< Koloským 1 >

1 Pavel apoštol Ježíše Krista, skrze vůli Boží, a Timoteus bratr,
īśvarasyēcchayā yīśukhrīṣṭasya prēritaḥ paulastīmathiyō bhrātā ca kalasīnagarasthān pavitrān viśvastān khrīṣṭāśritabhrātr̥n prati patraṁ likhataḥ|
2 Těm, kteříž jsou v městě Kolossis, svatým a věrným bratřím v Kristu: Milost vám a pokoj od Boha Otce našeho a Pána Ježíše Krista.
asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmān prati prasādaṁ śāntiñca kriyāstāṁ|
3 Díky činíme Bohu a Otci Pána našeho Jezukrista, vždycky za vás modléce se,
khrīṣṭē yīśau yuṣmākaṁ viśvāsasya sarvvān pavitralōkān prati prēmnaśca vārttāṁ śrutvā
4 Slyšavše o víře vaší v Kristu Ježíši a o lásce ke všechněm svatým,
vayaṁ sadā yuṣmadarthaṁ prārthanāṁ kurvvantaḥ svargē nihitāyā yuṣmākaṁ bhāvisampadaḥ kāraṇāt svakīyaprabhō ryīśukhrīṣṭasya tātam īśvaraṁ dhanyaṁ vadāmaḥ|
5 Pro naději složenou vám v nebesích, o níž jste prve slyšeli v slovu pravdy, jenž jest evangelium.
yūyaṁ tasyā bhāvisampadō vārttāṁ yayā susaṁvādarūpiṇyā satyavāṇyā jñāpitāḥ
6 Kteréž jest přišlo k vám, jako i na všecken svět, a ovoce nese, jako i u vás, od toho dne, v kterémž jste slyšeli a poznali milost Boží v pravdě,
sā yadvat kr̥snaṁ jagad abhigacchati tadvad yuṣmān apyabhyagamat, yūyañca yad dinam ārabhyēśvarasyānugrahasya vārttāṁ śrutvā satyarūpēṇa jñātavantastadārabhya yuṣmākaṁ madhyē'pi phalati varddhatē ca|
7 Jakož jste se i naučili od Epafry, milého spoluslužebníka našeho, kterýž jest věrný k vám služebník Kristův,
asmākaṁ priyaḥ sahadāsō yuṣmākaṁ kr̥tē ca khrīṣṭasya viśvastaparicārakō ya ipaphrāstad vākyaṁ
8 Kterýž také oznámil nám lásku vaši v Duchu.
yuṣmān ādiṣṭavān sa ēvāsmān ātmanā janitaṁ yuṣmākaṁ prēma jñāpitavān|
9 Protož i my, od toho dne, jakž jsme to uslyšeli, nepřestáváme modliti se za vás a žádati, abyste naplněni byli známostí vůle jeho ve vší moudrosti a rozumnosti duchovní,
vayaṁ yad dinam ārabhya tāṁ vārttāṁ śrutavantastadārabhya nirantaraṁ yuṣmākaṁ kr̥tē prārthanāṁ kurmmaḥ phalatō yūyaṁ yat pūrṇābhyām ātmikajñānavuddhibhyām īśvarasyābhitamaṁ sampūrṇarūpēṇāvagacchēta,
10 Abyste chodili hodně Pánu ke vší jeho líbeznosti, v každém skutku dobrém, ovoce vydávajíce a rostouce v známosti Boží,
prabhō ryōgyaṁ sarvvathā santōṣajanakañcācāraṁ kuryyātārthata īśvarajñānē varddhamānāḥ sarvvasatkarmmarūpaṁ phalaṁ phalēta,
11 Všelikou mocí zmocněni jsouce, podle síly slávy jeho, ke vší trpělivosti a dobrotivosti s radostí,
yathā cēśvarasya mahimayuktayā śaktyā sānandēna pūrṇāṁ sahiṣṇutāṁ titikṣāñcācarituṁ śakṣyatha tādr̥śēna pūrṇabalēna yad balavantō bhavēta,
12 Díky činíce Otci, kterýž hodné nás učinil účastnosti losu svatých v světle,
yaśca pitā tējōvāsināṁ pavitralōkānām adhikārasyāṁśitvāyāsmān yōgyān kr̥tavān taṁ yad dhanyaṁ vadēta varam ēnaṁ yācāmahē|
13 Kterýž vytrhl nás z moci temnosti a přenesl do království milého Syna svého,
yataḥ sō'smān timirasya karttr̥tvād uddhr̥tya svakīyasya priyaputrasya rājyē sthāpitavān|
14 V němžto máme vykoupení skrze krev jeho, totiž odpuštění hříchů,
tasmāt putrād vayaṁ paritrāṇam arthataḥ pāpamōcanaṁ prāptavantaḥ|
15 Kterýž jest obraz Boha neviditelného a prvorozený všeho stvoření.
sa cādr̥śyasyēśvarasya pratimūrtiḥ kr̥tsnāyāḥ sr̥ṣṭērādikarttā ca|
16 Nebo skrze něho stvořeny jsou všecky věci, kteréž jsou na nebi i na zemi, viditelné i neviditelné, buďto trůnové nebo panstva, buďto knížatstva nebo mocnosti; všecko skrze něho a pro něho stvořeno jest.
yataḥ sarvvamēva tēna sasr̥jē siṁhāsanarājatvaparākramādīni svargamarttyasthitāni dr̥śyādr̥śyāni vastūni sarvvāṇi tēnaiva tasmai ca sasr̥jirē|
17 A on jest přede vším a všecko jím stojí.
sa sarvvēṣām ādiḥ sarvvēṣāṁ sthitikārakaśca|
18 A onť jest hlava těla církve, kterýž jest počátek a prvorozený z mrtvých, aby tak on ve všem prvotnost držel,
sa ēva samitirūpāyāstanō rmūrddhā kiñca sarvvaviṣayē sa yad agriyō bhavēt tadarthaṁ sa ēva mr̥tānāṁ madhyāt prathamata utthitō'graśca|
19 Poněvadž se zalíbilo Otci, aby v něm všecka plnost přebývala,
yata īśvarasya kr̥tsnaṁ pūrṇatvaṁ tamēvāvāsayituṁ
20 A skrze něho aby smířil s sebou všecko, v pokoj uvodě skrze krev kříže jeho, skrze něj, pravím, buďto ty věci, kteréž jsou na zemi, buď ty, kteréž jsou na nebi.
kruśē pātitēna tasya raktēna sandhiṁ vidhāya tēnaiva svargamarttyasthitāni sarvvāṇi svēna saha sandhāpayituñcēśvarēṇābhilēṣē|
21 A vás také někdy odcizené a nepřátely, v mysli vaší obrácené k skutkům zlým, nyní již smířil,
pūrvvaṁ dūrasthā duṣkriyāratamanaskatvāt tasya ripavaścāsta yē yūyaṁ tān yuṣmān api sa idānīṁ tasya māṁsalaśarīrē maraṇēna svēna saha sandhāpitavān|
22 Tělem svým skrze smrt, aby vás postavil svaté, a neposkvrněné, a bez úhony před obličejem svým,
yataḥ sa svasammukhē pavitrān niṣkalaṅkān anindanīyāṁśca yuṣmān sthāpayitum icchati|
23 Však jestliže zůstáváte u víře založení a pevní, a neuchylujete se od naděje evangelium, kteréž jste slyšeli, jenž jest kázáno všemu stvoření, kteréž jest pod nebem, jehožto já Pavel učiněn jsem služebník;
kintvētadarthaṁ yuṣmābhi rbaddhamūlaiḥ susthiraiśca bhavitavyam, ākāśamaṇḍalasyādhaḥsthitānāṁ sarvvalōkānāṁ madhyē ca ghuṣyamāṇō yaḥ susaṁvādō yuṣmābhiraśrāvi tajjātāyāṁ pratyāśāyāṁ yuṣmābhiracalai rbhavitavyaṁ|
24 Kterýž nyní raduji se z utrpení mých, kteráž snáším pro vás, a doplňuji ostatky soužení Kristových na těle svém za jeho tělo, jenž jest církev,
tasya susaṁvādasyaikaḥ paricārakō yō'haṁ paulaḥ sō'ham idānīm ānandēna yuṣmadarthaṁ duḥkhāni sahē khrīṣṭasya klēśabhōgasya yōṁśō'pūrṇastamēva tasya tanōḥ samitēḥ kr̥tē svaśarīrē pūrayāmi ca|
25 Jejížto učiněn jsem já služebník, tak jakž mi to svěřil Bůh na to, abych vám sloužil, a tak naplnil slovo Boží,
yata īśvarasya mantraṇayā yuṣmadartham īśvarīyavākyasya pracārasya bhārō mayi samapitastasmād ahaṁ tasyāḥ samitēḥ paricārakō'bhavaṁ|
26 Jenž jest tajemství skryté od věků a národů, nyní pak zjevené svatým jeho. (aiōn g165)
tat nigūḍhaṁ vākyaṁ pūrvvayugēṣu pūrvvapuruṣēbhyaḥ pracchannam āsīt kintvidānīṁ tasya pavitralōkānāṁ sannidhau tēna prākāśyata| (aiōn g165)
27 Jimžto Bůh ráčil známo učiniti, kteraké by bylo bohatství slavného tajemství tohoto mezi pohany, jenž jest přebývání Krista v vás, kterýž jest naděje slávy,
yatō bhinnajātīyānāṁ madhyē tat nigūḍhavākyaṁ kīdr̥ggauravanidhisambalitaṁ tat pavitralōkān jñāpayitum īśvarō'bhyalaṣat| yuṣmanmadhyavarttī khrīṣṭa ēva sa nidhi rgairavāśābhūmiśca|
28 Kteréhož my zvěstujeme, napomínajíce všelikého člověka a učíce všelikého člověka ve vší moudrosti, abychom postavili každého člověka dokonalého v Kristu Ježíši.
tasmād vayaṁ tamēva ghōṣayantō yad ēkaikaṁ mānavaṁ siddhībhūtaṁ khrīṣṭē sthāpayēma tadarthamēkaikaṁ mānavaṁ prabōdhayāmaḥ pūrṇajñānēna caikaikaṁ mānavaṁ upadiśāmaḥ|
29 O čež i pracuji, bojuje podle té jeho mocnosti, kteráž dělá ve mně dílo své mocně.
ētadarthaṁ tasya yā śaktiḥ prabalarūpēṇa mama madhyē prakāśatē tayāhaṁ yatamānaḥ śrābhyāmi|

< Koloským 1 >