< Efezským 3 >
1 Pro tu věc já Pavel, jsem vězeň Krista Ježíše pro vás pohany,
ato heto rbhinnajAtIyAnAM yuShmAkaM nimittaM yIshukhrIShTasya bandI yaH so. ahaM paulo bravImi|
2 Jestliže však jste slyšeli o milosti Boží, kteréž jest mi uděleno k přisluhování vám,
yuShmadartham IshvareNa mahyaM dattasya varasya niyamaH kIdR^ishastad yuShmAbhirashrAvIti manye|
3 Že skrze zjevení oznámil mi tajemství, (jakož jsem vám prve psal krátce;
arthataH pUrvvaM mayA saMkShepeNa yathA likhitaM tathAhaM prakAshitavAkyeneshvarasya nigUDhaM bhAvaM j nApito. abhavaM|
4 Z čehož můžete, čtouce, porozuměti známosti mé v tajemství Kristovu; )
ato yuShmAbhistat paThitvA khrIShTamadhi tasminnigUDhe bhAve mama j nAnaM kIdR^ishaM tad bhotsyate|
5 Kteréž za jiných věků nebylo známo synům lidským, tak jako nyní zjeveno jest svatým apoštolům jeho a prorokům skrze Ducha,
pUrvvayugeShu mAnavasantAnAstaM j nApitA nAsan kintvadhunA sa bhAvastasya pavitrAn preritAn bhaviShyadvAdinashcha pratyAtmanA prakAshito. abhavat;
6 Totiž že by měli býti pohané spoludědicové a jednotělní, i spoluúčastníci zaslíbení jeho v Kristu skrze evangelium,
arthata Ishvarasya shakteH prakAshAt tasyAnugraheNa yo varo mahyam adAyi tenAhaM yasya susaMvAdasya parichArako. abhavaM,
7 Kteréhož já učiněn jsem slouha z daru milosti Boží mně dané, podle působení moci jeho.
tadvArA khrIShTena bhinnajAtIyA anyaiH sArddham ekAdhikArA ekasharIrA ekasyAH pratij nAyA aMshinashcha bhaviShyantIti|
8 Mně nejmenšímu ze všech svatých dána jest milost ta, abych mezi pohany zvěstoval nestihlá bohatství Kristova,
sarvveShAM pavitralokAnAM kShudratamAya mahyaM varo. ayam adAyi yad bhinnajAtIyAnAM madhye bodhAgayasya guNanidheH khrIShTasya ma NgalavArttAM prachArayAmi,
9 A vysvětlil všechněm, kteraké by bylo obcování tajemství skrytého od věků v Bohu, kterýž všecko stvořil skrze Ježíše Krista, (aiōn )
kAlAvasthAtaH pUrvvasmAchcha yo nigUDhabhAva Ishvare gupta AsIt tadIyaniyamaM sarvvAn j nApayAmi| (aiōn )
10 Aby nyní oznámena byla knížatstvu a mocem na nebesích skrze církev rozličná moudrost Boží,
yata Ishvarasya nAnArUpaM j nAnaM yat sAmprataM samityA svarge prAdhAnyaparAkramayuktAnAM dUtAnAM nikaTe prakAshyate tadarthaM sa yIshunA khrIShTena sarvvANi sR^iShTavAn|
11 Podle předuložení věčného, kteréž jest uložil v Kristu Ježíši Pánu našem, (aiōn )
yato vayaM yasmin vishvasya dR^iDhabhaktyA nirbhayatAm Ishvarasya samAgame sAmarthya ncha
12 V němžto máme smělost a přístup s doufáním skrze víru jeho.
prAptavantastamasmAkaM prabhuM yIshuM khrIShTamadhi sa kAlAvasthAyAH pUrvvaM taM manorathaM kR^itavAn| (aiōn )
13 Protož prosím, abyste nehynuli v čas soužení mých pro vás, kteráž jsou sláva vaše.
ato. ahaM yuShmannimittaM duHkhabhogena klAntiM yanna gachChAmIti prArthaye yatastadeva yuShmAkaM gauravaM|
14 A pro tu příčinu klekám na kolena svá před Otcem Pána našeho Jezukrista,
ato hetoH svargapR^ithivyoH sthitaH kR^itsno vaMsho yasya nAmnA vikhyAtastam
15 Z něhožto všeliká rodina na nebi i na zemi jmenuje se,
asmatprabho ryIshukhrIShTasya pitaramuddishyAhaM jAnunI pAtayitvA tasya prabhAvanidhito varamimaM prArthaye|
16 Aby vám dal, podle bohatství slávy své, mocí posilněnu býti skrze Ducha svého na vnitřním člověku,
tasyAtmanA yuShmAkam AntarikapuruShasya shakte rvR^iddhiH kriyatAM|
17 Aby Kristus skrze víru přebýval v srdcích vašich,
khrIShTastu vishvAsena yuShmAkaM hR^idayeShu nivasatu| premaNi yuShmAkaM baddhamUlatvaM susthiratva ncha bhavatu|
18 Abyste v lásce vkořeněni a založeni jsouce, mohli stihnouti se všemi svatými, kteraká by byla širokost, a dlouhost, a hlubokost, a vysokost,
itthaM prasthatAyA dIrghatAyA gabhIratAyA uchchatAyAshcha bodhAya sarvvaiH pavitralokaiH prApyaM sAmarthyaM yuShmAbhi rlabhyatAM,
19 A poznati přenesmírnou lásku Kristovu, abyste tak naplněni byli ve všelikou plnost Boží.
j nAnAtiriktaM khrIShTasya prema j nAyatAm Ishvarasya sampUrNavR^iddhiparyyantaM yuShmAkaM vR^iddhi rbhavatu cha|
20 Tomu pak, kterýž mocen jest nade všecko učiniti mnohem hojněji, nežli my prosíme aneb rozumíme, podle moci té, kterouž dělá v nás,
asmAkam antare yA shaktiH prakAshate tayA sarvvAtiriktaM karmma kurvvan asmAkaM prArthanAM kalpanA nchAtikramituM yaH shaknoti
21 Tomu, pravím, buď sláva v církvi svaté skrze Krista Ježíše po všecky věky věků. Amen. (aiōn )
khrIShTayIshunA samite rmadhye sarvveShu yugeShu tasya dhanyavAdo bhavatu| iti| (aiōn )