< 2 Tesalonickým 1 >

1 Pavel a Silván a Timoteus církvi Tessalonicenské v Bohu Otci našem a v Pánu Ježíši Kristu:
paulaH silvAnastImathiyashchetinAmAno vayam asmadIyatAtam IshvaraM prabhuM yIshukhrIShTa nchAshritAM thiShalanIkinAM samitiM prati patraM likhAmaH|
2 Milost vám a pokoj od Boha Otce našeho a od Pána Jezukrista.
asmAkaM tAta IshvaraH prabhu ryIshukhrIShTashcha yuShmAsvanugrahaM shAnti ncha kriyAstAM|
3 Povinniť jsme díky činiti Bohu vždycky z vás, bratří, tak jakž hodné jest, protože velmi roste víra vaše a rozmáhá se láska jednoho každého z vás, všechněch k sobě vespolek,
he bhrAtaraH, yuShmAkaM kR^ite sarvvadA yathAyogyam Ishvarasya dhanyavAdo. asmAbhiH karttavyaH, yato heto ryuShmAkaM vishvAsa uttarottaraM varddhate parasparam ekaikasya prema cha bahuphalaM bhavati|
4 Takže my se vámi v sbořích Božích chlubíme, vaší trpělivostí a věrou ve všech protivenstvích a souženích, kteráž snášíte;
tasmAd yuShmAbhi ryAvanta upadravakleshAH sahyante teShu yad dheryyaM yashcha vishvAsaH prakAshyate tatkAraNAd vayam IshvarIyasamitiShu yuShmAbhiH shlAghAmahe|
5 Kterážto jsou zjevný důvod spravedlivého soudu Božího, abyste tak za hodné jmíni byli království Božího, pro něž i trpíte,
tachcheshvarasya nyAyavichArasya pramANaM bhavati yato yUyaM yasya kR^ite duHkhaM sahadhvaM tasyeshvarIyarAjyasya yogyA bhavatha|
6 Poněvadž spravedlivé jest u Boha, aby zase odplaceno bylo těm, kteříž vás sužují, soužením,
yataH svakIyasvargadUtAnAM balaiH sahitasya prabho ryIshoH svargAd AgamanakAle yuShmAkaM kleshakebhyaH kleshena phaladAnaM sArddhamasmAbhishcha
7 Vám pak, úzkost trpícím, aby dáno bylo odpočinutí s námi, při zjevení Pána Ježíše s nebe, s anděly moci jeho,
klishyamAnebhyo yuShmabhyaM shAntidAnam IshvareNa nyAyyaM bhotsyate;
8 V plameni ohně, kterýž pomstu uvede na ty, jenž neznají Boha a neposlouchají evangelium Pána našeho Jezukrista,
tadAnIm IshvarAnabhij nebhyo. asmatprabho ryIshukhrIShTasya susaMvAdAgrAhakebhyashcha lokebhyo jAjvalyamAnena vahninA samuchitaM phalaM yIshunA dAsyate;
9 Kteříž pomstu ponesou, věčné zahynutí, zahnáni jsouce od tváři Páně a od slávy moci jeho, (aiōnios g166)
te cha prabho rvadanAt parAkramayuktavibhavAchcha sadAtanavinAsharUpaM daNDaM lapsyante, (aiōnios g166)
10 Když přijde, aby oslaven byl v svatých svých a předivný ukázal se ve všech věřících, (nebo uvěřeno jest svědectví našemu u vás, ) v onen den.
kintu tasmin dine svakIyapavitralokeShu virAjituM yuShmAn aparAMshcha sarvvAn vishvAsilokAn vismApayitu ncha sa AgamiShyati yato. asmAkaM pramANe yuShmAbhi rvishvAso. akAri|
11 Pročež i modlíme se vždycky za vás, aby vás hodné učiniti ráčil povolání toho Bůh náš a vyplnil všecku dobře libou vůli dobrotivosti své, i skutek víry mocně,
ato. asmAkam Ishvaro yuShmAn tasyAhvAnasya yogyAn karotu saujanyasya shubhaphalaM vishvAsasya guNa ncha parAkrameNa sAdhayatviti prArthanAsmAbhiH sarvvadA yuShmannimittaM kriyate,
12 Aby oslaveno bylo jméno Pána našeho Jezukrista v vás a vy v něm, podle milosti Boha našeho a Pána Jezukrista.
yatastathA satyasmAkam Ishvarasya prabho ryIshukhrIShTasya chAnugrahAd asmatprabho ryIshukhrIShTasya nAmno gauravaM yuShmAsu yuShmAkamapi gauravaM tasmin prakAshiShyate|

< 2 Tesalonickým 1 >