< 1 Tesalonickým 1 >
1 Pavel a Silván a Timoteus církvi Tessalonicenských v Bohu Otci a v Pánu Ježíši Kristu: Milost vám a pokoj od Boha Otce našeho a Pána Jezukrista.
paulaH silvAnastImathiyazca piturIzvarasya prabhO ryIzukhrISTasya cAzrayaM prAptA thiSalanIkIyasamitiM prati patraM likhanti| asmAkaM tAta IzvaraH prabhu ryIzukhrISTazca yuSmAn pratyanugrahaM zAntinjca kriyAstAM|
2 Díky činíme Bohu vždycky ze všech vás, zmínku činíce o vás na modlitbách našich,
vayaM sarvvESAM yuSmAkaM kRtE IzvaraM dhanyaM vadAmaH prArthanAsamayE yuSmAkaM nAmOccArayAmaH,
3 Bez přestání pamatujíce na skutek víry vaší, a na práci svaté lásky, a na trpělivost naděje Pána našeho Jezukrista, před Bohem a Otcem naším,
asmAkaM tAtasyEzvarasya sAkSAt prabhau yIzukhrISTE yuSmAkaM vizvAsEna yat kAryyaM prEmnA yaH parizramaH pratyAzayA ca yA titikSA jAyatE
4 Vědouce, bratří Bohu milí, o vyvolení vašem.
tat sarvvaM nirantaraM smarAmazca| hE piyabhrAtaraH, yUyam IzvarENAbhirucitA lOkA iti vayaM jAnImaH|
5 Nebo evangelium naše k vám nezáleželo toliko v slovu, ale i v moci, i v Duchu svatém, a v jistotě mnohé, jakož víte, jací jsme byli mezi vámi a to pro vás.
yatO'smAkaM susaMvAdaH kEvalazabdEna yuSmAn na pravizya zaktyA pavitrENAtmanA mahOtsAhEna ca yuSmAn prAvizat| vayantu yuSmAkaM kRtE yuSmanmadhyE kIdRzA abhavAma tad yuSmAbhi rjnjAyatE|
6 A vy následovníci naši i Páně učiněni jste, přijavše slovo jeho ve mnohé úzkosti, s radostí Ducha svatého,
yUyamapi bahuklEzabhOgEna pavitrENAtmanA dattEnAnandEna ca vAkyaM gRhItvAsmAkaM prabhOzcAnugAminO'bhavata|
7 Takže jste učiněni příklad dobrý všem věřícím v Macedonii a v Achaii.
tEna mAkidaniyAkhAyAdEzayO ryAvantO vizvAsinO lOkAH santi yUyaM tESAM sarvvESAM nidarzanasvarUpA jAtAH|
8 Nebo od vás rozhlásilo se slovo Páně netoliko v Macedonii a v Achaii, ale i na všelikém místě víra vaše, kteráž jest v Boha, roznesla se, takže již nepotřebí nám o tom nic mluviti.
yatO yuSmattaH pratinAditayA prabhO rvANyA mAkidaniyAkhAyAdEzau vyAptau kEvalamEtannahi kintvIzvarE yuSmAkaM yO vizvAsastasya vArttA sarvvatrAzrAvi, tasmAt tatra vAkyakathanam asmAkaM niSprayOjanaM|
9 Oniť zajisté sami o nás vyznávají, jaký byl příchod náš k vám a kterak jste se obrátili k Bohu od modloslužby, abyste sloužili Bohu živému a pravému,
yatO yuSmanmadhyE vayaM kIdRzaM pravEzaM prAptA yUyanjca kathaM pratimA vihAyEzvaraM pratyAvarttadhvam amaraM satyamIzvaraM sEvituM
10 A očekávali Syna jeho s nebe, kteréhož jest vzkřísil z mrtvých, totiž Ježíše, kterýž vysvobodil nás od hněvu budoucího.
mRtagaNamadhyAcca tEnOtthApitasya putrasyArthata AgAmikrOdhAd asmAkaM nistArayitu ryIzOH svargAd AgamanaM pratIkSitum Arabhadhvam Etat sarvvaM tE lOkAH svayam asmAn jnjApayanti|