti nepřivedl Zákon, ale na místo jeho uvedena lepší naděje, skrze niž přibližujeme se k Bohu.
yayā ca vayam īśvarasya nikaṭavarttinō bhavāma ētādr̥śī śrēṣṭhapratyāśā saṁsthāpyatē|
20 A to tím lepší, že ne bez přísahy.
aparaṁ yīśuḥ śapathaṁ vinā na niyuktastasmādapi sa śrēṣṭhaniyamasya madhyasthō jātaḥ|
21 Nebo onino bez přísahy kněžími učiněni bývali, tento pak s přísahou, skrze toho, kterýž řekl k němu: Přisáhl Pán, a nebudeť toho litovati: Ty jsi kněz na věky podle řádu Melchisedechova. (aiōn )
yatastē śapathaṁ vinā yājakā jātāḥ kintvasau śapathēna jātaḥ yataḥ sa idamuktaḥ, yathā,
22 Takť lepší smlouvy prostředníkem učiněn jest Ježíš.
"paramēśa idaṁ śēpē na ca tasmānnivartsyatē| tvaṁ malkīṣēdakaḥ śrēṇyāṁ yājakō'si sadātanaḥ|" (aiōn )
23 A také onino mnozí bývali kněží, protože smrt bránila jim vždycky trvati;
tē ca bahavō yājakā abhavan yatastē mr̥tyunā nityasthāyitvāt nivāritāḥ,
24 Ale tento poněvadž zůstává na věky, věčné má kněžství. (aiōn )
kintvasāvanantakālaṁ yāvat tiṣṭhati tasmāt tasya yājakatvaṁ na parivarttanīyaṁ| (aiōn )
25 A protož i dokonale spasiti může všecky přistupující skrze něj k Bohu, vždycky jsa živ k orodování za ně.
tatō hētō ryē mānavāstēnēśvarasya sannidhiṁ gacchanti tān sa śēṣaṁ yāvat paritrātuṁ śaknōti yatastēṣāṁ kr̥tē prārthanāṁ karttuṁ sa satataṁ jīvati|
26 Takovéhoť zajisté nám slušelo míti nejvyššího kněze, svatého, nevinného, nepoškvrněného, odděleného od hříšníků, a jenž by vyšší nad nebesa učiněn byl,
aparam asmākaṁ tādr̥śamahāyājakasya prayōjanamāsīd yaḥ pavitrō 'hiṁsakō niṣkalaṅkaḥ pāpibhyō bhinnaḥ svargādapyuccīkr̥taśca syāt|
27 Kterýž by nepotřeboval na každý den, jako onino kněží, nejprv za své vlastní hříchy oběti obětovati, potom za za hříchy lidu. Neboť jest to učinil jednou, samého sebe obětovav.
aparaṁ mahāyājakānāṁ yathā tathā tasya pratidinaṁ prathamaṁ svapāpānāṁ kr̥tē tataḥ paraṁ lōkānāṁ pāpānāṁ kr̥tē balidānasya prayōjanaṁ nāsti yata ātmabalidānaṁ kr̥tvā tad ēkakr̥tvastēna sampāditaṁ|
28 Zákon zajisté lidi mající nedostatky ustavoval za nejvyšší kněží, ale slovo přísežné, kteréž se stalo po Zákonu, ustanovilo Syna Božího dokonalého na věky. (aiōn )
yatō vyavasthayā yē mahāyājakā nirūpyantē tē daurbbalyayuktā mānavāḥ kintu vyavasthātaḥ paraṁ śapathayuktēna vākyēna yō mahāyājakō nirūpitaḥ sō 'nantakālārthaṁ siddhaḥ putra ēva| (aiōn )