< Římanům 12 >

1 Protož prosím vás, bratří, skrze milosrdenství Boží, abyste vydávali těla svá v obět živou, svatou, Bohu libou, rozumnou službu svou.
he bhraatara ii"svarasya k. rpayaaha. m yu. smaan vinaye yuuya. m sva. m sva. m "sariira. m sajiiva. m pavitra. m graahya. m balim ii"svaramuddi"sya samuts. rjata, e. saa sevaa yu. smaaka. m yogyaa|
2 A nepřipodobňujte se světu tomuto, ale proměňtež se obnovením mysli své, tak abyste zkusili, jaká by byla vůle Boží dobrá, libá a dokonalá. (aiōn g165)
apara. m yuuya. m saa. msaarikaa iva maacarata, kintu sva. m sva. m svabhaava. m paraavartya nuutanaacaari. no bhavata, tata ii"svarasya nide"sa. h kiid. rg uttamo graha. niiya. h sampuur. na"sceti yu. smaabhiranubhaavi. syate| (aiōn g165)
3 Neboť pravím (skrze milost, kteráž dána jest mi, ) každému, kdož jest mezi vámi, aby nesmyslil více, než sluší smysliti, ale aby smyslil v středmosti, tak jakž komu Bůh udělil míru víry.
ka"scidapi jano yogyatvaadadhika. m sva. m na manyataa. m kintu ii"svaro yasmai pratyayasya yatparimaa. nam adadaat sa tadanusaarato yogyaruupa. m sva. m manutaam, ii"svaraad anugraha. m praapta. h san yu. smaakam ekaika. m janam ityaaj naapayaami|
4 Nebo jakož v jednom těle mnohé oudy máme, ale nemají všickni oudové jednostejného díla,
yato yadvadasmaakam ekasmin "sariire bahuunya"ngaani santi kintu sarvve. saama"ngaanaa. m kaaryya. m samaana. m nahi;
5 Tak mnozí jedno tělo jsme v Kristu, a obzvláštně jedni druhých oudové.
tadvadasmaaka. m bahutve. api sarvve vaya. m khrii. s.te eka"sariiraa. h parasparam a"ngapratya"ngatvena bhavaama. h|
6 Ale majíce obdarování rozdílná podlé milosti, kteráž dána jest nám, buďto proroctví, to ať se koná podlé pravidla víry;
asmaad ii"svaraanugrahe. na vi"se. sa. m vi"se. sa. m daanam asmaasu praapte. su satsu kopi yadi bhavi. syadvaakya. m vadati tarhi pratyayasya parimaa. naanusaarata. h sa tad vadatu;
7 Buďto úřad, v přisluhování; buďto ten, kdož učí, v vyučování.
yadvaa yadi ka"scit sevanakaarii bhavati tarhi sa tatsevana. m karotu; athavaa yadi ka"scid adhyaapayitaa bhavati tarhi so. adhyaapayatu;
8 Též kdo napomíná, v napomínání; ten, kdo rozdává, v upřímnosti; kdož předložen jest, v pilnosti; kdo milosrdenství činí, čiň to s ochotností.
tathaa ya upade. s.taa bhavati sa upadi"satu ya"sca daataa sa saralatayaa dadaatu yastvadhipati. h sa yatnenaadhipatitva. m karotu ya"sca dayaalu. h sa h. r.s. tamanasaa dayataam|
9 Milování buď bez pokrytství; v ošklivosti mějte zlé, připojeni jsouce k dobrému.
apara nca yu. smaaka. m prema kaapa. tyavarjita. m bhavatu yad abhadra. m tad. rtiiyadhva. m yacca bhadra. m tasmin anurajyadhvam|
10 Láskou bratrskou jedni k druhým nakloněni jsouce, poctivostí se vespolek předcházejte,
apara. m bhraat. rtvapremnaa paraspara. m priiyadhva. m samaadaraad eko. aparajana. m "sre. s.tha. m jaaniidhvam|
11 V pracech neleniví, duchem vroucí, Pánu sloužíce,
tathaa kaaryye niraalasyaa manasi ca sodyogaa. h santa. h prabhu. m sevadhvam|
12 Nadějí se veselíce, v ssouženích trpěliví, na modlitbě ustaviční,
apara. m pratyaa"saayaam aananditaa du. hkhasamaye ca dhairyyayuktaa bhavata; praarthanaayaa. m satata. m pravarttadhva. m|
13 V potřebách s svatými se zdělujíce, přívětivosti k hostem následujíce.
pavitraa. naa. m diinataa. m duuriikurudhvam atithisevaayaam anurajyadhvam|
14 Dobrořečte protivníkům svým, dobrořečte a nezlořečte.
ye janaa yu. smaan taa. dayanti taan aa"si. sa. m vadata "saapam adattvaa daddhvamaa"si. sam|
15 Radujte s radujícími, a plačte s plačícími.
ye janaa aanandanti tai. h saarddham aanandata ye ca rudanti tai. h saha rudita|
16 Buďte vespolek jednomyslní, ne vysoce o sobě smýšlejíce, ale k nízkým se nakloňujíce.
apara nca yu. smaaka. m manasaa. m parasparam ekobhaavo bhavatu; aparam uccapadam anaakaa"nk. sya niicalokai. h sahaapi maardavam aacarata; svaan j naanino na manyadhva. m|
17 Nebuďte opatrní sami u sebe. Žádnému zlého za zlé neodplacujte, opatrujíce dobré přede všemi lidmi,
parasmaad apakaara. m praapyaapi para. m naapakuruta| sarvve. saa. m d. r.s. tito yat karmmottama. m tadeva kuruta|
18 Jestliže jest možné, pokudž na vás jest, se všemi lidmi pokoj majíce,
yadi bhavitu. m "sakyate tarhi yathaa"sakti sarvvalokai. h saha nirvvirodhena kaala. m yaapayata|
19 Ne sami sebe mstíce, nejmilejší, ale dejte místo hněvu; nebo psáno jest: Mně pomsta, já odplatím, praví Pán.
he priyabandhava. h, kasmaicid apakaarasya samucita. m da. n.da. m svaya. m na daddhva. m, kintvii"svariiyakrodhaaya sthaana. m datta yato likhitamaaste parame"svara. h kathayati, daana. m phalasya matkarmma suucita. m pradadaamyaha. m|
20 A protož lační-li nepřítel tvůj, nakrm jej, a žízní-li, dej mu píti. Nebo to učině, uhlí řeřavé shrneš na hlavu jeho.
itikaara. naad ripu ryadi k. sudhaarttaste tarhi ta. m tva. m prabhojaya| tathaa yadi t. r.saartta. h syaat tarhi ta. m paripaayaya| tena tva. m mastake tasya jvaladagni. m nidhaasyasi|
21 Nedej se přemoci zlému, ale přemáhej v dobrém zlé.
kukriyayaa paraajitaa na santa uttamakriyayaa kukriyaa. m paraajayata|

< Římanům 12 >