< 1 Timoteovi 3 >

1 Věrnáť jest tato řeč, žádá-li kdo biskupství žeť výborné práce žádá.
yadi kaścid adhyakṣapadam ākāṅkṣate tarhi sa uttamaṁ karmma lipsata iti satyaṁ|
2 Ale musíť biskup býti bez úhony, jedné manželky muž, bedlivý, středmý, vážný, k hostem přívětivý, způsobný k učení.
ato'dhyakṣeṇāninditenaikasyā yoṣito bhartrā parimitabhogena saṁyatamanasā sabhyenātithisevakena śikṣaṇe nipuṇena
3 Ne pijan vína, ne bitec, ani mrzkého zisku žádostivý, ale mírný, ne svárlivý, ne lakomec,
na madyapena na prahārakeṇa kintu mṛdubhāvena nirvvivādena nirlobhena
4 Kterýž by dům svůj dobře spravoval, a dítky své měl v poddanosti se vší šlechetností.
svaparivārāṇām uttamaśāsakena pūrṇavinītatvād vaśyānāṁ santānānāṁ niyantrā ca bhavitavyaṁ|
5 (Nebo jestliže kdo domu svého spraviti neumí, kterak o církev Páně pečovati bude?)
yata ātmaparivārān śāsituṁ yo na śaknoti teneśvarasya samitestattvāvadhāraṇaṁ kathaṁ kāriṣyate?
6 Ne novák, aby snad nadut jsa, neupadl v potupení ďáblovo.
aparaṁ sa garvvito bhūtvā yat śayatāna iva daṇḍayogyo na bhavet tadarthaṁ tena navaśiṣyeṇa na bhavitavyaṁ|
7 A musíť také i svědectví dobré míti od těch, kteříž jsou vně, aby neupadl v pohanění a v osidlo ďáblovo.
yacca nindāyāṁ śayatānasya jāle ca na patet tadarthaṁ tena bahiḥsthalokānāmapi madhye sukhyātiyuktena bhavitavyaṁ|
8 Takž podobně jáhnové musejí býti poctiví, ne dvojího jazyku, ne mnoho vína pijící, ne žádostiví mrzkého zisku,
tadvat paricārakairapi vinītai rdvividhavākyarahitai rbahumadyapāne 'nāsaktai rnirlobhaiśca bhavitavyaṁ,
9 Mající tajemství víry v svědomí čistém.
nirmmalasaṁvedena ca viśvāsasya nigūḍhavākyaṁ dhātivyañca|
10 A ti také ať jsou nejprv zkušeni, a tak ať přisluhují, jsouce bez úhony.
agre teṣāṁ parīkṣā kriyatāṁ tataḥ param aninditā bhūtvā te paricaryyāṁ kurvvantu|
11 Též i manželky jejich musejí býti šlechetné, neutrhavé, středmé, ve všem věrné.
aparaṁ yoṣidbhirapi vinītābhiranapavādikābhiḥ satarkābhiḥ sarvvatra viśvāsyābhiśca bhavitavyaṁ|
12 Jáhnové buďtež jedné manželky muži, kteříž by své dítky dobře spravovali i své domy.
paricārakā ekaikayoṣito bharttāro bhaveyuḥ, nijasantānānāṁ parijanānāñca suśāsanaṁ kuryyuśca|
13 Nebo kteříž by dobře přisluhovali, dobrého stupně sobě dobudou, a mnohé doufanlivosti u víře, kteráž jest v Kristu Ježíši.
yataḥ sā paricaryyā yai rbhadrarūpeṇa sādhyate te śreṣṭhapadaṁ prāpnuvanti khrīṣṭe yīśau viśvāsena mahotsukā bhavanti ca|
14 Totoť píši tobě, maje naději, že brzo přijdu k tobě.
tvāṁ pratyetatpatralekhanasamaye śīghraṁ tvatsamīpagamanasya pratyāśā mama vidyate|
15 Pakliť prodlím, abys věděl, kterak máš v domu Božím chovati se, jenž jest církev Boha živého, sloup a utvrzení pravdy.
yadi vā vilambeya tarhīśvarasya gṛhe 'rthataḥ satyadharmmasya stambhabhittimūlasvarūpāyām amareśvarasya samitau tvayā kīdṛśa ācāraḥ karttavyastat jñātuṁ śakṣyate|
16 A v pravdě velikéť jest tajemství zbožnosti, že Bůh zjeven jest v těle, ospravedlněn v Duchu, ukázal se andělům, kázán jest pohanům, uvěřeno jemu na světě, vzhůru přijat jest ve slávu.
aparaṁ yasya mahattvaṁ sarvvasvīkṛtam īśvarabhaktestat nigūḍhavākyamidam īśvaro mānavadehe prakāśita ātmanā sapuṇyīkṛto dūtaiḥ sandṛṣṭaḥ sarvvajātīyānāṁ nikaṭe ghoṣito jagato viśvāsapātrībhūtastejaḥprāptaye svargaṁ nītaśceti|

< 1 Timoteovi 3 >