< Galatským 6 >

1 Bratří, byl-li by zachvácen člověk v nějakém pádu, vy duchovní napravte takového v duchu tichosti, prohlédaje každý sám k sobě, abys snad i ty nebyl pokoušín.
he bhrAtaraH, yuShmAkaM kashchid yadi kasmiMshchit pApe patati tarhyAtmikabhAvayuktai ryuShmAbhistitikShAbhAvaM vidhAya sa punarutthApyatAM yUyamapi yathA tAdR^ikparIkShAyAM na patatha tathA sAvadhAnA bhavata|
2 Jedni druhých břemena neste a tak plňte zákon Kristův.
yuShmAkam ekaiko janaH parasya bhAraM vahatvanena prakAreNa khrIShTasya vidhiM pAlayata|
3 Nebo zdá-li se komu, že by něco byl, nic nejsa, takového vlastní mysl jeho svodí.
yadi kashchana kShudraH san svaM mahAntaM manyate tarhi tasyAtmava nchanA jAyate|
4 Ale díla svého zkus jeden každý, a takť sám v sobě chválu míti bude, a ne v jiném.
ata ekaikena janena svakIyakarmmaNaH parIkShA kriyatAM tena paraM nAlokya kevalam AtmAlokanAt tasya shlaghA sambhaviShyati|
5 Neb jeden každý své břímě ponese.
yata ekaiko janaH svakIyaM bhAraM vakShyati|
6 Sdílejž se pak ten, kterýž naučení přijímá v slovu Páně, s tím, od kohož naučení béře, vším svým statkem.
yo jano dharmmopadeshaM labhate sa upadeShTAraM svIyasarvvasampatte rbhAginaM karotu|
7 Nemylte se, Bůhť nebude oklamán; nebo cožkoli rozsíval by člověk, toť bude i žíti.
yuShmAkaM bhrAnti rna bhavatu, Ishvaro nopahasitavyaH, yena yad bIjam upyate tena tajjAtaM shasyaM karttiShyate|
8 A kdož rozsívá tělu svému, z těla žíti bude porušení; ale kdož rozsívá Duchu, z Duchať žíti bude život věčný. (aiōnios g166)
svasharIrArthaM yena bIjam upyate tena sharIrAd vinAsharUpaM shasyaM lapsyate kintvAtmanaH kR^ite yena bIjam upyate tenAtmato. anantajIvitarUpaM shasyaM lapsyate| (aiōnios g166)
9 Èiníce pak dobře, neoblevujme; nebo časem svým budeme žíti, neustávajíce.
satkarmmakaraNe. asmAbhirashrAntai rbhavitavyaM yato. aklAntaustiShThadbhirasmAbhirupayuktasamaye tat phalAni lapsyante|
10 A protož dokudž čas máme, čiňme dobře všechněm, a zvláště nejvíce pak domácím víry
ato yAvat samayastiShThati tAvat sarvvAn prati visheShato vishvAsaveshmavAsinaH pratyasmAbhi rhitAchAraH karttavyaH|
11 Hle, jaký jsem vám list napsal svou rukou.
he bhrAtaraH, ahaM svahastena yuShmAn prati kiyadvR^ihat patraM likhitavAn tad yuShmAbhi rdR^ishyatAM|
12 Ti, kteříž chtějí tvární býti podle těla, nutí vás, abyste se obřezovali, jediné aby protivenství pro kříž Kristův netrpěli.
ye shArIrikaviShaye sudR^ishyA bhavitumichChanti te yat khrIShTasya krushasya kAraNAdupadravasya bhAgino na bhavanti kevalaM tadarthaM tvakChede yuShmAn pravarttayanti|
13 Nebo ani sami ti, kteříž se obřezují, nezachovávají Zákona, ale chtí, abyste se obřezovali proto, aby se tělem vaším chlubili.
te tvakChedagrAhiNo. api vyavasthAM na pAlayanti kintu yuShmachCharIrAt shlAghAlAbhArthaM yuShmAkaM tvakChedam ichChanti|
14 Ale ode mne odstup to, ať abych se v čem chlubil, jediné v kříži Pána našeho Jezukrista, skrze něhož jest mi svět ukřižován, a já světu.
kintu yenAhaM saMsArAya hataH saMsAro. api mahyaM hatastadasmatprabho ryIshukhrIShTasya krushaM vinAnyatra kutrApi mama shlAghanaM kadApi na bhavatu|
15 Nebo v Kristu Ježíši ani obřízka nic neplatí, ani neobřízka, ale nové stvoření.
khrIShTe yIshau tvakChedAtvakChedayoH kimapi guNaM nAsti kintu navInA sR^iShTireva guNayuktA|
16 A kteříkoli tohoto pravidla následují, pokoj přijde na ně a milosrdenství, i na lid Boží Izraelský.
aparaM yAvanto lokA etasmin mArge charanti teShAm IshvarIyasya kR^itsnasyesrAyelashcha shAnti rdayAlAbhashcha bhUyAt|
17 Dále pak žádný mi nečiň zaměstknání, já zajisté jízvy Pána Ježíše nosím na těle svém.
itaH paraM ko. api mAM na klishnAtu yasmAd ahaM svagAtre prabho ryIshukhrIShTasya chihnAni dhAraye|
18 Milost Pána Ježíše Krista budiž s duchem vaším, bratří. Amen.
he bhrAtaraH asmAkaM prabho ryIshukhrIShTasya prasAdo yuShmAkam Atmani stheyAt| tathAstu|

< Galatským 6 >