< 1 Korintským 16 >

1 O sbírce pak na svaté, jakž jsem nařídil v církvích Galatských, tak i vy čiňte.
pavitralokAnAM kR^ite yo. arthasaMgrahastamadhi gAlAtIyadeshasya samAjA mayA yad AdiShTAstad yuShmAbhirapi kriyatAM|
2 V každou neděli jeden každý z vás sám u sebe slož, schovaje podle možnosti, aby ne teprv, když k vám přijdu, sbírky se dály.
mamAgamanakAle yad arthasaMgraho na bhavet tannimittaM yuShmAkamekaikena svasampadAnusArAt sa nchayaM kR^itvA saptAhasya prathamadivase svasamIpe ki nchit nikShipyatAM|
3 Když pak přijdu, kterékoli osoby schválíte skrze listy, tyť pošli, aby donesli tuto milost vaši do Jeruzaléma.
tato mamAgamanasamaye yUyaM yAneva vishvAsyA iti vediShyatha tebhyo. ahaM patrANi dattvA yuShmAkaM taddAnasya yirUshAlamaM nayanArthaM tAn preShayiShyAmi|
4 Pakliť by bylo potřebí, abych i já šel, půjdouť se mnou.
kintu yadi tatra mamApi gamanam uchitaM bhavet tarhi te mayA saha yAsyanti|
5 Přijduť pak k vám, když Macedonií projdu; (nebo Macedonií míním projíti.)
sAmprataM mAkidaniyAdeshamahaM paryyaTAmi taM paryyaTya yuShmatsamIpam AgamiShyAmi|
6 Ale u vásť snad poostanu, aneb i přes zimu pobudu, abyste vy mne doprovodili, kamž bych koli šel.
anantaraM kiM jAnAmi yuShmatsannidhim avasthAsye shItakAlamapi yApayiShyAmi cha pashchAt mama yat sthAnaM gantavyaM tatraiva yuShmAbhirahaM prerayitavyaH|
7 Nechci zajisté s vámi se nyní toliko na zastavení shledati, ale naději se, že za nějaký čas pobudu u vás, bude-li Pán chtíti.
yato. ahaM yAtrAkAle kShaNamAtraM yuShmAn draShTuM nechChAmi kintu prabhu ryadyanujAnIyAt tarhi ki nchid dIrghakAlaM yuShmatsamIpe pravastum ichChAmi|
8 Zůstanuť pak v Efezu až do letnic.
tathApi nistArotsavAt paraM pa nchAshattamadinaM yAvad iphiShapuryyAM sthAsyAmi|
9 Nebo otevříny jsou mi tu veliké a mocné dveře, a protivníku mnoho.
yasmAd atra kAryyasAdhanArthaM mamAntike bR^ihad dvAraM muktaM bahavo vipakShA api vidyante|
10 Přišel-liť by pak k vám Timoteus, hleďtež, aby bezpečně byl u vás; neboť dílo Boží dělá jako i já.
timathi ryadi yuShmAkaM samIpam AgachChet tarhi yena nirbhayaM yuShmanmadhye vartteta tatra yuShmAbhi rmano nidhIyatAM yasmAd ahaM yAdR^ik so. api tAdR^ik prabhoH karmmaNe yatate|
11 Protož nechť jím žádný nepohrdá, ale vyprovoďte jej v pokoji, ať přijde ke mně; neboť na něj čekám s bratřími.
ko. api taM pratyanAdaraM na karotu kintu sa mamAntikaM yad AgantuM shaknuyAt tadarthaM yuShmAbhiH sakushalaM preShyatAM| bhrAtR^ibhiH sArddhamahaM taM pratIkShe|
12 O Apollovi pak bratru oznamuji vám, že jsem ho velmi prosil, aby šel k vám s bratřími. Ale nikoli nebyla vůle jeho, aby nyní přišel, než přijdeť, když bude míti čas příhodný.
ApalluM bhrAtaramadhyahaM nivedayAmi bhrAtR^ibhiH sAkaM so. api yad yuShmAkaM samIpaM vrajet tadarthaM mayA sa punaH punaryAchitaH kintvidAnIM gamanaM sarvvathA tasmai nArochata, itaHparaM susamayaM prApya sa gamiShyati|
13 Bděte, stůjte u víře, zmužile sobě čiňte a buďtež silní.
yUyaM jAgR^ita vishvAse susthirA bhavata pauruShaM prakAshayata balavanto bhavata|
14 Všecky věci vaše ať se dějí v lásce.
yuShmAbhiH sarvvANi karmmANi premnA niShpAdyantAM|
15 Prosímť vás pak, bratří, znáte čeled Štěpánovu, že jsou oni prvotiny Achaie, a že jsou se v službu svatým vydali,
he bhrAtaraH, ahaM yuShmAn idam abhiyAche stiphAnasya parijanA AkhAyAdeshasya prathamajAtaphalasvarUpAH, pavitralokAnAM paricharyyAyai cha ta Atmano nyavedayan iti yuShmAbhi rj nAyate|
16 Abyste i vy poddáni byli takovým, i všelikému pomáhajícímu a pracujícímu.
ato yUyamapi tAdR^ishalokAnAm asmatsahAyAnAM shramakAriNA ncha sarvveShAM vashyA bhavata|
17 Těšímť se pak z příchodu Štěpána a Fortunáta a Achaika; nebo nedostatek pro vaši nepřítomnost oni doplnili.
stiphAnaH pharttUnAta AkhAyikashcha yad atrAgaman tenAham AnandAmi yato yuShmAbhiryat nyUnitaM tat taiH sampUritaM|
18 Potěšili zajisté mého ducha i vašeho. Protož znejtež takové.
tai ryuShmAkaM mama cha manAMsyApyAyitAni| tasmAt tAdR^ishA lokA yuShmAbhiH sammantavyAH|
19 Pozdravujíť vás sborové, kteříž jsou v Azii. Pozdravujíť vás v Pánu velice Akvila a Priscilla, s církví tou, kteráž jest v domu jejich.
yuShmabhyam AshiyAdeshasthasamAjAnAM namaskR^itim AkkilapriskillayostanmaNDapasthasamiteshcha bahunamaskR^itiM prajAnIta|
20 Pozdravují vás všickni bratří. Pozdravte sebe vespolek v políbení svatém.
sarvve bhrAtaro yuShmAn namaskurvvante| yUyaM pavitrachumbanena mitho namata|
21 Pozdravení vlastní rukou Pavlovou.
paulo. ahaM svakaralikhitaM namaskR^itiM yuShmAn vedaye|
22 Jestliže kdo nemiluje Pána Jezukrista, budiž proklatý: Maran atha.
yadi kashchid yIshukhrIShTe na prIyate tarhi sa shApagrasto bhavet prabhurAyAti|
23 Milost Pána Jezukrista budiž s vámi.
asmAkaM prabho ryIshukhrIShTasyAnugraho yuShmAn prati bhUyAt|
24 I láska má v Kristu Ježíši se všemi vámi. Amen.
khrIShTaM yIshum AshritAn yuShmAn prati mama prema tiShThatu| iti||

< 1 Korintským 16 >