< 1 Timoteovi 5 >

1 Staršího zuřivě netresci, ale napomínej jako otce, mladších jako bratří,
tvaṁ prācīnaṁ na bhartsaya kintu taṁ pitaramiva yūnaśca bhrātr̥niva
2 Starých žen jako matek, mladic jako sestr, ve vší čistotě.
vr̥ddhāḥ striyaśca mātr̥niva yuvatīśca pūrṇaśucitvēna bhaginīriva vinayasva|
3 Vdovy měj v uctivosti, kteréž pravé vdovy jsou.
aparaṁ satyavidhavāḥ sammanyasva|
4 Pakli která vdova syny nebo vnuky má, nechažť se oni učí předně k svému domu pobožnosti dokazovati, a zase rodičům se odplacovati; neboť jest to chvalitebné a vzácné před obličejem Božím.
kasyāścid vidhavāyā yadi putrāḥ pautrā vā vidyantē tarhi tē prathamataḥ svīyaparijanān sēvituṁ pitrōḥ pratyupakarttuñca śikṣantāṁ yatastadēvēśvarasya sākṣād uttamaṁ grāhyañca karmma|
5 Kterážť pak právě vdova jest a osaměla, máť naději v Bohu, a trváť na modlitbách a svatých žádostech dnem i nocí.
aparaṁ yā nārī satyavidhavā nāthahīnā cāsti sā īśvarasyāśrayē tiṣṭhantī divāniśaṁ nivēdanaprārthanābhyāṁ kālaṁ yāpayati|
6 Ale rozkošná, ta živa jsuci, již umřela.
kintu yā vidhavā sukhabhōgāsaktā sā jīvatyapi mr̥tā bhavati|
7 Protož jim to přikaž, ať jsou bez úhony.
ataēva tā yad aninditā bhavēyūstadartham ētāni tvayā nidiśyantāṁ|
8 Jestliže pak kdo o své, a zvláště o domácí péče nemá, zapřelť jest víry, a jest horší nežli nevěřící.
yadi kaścit svajātīyān lōkān viśēṣataḥ svīyaparijanān na pālayati tarhi sa viśvāsād bhraṣṭō 'pyadhamaśca bhavati|
9 Vdova buď vyvolená, kteráž by neměla méně šedesáti let, kteráž byla jednoho muže manželka,
vidhavāvargē yasyā gaṇanā bhavati tayā ṣaṣṭivatsarēbhyō nyūnavayaskayā na bhavitavyaṁ; aparaṁ pūrvvam ēkasvāmikā bhūtvā
10 O níž by svědectví bylo, že dobré skutky činila; a jestliže dítky své zbožně vychovala, do domu pocestné přijímala, jestliže svatým nohy umývala, jestliže bídným posluhovala, jestliže každého skutku dobrého pilná byla.
sā yat śiśupōṣaṇēnātithisēvanēna pavitralōkānāṁ caraṇaprakṣālanēna kliṣṭānām upakārēṇa sarvvavidhasatkarmmācaraṇēna ca satkarmmakaraṇāt sukhyātiprāptā bhavēt tadapyāvaśyakaṁ|
11 Ale mladých vdov nepřijímej; nebo když, nedbajíce na Krista, v chlipnost se vydadí, teprv se vdávati chtějí,
kintu yuvatī rvidhavā na gr̥hāṇa yataḥ khrīṣṭasya vaiparītyēna tāsāṁ darpē jātē tā vivāham icchanti|
12 Jsouce již hodné odsouzení, protože první víru zrušily.
tasmācca pūrvvadharmmaṁ parityajya daṇḍanīyā bhavanti|
13 Nýbrž také i zahálejíce, učí se choditi po domích; a netoliko nedělné, ale jsou i klevetné a všetečné, mluvíce, což nesluší.
anantaraṁ tā gr̥hād gr̥haṁ paryyaṭantya ālasyaṁ śikṣantē kēvalamālasyaṁ nahi kintvanarthakālāpaṁ parādhikāracarccāñcāpi śikṣamāṇā anucitāni vākyāni bhāṣantē|
14 Protož chci, aby se mladší vdávaly, děti rodily, hospodyně byly, a tak žádné příčiny protivníku nedávaly ku pomlouvání.
atō mamēcchēyaṁ yuvatyō vidhavā vivāhaṁ kurvvatām apatyavatyō bhavantu gr̥hakarmma kurvvatāñcētthaṁ vipakṣāya kimapi nindādvāraṁ na dadatu|
15 Nebo již se některé uchýlily zpět po satanovi.
yata itaḥ pūrvvam api kāścit śayatānasya paścādgāminyō jātāḥ|
16 Protož má-liť kdo věřící neb která věřící vdovy, opatrujž je, a nebuď obtěžována církev, aby těm, kteréž právě vdovy jsou, postačilo.
aparaṁ viśvāsinyā viśvāsinō vā kasyāpi parivārāṇāṁ madhyē yadi vidhavā vidyantē tarhi sa tāḥ pratipālayatu tasmāt samitau bhārē 'nārōpitē satyavidhavānāṁ pratipālanaṁ karttuṁ tayā śakyatē|
17 Předložení, kteříž dobře spravují, dvojí cti hodni jmíni buďte, zvláště ti, kteříž pracují v slovu Božím a v učení.
yē prāñcaḥ samitiṁ samyag adhitiṣṭhanti viśēṣata īśvaravākyēnōpadēśēna ca yē yatnaṁ vidadhatē tē dviguṇasyādarasya yōgyā mānyantāṁ|
18 Nebo praví Písmo: Volu mlátícímu nezavížeš úst. A hodenť jest dělník své mzdy.
yasmāt śāstrē likhitamidamāstē, tvaṁ śasyamarddakavr̥ṣasyāsyaṁ mā badhānēti, aparamapi kāryyakr̥d vētanasya yōgyō bhavatīti|
19 Proti staršímu žaloby nepřijímej, leč pode dvěma nebo třmi svědky.
dvau trīn vā sākṣiṇō vinā kasyācit prācīnasya viruddham abhiyōgastvayā na gr̥hyatāṁ|
20 Ty pak, kteříž hřeší, přede všemi tresci, aby i jiní bázeň měli.
aparaṁ yē pāpamācaranti tān sarvvēṣāṁ samakṣaṁ bhartsayasva tēnāparēṣāmapi bhīti rjaniṣyatē|
21 Osvědčujiť před obličejem Božím a Pána Jezukrista, i vyvolených andělů jeho, abys těchto věcí ostříhal bez přijímání osob, nic nečině podle náchylnosti.
aham īśvarasya prabhō ryīśukhrīṣṭasya manōnītadivyadūtānāñca gōcarē tvām idam ājñāpayāmi tvaṁ kasyāpyanurōdhēna kimapi na kurvvana vināpakṣapātam ētāna vidhīn pālaya|
22 Nevzkládej rukou rychle na nižádného, a nepřiúčastňuj se hříchům cizím. Sebe samého ostříhej v čistotě.
kasyāpi mūrddhi hastāparṇaṁ tvarayā mākārṣīḥ| parapāpānāñcāṁśī mā bhava| svaṁ śuciṁ rakṣa|
23 Nepij již více vody, ale vína skrovně užívej, pro svůj žaludek a časté nemoci své.
aparaṁ tavōdarapīḍāyāḥ punaḥ puna durbbalatāyāśca nimittaṁ kēvalaṁ tōyaṁ na pivan kiñcin madyaṁ piva|
24 Některých lidí hříchové prve zjevní jsou, předcházející soud, některých pak i následují.
kēṣāñcit mānavānāṁ pāpāni vicārāt pūrvvaṁ kēṣāñcit paścāt prakāśantē|
25 A takž také i skutkové dobří prve zjevní jsou. Což pak jest jinak, ukrýti se nemůže.
tathaiva satkarmmāṇyapi prakāśantē tadanyathā sati pracchannāni sthātuṁ na śaknuvanti|

< 1 Timoteovi 5 >