< 2 Petrův 3 >
1 Nejmilejší, již toto druhý list vám píši, v kterýchžto listech vzbuzuji skrze napomínání vaši upřímnou mysl,
hē priyatamāḥ, yūyaṁ yathā pavitrabhaviṣyadvaktr̥bhiḥ pūrvvōktāni vākyāni trātrā prabhunā prēritānām asmākam ādēśañca sāratha tathā yuṣmān smārayitvā
2 Abyste pamatovali na slova předpověděná od svatých proroků, a na přikázání vydané vám od nás apoštolů Pána a Spasitele,
yuṣmākaṁ saralabhāvaṁ prabōdhayitum ahaṁ dvitīyam idaṁ patraṁ likhāmi|
3 Toto nejprve vědouce, žeť přijdou v posledních dnech posměvači, podle svých vlastních žádostí chodící,
prathamaṁ yuṣmābhiridaṁ jñāyatāṁ yat śēṣē kālē svēcchācāriṇō nindakā upasthāya
4 A říkající: Kdež jest to zaslibování příchodu jeho? Nebo jakž otcové naši zesnuli, všecko tak trvá od počátku stvoření.
vadiṣyanti prabhōrāgamanasya pratijñā kutra? yataḥ pitr̥lōkānāṁ mahānidrāgamanāt paraṁ sarvvāṇi sr̥ṣṭērārambhakālē yathā tathaivāvatiṣṭhantē|
5 Tohoť zajisté z úmysla věděti nechtí, že nebesa již dávno slovem Božím byla učiněna, i země z vody a na vodě upevněna.
pūrvvam īśvarasya vākyēnākāśamaṇḍalaṁ jalād utpannā jalē santiṣṭhamānā ca pr̥thivyavidyataitad anicchukatātastē na jānānti,
6 Pročež onen první svět vodou jsa zatopen, zahynul.
tatastātkālikasaṁsārō jalēnāplāvitō vināśaṁ gataḥ|
7 Ta pak nebesa, kteráž nyní jsou, i země, týmž slovem odložena jsou a zachována k ohni, ke dni soudu a zatracení bezbožných lidí.
kintvadhunā varttamānē ākāśabhūmaṇḍalē tēnaiva vākyēna vahnyarthaṁ guptē vicāradinaṁ duṣṭamānavānāṁ vināśañca yāvad rakṣyatē|
8 Ale tato jedna věc nebudiž před vámi skryta, nejmilejší, že jeden den u Pána jest jako tisíc let, a tisíc let jako jeden den.
hē priyatamāḥ, yūyam ētadēkaṁ vākyam anavagatā mā bhavata yat prabhōḥ sākṣād dinamēkaṁ varṣasahasravad varṣasahasrañca dinaikavat|
9 Nemeškáť Pán s naplněním slibů, (jakož někteří za to mají, že obmeškává, ) ale shovívá nám, nechtě, aby kteří zahynuli, ale všickni ku pokání se obrátili.
kēcid yathā vilambaṁ manyantē tathā prabhuḥ svapratijñāyāṁ vilambatē tannahi kintu kō'pi yanna vinaśyēt sarvvaṁ ēva manaḥparāvarttanaṁ gacchēyurityabhilaṣan sō 'smān prati dīrghasahiṣṇutāṁ vidadhāti|
10 Přijdeť zajisté den Páně, jako zloděj v noci, v kterémžto nebesa jako v prudkosti vichru pominou, a živlové pálivostí ohně rozplynou se, země pak i ty věci, kteréž jsou na ní, vypáleny budou.
kintu kṣapāyāṁ caura iva prabhō rdinam āgamiṣyati tasmin mahāśabdēna gaganamaṇḍalaṁ lōpsyatē mūlavastūni ca tāpēna galiṣyantē pr̥thivī tanmadhyasthitāni karmmāṇi ca dhakṣyantē|
11 Poněvadž tedy to všecko má se rozplynouti, jací pak vy býti máte v svatých obcováních a v zbožnosti,
ataḥ sarvvairētai rvikārē gantavyē sati yasmin ākāśamaṇḍalaṁ dāhēna vikāriṣyatē mūlavastūni ca tāpēna galiṣyantē
12 Očekávajíce a chvátajíce ku příští dne Božího, v němžto nebesa, hoříce, rozpustí se, a živlové pálivostí ohně rozplynou se?
tasyēśvaradinasyāgamanaṁ pratīkṣamāṇairākāṅkṣamāṇaiśca yūṣmābhi rdharmmācārēśvarabhaktibhyāṁ kīdr̥śai rlōkai rbhavitavyaṁ?
13 Nového pak nebe a nové země podle zaslíbení jeho čekáme, v kterýchžto spravedlnost přebývá.
tathāpi vayaṁ tasya pratijñānusārēṇa dharmmasya vāsasthānaṁ nūtanam ākāśamaṇḍalaṁ nūtanaṁ bhūmaṇḍalañca pratīkṣāmahē|
14 Protož, nejmilejší, takových věcí čekajíce, snažtež se, abyste bez poskvrny a bez úhony před ním nalezeni byli v pokoji;
ataēva hē priyatamāḥ, tāni pratīkṣamāṇā yūyaṁ niṣkalaṅkā aninditāśca bhūtvā yat śāntyāśritāstiṣṭhathaitasmin yatadhvaṁ|
15 A Pána našeho dlouhočekání za spasení mějte, jakož i milý bratr náš Pavel, podle sobě dané moudrosti, psal vám,
asmākaṁ prabhō rdīrghasahiṣṇutāñca paritrāṇajanikāṁ manyadhvaṁ| asmākaṁ priyabhrātrē paulāya yat jñānam adāyi tadanusārēṇa sō'pi patrē yuṣmān prati tadēvālikhat|
16 Jako i ve všech epištolách svých, mluvě v nich o těch věcech. Mezi nimiž některé jsou nesnadné k vyrozumění, kterýchžto neučení a neutvrzení natahují, jako i jiných Písem, k svému vlastnímu zatracení.
svakīyasarvvapatrēṣu caitānyadhi prastutya tadēva gadati| tēṣu patrēṣu katipayāni durūhyāṇi vākyāni vidyantē yē ca lōkā ajñānāścañcalāśca tē nijavināśārtham anyaśāstrīyavacanānīva tānyapi vikārayanti|
17 Vy tedy, nejmilejší, to prve vědouce, střeztež se, abyste bludem těch nešlechetných lidí nebyli pojati a nevypadli od své pevnosti.
tasmād hē priyatamāḥ, yūyaṁ pūrvvaṁ buddhvā sāvadhānāstiṣṭhata, adhārmmikāṇāṁ bhrāntisrōtasāpahr̥tāḥ svakīyasusthiratvāt mā bhraśyata|
18 Ale rozmáhejtež se v milosti a v známosti Pána našeho a Spasitele Jezukrista, jemuž sláva i nyní i na časy věčné. Amen. (aiōn )
kintvasmākaṁ prabhōstrātu ryīśukhrīṣṭasyānugrahē jñānē ca varddhadhvaṁ| tasya gauravam idānīṁ sadākālañca bhūyāt| āmēn| (aiōn )